सोमशर्मोवाच-
विश्वास-प्रस्तुतिः
एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम्
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् ॥ १ ॥
मूलम्
एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम्
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सुमनोवाच-
भार्गवाणां कुले जातः पिता मम महामते
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः ॥ २ ॥
मूलम्
सुमनोवाच-
भार्गवाणां कुले जातः पिता मम महामते
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ॥ ३ ॥
मूलम्
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ॥ ३ ॥
विश्वास-प्रस्तुतिः
सभासु च मुनीनां तु देवतायतनेषु च
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ॥ ४ ॥
मूलम्
सभासु च मुनीनां तु देवतायतनेषु च
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ॥ ४ ॥
विश्वास-प्रस्तुतिः
कौशिकान्वयसम्भूतो वेदशर्मा महामतिः
पितुर्मम सखा दैवादटमानः समागतः ॥ ५ ॥
मूलम्
कौशिकान्वयसम्भूतो वेदशर्मा महामतिः
पितुर्मम सखा दैवादटमानः समागतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
दुःखेन महताविष्टश्चिन्तयानो मुहुर्मुहुः
समागतं महात्मानं तमुवाच पिता मम ॥ ६ ॥
मूलम्
दुःखेन महताविष्टश्चिन्तयानो मुहुर्मुहुः
समागतं महात्मानं तमुवाच पिता मम ॥ ६ ॥
विश्वास-प्रस्तुतिः
भवन्तं दुःखसन्तप्तमिति जानामि सुव्रत
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ॥ ७ ॥
मूलम्
भवन्तं दुःखसन्तप्तमिति जानामि सुव्रत
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ॥ ७ ॥
विश्वास-प्रस्तुतिः
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः
तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ ॥
मूलम्
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः
तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम्
मम भार्या महासाध्वी पातिव्रत्यपरायणा ॥ ९ ॥
मूलम्
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम्
मम भार्या महासाध्वी पातिव्रत्यपरायणा ॥ ९ ॥
विश्वास-प्रस्तुतिः
अपुत्रा सा हि सञ्जाता मम वंशो न विद्यते
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया ॥ १० ॥
मूलम्
अपुत्रा सा हि सञ्जाता मम वंशो न विद्यते
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया ॥ १० ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे प्राप्तः कश्चित्सिद्धः समागतः
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ ॥
मूलम्
एतस्मिन्नन्तरे प्राप्तः कश्चित्सिद्धः समागतः
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ ॥
विश्वास-प्रस्तुतिः
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः ॥ १२ ॥
मूलम्
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः ॥ १२ ॥
विश्वास-प्रस्तुतिः
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम ॥ १३ ॥
मूलम्
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम ॥ १३ ॥
विश्वास-प्रस्तुतिः
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ॥ १४ ॥
मूलम्
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततस्तेन कृतं धर्मं सम्पूर्णं वेदशर्मणा
तस्माद्धर्मात्सुसञ्जातं महत्सौख्यं सपुत्रकम् ॥ १५ ॥
मूलम्
ततस्तेन कृतं धर्मं सम्पूर्णं वेदशर्मणा
तस्माद्धर्मात्सुसञ्जातं महत्सौख्यं सपुत्रकम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तेन सङ्गप्रसङ्गेन ममैष मतिनिश्चयः
यथा कान्त तव प्रोक्तं मयैव च परं शुभम् ॥ १६ ॥
मूलम्
तेन सङ्गप्रसङ्गेन ममैष मतिनिश्चयः
यथा कान्त तव प्रोक्तं मयैव च परं शुभम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
तस्माच्छ्रुतं महासिद्धात्सर्वसन्देहनाशनम्
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा ॥ १७ ॥
मूलम्
तस्माच्छ्रुतं महासिद्धात्सर्वसन्देहनाशनम्
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा ॥ १७ ॥
विश्वास-प्रस्तुतिः
सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे
उभयोर्लक्षणं कान्ते तत्सर्वं हि वदस्व मे ॥ १८ ॥
मूलम्
सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे
उभयोर्लक्षणं कान्ते तत्सर्वं हि वदस्व मे ॥ १८ ॥
विश्वास-प्रस्तुतिः
सुमनोवाच-
सत्य शौच क्षमा शान्ति तीर्थपुण्यादिकैस्तथा
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् ॥ १९ ॥
मूलम्
सुमनोवाच-
सत्य शौच क्षमा शान्ति तीर्थपुण्यादिकैस्तथा
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
रोगो न जायते तस्य न च पीडा कलेवरे
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा ॥ २० ॥
मूलम्
रोगो न जायते तस्य न च पीडा कलेवरे
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा ॥ २० ॥
विश्वास-प्रस्तुतिः
दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा
वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१ ॥
मूलम्
दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा
वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्य पार्श्वं समायान्ति स्तुतिं कुर्वन्ति चातुलाम्
स्वस्थो हि आसने युक्तो देवपूजारतः किल ॥ २२ ॥
मूलम्
तस्य पार्श्वं समायान्ति स्तुतिं कुर्वन्ति चातुलाम्
स्वस्थो हि आसने युक्तो देवपूजारतः किल ॥ २२ ॥
विश्वास-प्रस्तुतिः
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः
अग्न्यागारे च गोस्थाने देवतायतनेषु च ॥ २३ ॥
मूलम्
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः
अग्न्यागारे च गोस्थाने देवतायतनेषु च ॥ २३ ॥
विश्वास-प्रस्तुतिः
आरामे च तडागे च यत्राश्वत्थो वटस्तथा
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः ॥ २४ ॥
मूलम्
आरामे च तडागे च यत्राश्वत्थो वटस्तथा
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः ॥ २४ ॥
विश्वास-प्रस्तुतिः
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः ॥ २५ ॥
मूलम्
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सन्निधौ ब्राह्मणानां च राजवेश्मगतोथवा
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् ॥ २६ ॥
मूलम्
सन्निधौ ब्राह्मणानां च राजवेश्मगतोथवा
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम्
गोग्रहं तु सुसम्प्राप्य तथा चामरकण्टकम् ॥ २७ ॥
मूलम्
मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम्
गोग्रहं तु सुसम्प्राप्य तथा चामरकण्टकम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥ २८ ॥
मूलम्
शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मातरं पश्यते पुण्यं पितरं च नरोत्तमः
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥ २९ ॥
मूलम्
मातरं पश्यते पुण्यं पितरं च नरोत्तमः
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
बन्दीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥ ३० ॥
मूलम्
बन्दीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
गीतं गायन्ति गन्धर्वाः स्तुवन्तिस्तावकाः स्तवैः
मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥ ३१ ॥
मूलम्
गीतं गायन्ति गन्धर्वाः स्तुवन्तिस्तावकाः स्तवैः
मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पितास्वजनवर्गाश्च धर्मात्मानं महामतिम्
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ॥ ३२ ॥
मूलम्
पितास्वजनवर्गाश्च धर्मात्मानं महामतिम्
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ॥ ३२ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान्
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ॥ ३३ ॥
मूलम्
प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान्
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
धर्मराजो महाप्राज्ञो भवन्तं तु समाह्वयेत्
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ ॥
मूलम्
धर्मराजो महाप्राज्ञो भवन्तं तु समाह्वयेत्
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्य मोहो न च भ्रान्तिर्न ग्लानिः स्मृतिविभ्रमः
जायते नात्र सन्देहः प्रसन्नात्मा स तिष्ठति ॥ ३५ ॥
मूलम्
तस्य मोहो न च भ्रान्तिर्न ग्लानिः स्मृतिविभ्रमः
जायते नात्र सन्देहः प्रसन्नात्मा स तिष्ठति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ज्ञानविज्ञानसम्पन्नः स्मरन्देवं जनार्दनम्
तैः सार्द्धं तु प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥ ३६ ॥
मूलम्
ज्ञानविज्ञानसम्पन्नः स्मरन्देवं जनार्दनम्
तैः सार्द्धं तु प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एकत्वं जायते तत्र त्यजतः स्वङ्कलेवरम्
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ॥ ३७ ॥
मूलम्
एकत्वं जायते तत्र त्यजतः स्वङ्कलेवरम्
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ॥ ३७ ॥
विश्वास-प्रस्तुतिः
शिबिका तस्य आयाति हंसयानं मनोहरम्
विमानमेव चायाति हयो वा गज उत्तमः ॥ ३८ ॥
मूलम्
शिबिका तस्य आयाति हंसयानं मनोहरम्
विमानमेव चायाति हयो वा गज उत्तमः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समन्ततः ॥ ३९ ॥
मूलम्
छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समन्ततः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
गीयमानस्तु धर्मात्मा स्तूयमानस्तु पण्डितैः
बन्दिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥ ४० ॥
मूलम्
गीयमानस्तु धर्मात्मा स्तूयमानस्तु पण्डितैः
बन्दिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥ ४० ॥
विश्वास-प्रस्तुतिः
साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥ ४१ ॥
मूलम्
साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
आरामवाटिकामध्ये स प्रयाति सुखेन वै
अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥ ४२ ॥
मूलम्
आरामवाटिकामध्ये स प्रयाति सुखेन वै
अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति
देवाश्च धर्मसंयुक्ता जग्मुः सम्मुखमेव तम् ॥ ४३ ॥
मूलम्
देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति
देवाश्च धर्मसंयुक्ता जग्मुः सम्मुखमेव तम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एह्येहि वै महाभाग भुङ्क्ष्व भोगान्मनोनुगान्
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ॥ ४४ ॥
मूलम्
एह्येहि वै महाभाग भुङ्क्ष्व भोगान्मनोनुगान्
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
स्वस्य पुण्यप्रभावेण भुङ्क्ते च स्वर्गमेव सः
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ॥ ४५ ॥
मूलम्
स्वस्य पुण्यप्रभावेण भुङ्क्ते च स्वर्गमेव सः
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ॥ ४५ ॥
विश्वास-प्रस्तुतिः
निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ ॥
मूलम्
निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ ॥
धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते
धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ४७