०१६

सुमनोवाच-

विश्वास-प्रस्तुतिः

अङ्गारसञ्चये मार्गे घृष्यमाणो हि नीयते
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥ १ ॥

मूलम्

अङ्गारसञ्चये मार्गे घृष्यमाणो हि नीयते
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥ १ ॥

विश्वास-प्रस्तुतिः

यत्रातपो महातीव्रो द्वादशादित्यतापितः
नीयते तेन मार्गेण सन्तप्तः सूर्यरश्मिभिः ॥ २ ॥

मूलम्

यत्रातपो महातीव्रो द्वादशादित्यतापितः
नीयते तेन मार्गेण सन्तप्तः सूर्यरश्मिभिः ॥ २ ॥

विश्वास-प्रस्तुतिः

पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥ ३ ॥

मूलम्

पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः
कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥ ४ ॥

मूलम्

स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः
कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततः शीतमये मार्गे वायुना सेव्यते पुनः
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥ ५ ॥

मूलम्

ततः शीतमये मार्गे वायुना सेव्यते पुनः
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥ ५ ॥

विश्वास-प्रस्तुतिः

आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते
एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥ ६ ॥

मूलम्

आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते
एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सर्वपापसमाचारो नीयते यमकिङ्करैः
यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ॥ ७ ॥

मूलम्

सर्वपापसमाचारो नीयते यमकिङ्करैः
यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥ ८ ॥

मूलम्

तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

आरूढं महिषं देवं धर्मराजं द्विजोत्तम
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसन्निभम् ॥ ९ ॥

मूलम्

आरूढं महिषं देवं धर्मराजं द्विजोत्तम
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसन्निभम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

पीतवासं गदाहस्तं रक्तगन्धानुलेपनम्
रक्तमाल्यकृताभूषं गदाहस्तं भयङ्करम् ॥ १० ॥

मूलम्

पीतवासं गदाहस्तं रक्तगन्धानुलेपनम्
रक्तमाल्यकृताभूषं गदाहस्तं भयङ्करम् ॥ १० ॥

विश्वास-प्रस्तुतिः

एवंविधं महाकायं यमं पश्यति दुर्मतिः
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥ ११ ॥

मूलम्

एवंविधं महाकायं यमं पश्यति दुर्मतिः
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

यमः पश्यति तं दुष्टं पापिष्ठं धर्मकण्टकम्
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥ १२ ॥

मूलम्

यमः पश्यति तं दुष्टं पापिष्ठं धर्मकण्टकम्
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥ १२ ॥

विश्वास-प्रस्तुतिः

यावद्युगसहस्रान्तं तावत्कालं प्रपच्यते
नानाविधे च नरके पच्यते च पुनः पुनः ॥ १३ ॥

मूलम्

यावद्युगसहस्रान्तं तावत्कालं प्रपच्यते
नानाविधे च नरके पच्यते च पुनः पुनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नारकीं याति वै योनिं कृमिकोटिषु पापकृत्
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥ १४ ॥

मूलम्

नारकीं याति वै योनिं कृमिकोटिषु पापकृत्
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

मरणं च स पापात्मा एवं याति सुनिश्चितम्
एवं पापस्य संयोगं भुङ्क्ते चैव सु दुर्मतिः ॥ १५ ॥

मूलम्

मरणं च स पापात्मा एवं याति सुनिश्चितम्
एवं पापस्य संयोगं भुङ्क्ते चैव सु दुर्मतिः ॥ १५ ॥

विश्वास-प्रस्तुतिः

पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च
शुनां योनिशतं प्राप्य भुङ्क्ते वै पातकं पुनः ॥ १६ ॥

मूलम्

पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च
शुनां योनिशतं प्राप्य भुङ्क्ते वै पातकं पुनः ॥ १६ ॥

विश्वास-प्रस्तुतिः

व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥ १७ ॥

मूलम्

व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥ १७ ॥

विश्वास-प्रस्तुतिः

नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः
पापपक्षिषु संयाति अन्यासु महतीषु च ॥ १८ ॥

मूलम्

नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः
पापपक्षिषु संयाति अन्यासु महतीषु च ॥ १८ ॥

विश्वास-प्रस्तुतिः

चाण्डाल भिल्लयोनिं च पुलिन्दीं याति पापकृत्
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥ १९ ॥

मूलम्

चाण्डाल भिल्लयोनिं च पुलिन्दीं याति पापकृत्
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥ १९ ॥

विश्वास-प्रस्तुतिः

मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम्
पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥ २० ॥

मूलम्

मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम्
पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥ २० ॥

विश्वास-प्रस्तुतिः

अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥ २१ ॥

मूलम्

अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥ २१ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायामैन्द्रे सुमनोपाख्याने
पापपुण्यविवक्षानाम षोडशोऽध्यायः १६