०७६

सञ्जय उवाच-

विश्वास-प्रस्तुतिः

येऽसुराश्च मृता युद्धे सम्मुखे विमुखेऽपि वा
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः॥ १ ॥

मूलम्

येऽसुराश्च मृता युद्धे सम्मुखे विमुखेऽपि वा
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः॥ १ ॥

विश्वास-प्रस्तुतिः

असङ्ख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो॥ २ ॥

मूलम्

असङ्ख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो॥ २ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
ये मृतास्सम्मुखे शूरा दैत्यानां प्रवरा रणे
स्वयं प्राप्य च देवत्वं भोग्यमश्नन्ति शाश्वतम्॥ ३ ॥

मूलम्

व्यास उवाच-
ये मृतास्सम्मुखे शूरा दैत्यानां प्रवरा रणे
स्वयं प्राप्य च देवत्वं भोग्यमश्नन्ति शाश्वतम्॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः॥ ४ ॥

मूलम्

प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः॥ ४ ॥

विश्वास-प्रस्तुतिः

पद्मोत्पलसुकल्हारैर्गन्धाढ्यैरन्यपुष्पकैः
दधिदुग्धाज्यखण्डैश्च युता पुष्करिणी शुभा॥ ५ ॥

मूलम्

पद्मोत्पलसुकल्हारैर्गन्धाढ्यैरन्यपुष्पकैः
दधिदुग्धाज्यखण्डैश्च युता पुष्करिणी शुभा॥ ५ ॥

विश्वास-प्रस्तुतिः

अतीवरूपसम्पन्नाः सदैव नवयौवनाः
तत्र राज्यं प्रकुर्वन्ति तथैव वसुधातले॥ ६ ॥

मूलम्

अतीवरूपसम्पन्नाः सदैव नवयौवनाः
तत्र राज्यं प्रकुर्वन्ति तथैव वसुधातले॥ ६ ॥

विश्वास-प्रस्तुतिः

एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमन्त्रिणः
अर्धसम्मुखगात्रेण दिवमश्नन्ति शाश्वतम्॥ ७ ॥

मूलम्

एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमन्त्रिणः
अर्धसम्मुखगात्रेण दिवमश्नन्ति शाश्वतम्॥ ७ ॥

विश्वास-प्रस्तुतिः

विमुखाः कातरा भीता ये च मायाविनो रणे
ते यान्ति निरयं घोरं ये च देवद्विजद्विषः॥ ८ ॥

मूलम्

विमुखाः कातरा भीता ये च मायाविनो रणे
ते यान्ति निरयं घोरं ये च देवद्विजद्विषः॥ ८ ॥

विश्वास-प्रस्तुतिः

पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे
हन्तारो निरयं यान्ति ते च म्लेच्छाः कुवाचकाः॥ ९ ॥

मूलम्

पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे
हन्तारो निरयं यान्ति ते च म्लेच्छाः कुवाचकाः॥ ९ ॥

विश्वास-प्रस्तुतिः

परन्यासापहर्तारो विमुखास्सन्ति तत्त्वतः
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः॥ १० ॥

मूलम्

परन्यासापहर्तारो विमुखास्सन्ति तत्त्वतः
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः॥ १० ॥

विश्वास-प्रस्तुतिः

सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः॥ ११ ॥

मूलम्

सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः॥ ११ ॥

विश्वास-प्रस्तुतिः

तेषां पैशाचिकी भाषा लोकाचारो न विद्यते
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्॥ १२ ॥

मूलम्

तेषां पैशाचिकी भाषा लोकाचारो न विद्यते
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्॥ १२ ॥

विश्वास-प्रस्तुतिः

दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्॥ १३ ॥

मूलम्

दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्॥ १३ ॥

विश्वास-प्रस्तुतिः

ज्ञानलोपादतस्तेषां मलशौचं न विद्यते
मातरं भगिनीं चान्यां गृहिणीं कामयन्ति च॥ १४ ॥

मूलम्

ज्ञानलोपादतस्तेषां मलशौचं न विद्यते
मातरं भगिनीं चान्यां गृहिणीं कामयन्ति च॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वो विपर्ययो लोकात्सदाचारो मलीमसः
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्॥ १५ ॥

मूलम्

सर्वो विपर्ययो लोकात्सदाचारो मलीमसः
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्॥ १५ ॥

विश्वास-प्रस्तुतिः

कुलजातास्सदा दैत्या येषां पुण्यमकारणम्
दुर्गतिं च मृता यान्ति द्विजस्त्रीशिशुघातिनः॥ १६ ॥

मूलम्

कुलजातास्सदा दैत्या येषां पुण्यमकारणम्
दुर्गतिं च मृता यान्ति द्विजस्त्रीशिशुघातिनः॥ १६ ॥

विश्वास-प्रस्तुतिः

गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः
कीटयोनिं व्रजन्त्येते तरवश्च पिपीलिकाः॥ १७ ॥

मूलम्

गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः
कीटयोनिं व्रजन्त्येते तरवश्च पिपीलिकाः॥ १७ ॥

विश्वास-प्रस्तुतिः

न मन्त्रेषु न देवेषु कल्पन्ते ते सुरद्विषः
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः॥ १८ ॥

मूलम्

न मन्त्रेषु न देवेषु कल्पन्ते ते सुरद्विषः
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः॥ १८ ॥

विश्वास-प्रस्तुतिः

लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्॥ १९ ॥

मूलम्

लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्॥ १९ ॥

विश्वास-प्रस्तुतिः

मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः॥ २० ॥

मूलम्

मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः॥ २० ॥

विश्वास-प्रस्तुतिः

वधबन्धरतोद्वेगा द्यूतसङ्गीतसम्प्रियाः
कुभृत्याः कुजनप्रीताः पूतिगन्धरता नराः॥ २१ ॥

मूलम्

वधबन्धरतोद्वेगा द्यूतसङ्गीतसम्प्रियाः
कुभृत्याः कुजनप्रीताः पूतिगन्धरता नराः॥ २१ ॥

विश्वास-प्रस्तुतिः

न देवेषु न विज्ञेषु न धर्मश्रवणेषु च
स्तोत्रमन्त्रादिके पुण्ये यथाकार्येष्वनिश्चयाः॥ २२ ॥

मूलम्

न देवेषु न विज्ञेषु न धर्मश्रवणेषु च
स्तोत्रमन्त्रादिके पुण्ये यथाकार्येष्वनिश्चयाः॥ २२ ॥

विश्वास-प्रस्तुतिः

बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले॥ २३ ॥

मूलम्

बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले॥ २३ ॥

विश्वास-प्रस्तुतिः

न जानन्ति परं लोकं न गुरुं स्वं न चापरं
गर्भपूरणमिच्छन्ति नातिथिं न गुरून्द्विजान्॥ २४ ॥

मूलम्

न जानन्ति परं लोकं न गुरुं स्वं न चापरं
गर्भपूरणमिच्छन्ति नातिथिं न गुरून्द्विजान्॥ २४ ॥

विश्वास-प्रस्तुतिः

न देवं न सुतं गोत्रं न मित्रं न च बान्धवं
स्वप्ने दानं न जानन्ति भक्षणान्न परिच्छदं॥ २५ ॥

मूलम्

न देवं न सुतं गोत्रं न मित्रं न च बान्धवं
स्वप्ने दानं न जानन्ति भक्षणान्न परिच्छदं॥ २५ ॥

विश्वास-प्रस्तुतिः

गोपायन्ति धनं यस्मात्ते यक्षा नररूपिणः
प्राणान्तेपि धनं किचिन्न दिशन्ति च राजनि॥ २६ ॥

मूलम्

गोपायन्ति धनं यस्मात्ते यक्षा नररूपिणः
प्राणान्तेपि धनं किचिन्न दिशन्ति च राजनि॥ २६ ॥

विश्वास-प्रस्तुतिः

ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं॥ २७ ॥

मूलम्

ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं॥ २७ ॥

विश्वास-प्रस्तुतिः

स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम
मलपङ्कधरा नित्यं सत्यशौचविवर्जिताः॥ २८ ॥

मूलम्

स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम
मलपङ्कधरा नित्यं सत्यशौचविवर्जिताः॥ २८ ॥

विश्वास-प्रस्तुतिः

दन्तकुन्तलवस्त्राणां वपुषो मलसञ्चयाः
गृहपीठादिपात्राणां सकृच्छौचं न रोचते॥ २९ ॥

मूलम्

दन्तकुन्तलवस्त्राणां वपुषो मलसञ्चयाः
गृहपीठादिपात्राणां सकृच्छौचं न रोचते॥ २९ ॥

विश्वास-प्रस्तुतिः

न पश्यन्ति सुखं स्त्रीणां विशन्ति कानने द्रुतं
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि॥ ३० ॥

मूलम्

न पश्यन्ति सुखं स्त्रीणां विशन्ति कानने द्रुतं
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि॥ ३० ॥

विश्वास-प्रस्तुतिः

अन्नपानं च शयनमन्धकारेषु रोचते
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ॥ ३१ ॥

मूलम्

अन्नपानं च शयनमन्धकारेषु रोचते
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ॥ ३१ ॥

विश्वास-प्रस्तुतिः

लक्षणं नरलोकेषु प्रेतानामीदृशं किल
हिताहितं न जानन्ति मित्रामित्रं गुणागुणम्॥ ३२ ॥

मूलम्

लक्षणं नरलोकेषु प्रेतानामीदृशं किल
हिताहितं न जानन्ति मित्रामित्रं गुणागुणम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं
अरिमित्रमुदासीनं न विन्दन्ति स्वभावतः॥ ३३ ॥

मूलम्

पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं
अरिमित्रमुदासीनं न विन्दन्ति स्वभावतः॥ ३३ ॥

विश्वास-प्रस्तुतिः

मर्त्यस्थाः पशवस्ते च ज्ञायन्ते बुद्धिसम्मतैः
बुद्ध्या नानात्वभावाश्च भ्रमन्ति च मृषा भुवि॥ ३४ ॥

मूलम्

मर्त्यस्थाः पशवस्ते च ज्ञायन्ते बुद्धिसम्मतैः
बुद्ध्या नानात्वभावाश्च भ्रमन्ति च मृषा भुवि॥ ३४ ॥

विश्वास-प्रस्तुतिः

यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले॥ ३५ ॥

मूलम्

यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले॥ ३५ ॥

विश्वास-प्रस्तुतिः

विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं॥ ३६ ॥

मूलम्

विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं॥ ३६ ॥

विश्वास-प्रस्तुतिः

विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः
अभक्ष्ये निरतः पापः कुकुरः पूतिसम्प्रियः॥ ३७ ॥

मूलम्

विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः
अभक्ष्ये निरतः पापः कुकुरः पूतिसम्प्रियः॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसम्भवाः॥ ३८ ॥

मूलम्

प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसम्भवाः॥ ३८ ॥

विश्वास-प्रस्तुतिः

शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः
विशेषात्सूकराणां च तथा च रणयोधिनां॥ ३९ ॥

मूलम्

शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः
विशेषात्सूकराणां च तथा च रणयोधिनां॥ ३९ ॥

विश्वास-प्रस्तुतिः

पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु
पर्वतेकरणाद्वह्नेः काष्ठसञ्चयसङ्ग्रहे॥ ४० ॥

मूलम्

पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु
पर्वतेकरणाद्वह्नेः काष्ठसञ्चयसङ्ग्रहे॥ ४० ॥

विश्वास-प्रस्तुतिः

विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः
लोकानां नष्टधर्मे च सदा शौचविवर्जिते॥ ४१ ॥

मूलम्

विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः
लोकानां नष्टधर्मे च सदा शौचविवर्जिते॥ ४१ ॥

विश्वास-प्रस्तुतिः

कुलीनानां तदा म्लेच्छा भविष्यन्ति च दस्यवः
तेषां संसर्गतोन्ये च सम्बन्धादन्नभोजनात्॥ ४२ ॥

मूलम्

कुलीनानां तदा म्लेच्छा भविष्यन्ति च दस्यवः
तेषां संसर्गतोन्ये च सम्बन्धादन्नभोजनात्॥ ४२ ॥

विश्वास-प्रस्तुतिः

मैथुनात्तस्य योषासु तद्भावं तु व्रजन्ति ते
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः॥ ४३ ॥

मूलम्

मैथुनात्तस्य योषासु तद्भावं तु व्रजन्ति ते
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः॥ ४३ ॥

विश्वास-प्रस्तुतिः

दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः॥ ४४ ॥

मूलम्

दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः॥ ४४ ॥

विश्वास-प्रस्तुतिः

न श्रूयन्ते जनैरेव पुराणागमसंहिताः
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः॥ ४५ ॥

मूलम्

न श्रूयन्ते जनैरेव पुराणागमसंहिताः
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः॥ ४५ ॥

विश्वास-प्रस्तुतिः

दारुणाचारनिरता नित्यं छलपरायणाः
न पुष्णन्ति सुतास्तातं प्रसुवं च गुरूनपि॥ ४६ ॥

मूलम्

दारुणाचारनिरता नित्यं छलपरायणाः
न पुष्णन्ति सुतास्तातं प्रसुवं च गुरूनपि॥ ४६ ॥

विश्वास-प्रस्तुतिः

न शुश्रूषन्ति वै भृत्याः स्वामिनं गुणशालिनम्
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः॥ ४७ ॥

मूलम्

न शुश्रूषन्ति वै भृत्याः स्वामिनं गुणशालिनम्
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः॥ ४७ ॥

विश्वास-प्रस्तुतिः

नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे
नृपा म्लेच्छाः सुरापाश्च तथा मन्त्रिपुरोहिताः॥ ४८ ॥

मूलम्

नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे
नृपा म्लेच्छाः सुरापाश्च तथा मन्त्रिपुरोहिताः॥ ४८ ॥

विश्वास-प्रस्तुतिः

मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः
पाषण्डायासयोगेभ्यः प्रधाना गुणवार्तयोः॥ ४९ ॥

मूलम्

मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः
पाषण्डायासयोगेभ्यः प्रधाना गुणवार्तयोः॥ ४९ ॥

विश्वास-प्रस्तुतिः

धनिकैः कोकिलैर्मन्दैर्व्याप्तं तैस्तु महीतलम्
ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.50
भक्ष्याभक्ष्यं समश्नन्ति मत्स्यमांसादिकं नराः
वने द्विजातयश्चान्ये भुञ्जते चानुपापकम्॥ ५१ ॥

मूलम्

धनिकैः कोकिलैर्मन्दैर्व्याप्तं तैस्तु महीतलम्
ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.50
भक्ष्याभक्ष्यं समश्नन्ति मत्स्यमांसादिकं नराः
वने द्विजातयश्चान्ये भुञ्जते चानुपापकम्॥ ५१ ॥

विश्वास-प्रस्तुतिः

भक्तिमन्तं पशुं चान्यत्सर्वे यान्त्यपुनर्भवम्
पातयन्ति पितॄन्पापाः सर्वे ते पूर्वदेवकाः॥ ५२ ॥

मूलम्

भक्तिमन्तं पशुं चान्यत्सर्वे यान्त्यपुनर्भवम्
पातयन्ति पितॄन्पापाः सर्वे ते पूर्वदेवकाः॥ ५२ ॥

विश्वास-प्रस्तुतिः

पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्
एते चाविनयप्रीता न देवा न च मानुषाः॥ ५३ ॥

मूलम्

पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्
एते चाविनयप्रीता न देवा न च मानुषाः॥ ५३ ॥

विश्वास-प्रस्तुतिः

सञ्जय उवाच-
कथं च मर्त्यभावेषु लक्षञ्जानन्तितात्त्विकाः
एतं मे संशयं नाथ दूरीकुरु ततस्ततः॥ ५४ ॥

मूलम्

सञ्जय उवाच-
कथं च मर्त्यभावेषु लक्षञ्जानन्तितात्त्विकाः
एतं मे संशयं नाथ दूरीकुरु ततस्ततः॥ ५४ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु
असुरा राक्षसाः प्रेताः स्वभावं न त्यजन्ति ते॥ ५५ ॥

मूलम्

व्यास उवाच-
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु
असुरा राक्षसाः प्रेताः स्वभावं न त्यजन्ति ते॥ ५५ ॥

विश्वास-प्रस्तुतिः

जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि॥ ५६ ॥

मूलम्

जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि॥ ५६ ॥

विश्वास-प्रस्तुतिः

जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जन्ति शाश्वतम्॥ ५७ ॥

मूलम्

जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जन्ति शाश्वतम्॥ ५७ ॥

विश्वास-प्रस्तुतिः

जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्
एवमुर्व्यां तथा नाके नागलोके यमालये॥ ५८ ॥

मूलम्

जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्
एवमुर्व्यां तथा नाके नागलोके यमालये॥ ५८ ॥

विश्वास-प्रस्तुतिः

उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः॥ ५९ ॥

मूलम्

उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः॥ ५९ ॥

विश्वास-प्रस्तुतिः

हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्
तस्यैव गणमुख्यत्वं लेभे भृङ्गी महाबलः॥ ६० ॥

मूलम्

हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्
तस्यैव गणमुख्यत्वं लेभे भृङ्गी महाबलः॥ ६० ॥

विश्वास-प्रस्तुतिः

एते चान्ये च बहवो बलिरिन्द्रो भविष्यति
गच्छन्ति सद्गतिं तात इहामुत्र च सर्वदा॥ ६१ ॥

मूलम्

एते चान्ये च बहवो बलिरिन्द्रो भविष्यति
गच्छन्ति सद्गतिं तात इहामुत्र च सर्वदा॥ ६१ ॥

विश्वास-प्रस्तुतिः

केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः
भावयन्ति पितॄन्सर्वान्शतशोथ सहस्रशः॥ ६२ ॥

मूलम्

केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः
भावयन्ति पितॄन्सर्वान्शतशोथ सहस्रशः॥ ६२ ॥

विश्वास-प्रस्तुतिः

एकेनापि सुपुत्रेण कुलत्राणं च धीमता
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्॥ ६३ ॥

मूलम्

एकेनापि सुपुत्रेण कुलत्राणं च धीमता
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्॥ ६३ ॥

विश्वास-प्रस्तुतिः

जितेन्द्रियोपि धर्मात्मा द्विजदेवार्चने रतः
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च॥ ६४ ॥

मूलम्

जितेन्द्रियोपि धर्मात्मा द्विजदेवार्चने रतः
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च॥ ६४ ॥

विश्वास-प्रस्तुतिः

एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्॥ ६५ ॥

मूलम्

एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्॥ ६५ ॥

विश्वास-प्रस्तुतिः

तत्र सर्वे द्विजाः शश्वत्सन्ध्योपासनतत्पराः
वेदपाठरता धीरा देवातिथिद्विजार्चकाः॥ ६६ ॥

मूलम्

तत्र सर्वे द्विजाः शश्वत्सन्ध्योपासनतत्पराः
वेदपाठरता धीरा देवातिथिद्विजार्चकाः॥ ६६ ॥

विश्वास-प्रस्तुतिः

यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः॥ ६७ ॥

मूलम्

यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः॥ ६७ ॥

विश्वास-प्रस्तुतिः

कुर्वन्ति सततं वीरा व्रतं यज्ञं सनातनम्
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः॥ ६८ ॥

मूलम्

कुर्वन्ति सततं वीरा व्रतं यज्ञं सनातनम्
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः॥ ६८ ॥

विश्वास-प्रस्तुतिः

वह्नौ जुहोति विप्रर्षि राज्यं मन्त्रेण मन्त्रवित्
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्॥ ६९ ॥

मूलम्

वह्नौ जुहोति विप्रर्षि राज्यं मन्त्रेण मन्त्रवित्
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्॥ ६९ ॥

विश्वास-प्रस्तुतिः

तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्॥ ७० ॥

मूलम्

तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्॥ ७० ॥

विश्वास-प्रस्तुतिः

भिया तया ततः पात्रं स्वीयमूत्रेण सम्भृतम्
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः॥ ७१ ॥

मूलम्

भिया तया ततः पात्रं स्वीयमूत्रेण सम्भृतम्
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः॥ ७१ ॥

विश्वास-प्रस्तुतिः

आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्
कूटं हेममयं साक्षात्स्वर्णं जाम्बूनदप्रभं॥ ७२ ॥

मूलम्

आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्
कूटं हेममयं साक्षात्स्वर्णं जाम्बूनदप्रभं॥ ७२ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये॥ ७३ ॥

मूलम्

गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये॥ ७३ ॥

विश्वास-प्रस्तुतिः

मुदा तत्र यथावृत्तं कथितं तु तया द्विज
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते॥ ७४ ॥

मूलम्

मुदा तत्र यथावृत्तं कथितं तु तया द्विज
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते॥ ७४ ॥

विश्वास-प्रस्तुतिः

समृद्धिरद्भुता गेहे लोकविस्मयकारिणी
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे॥ ७५ ॥

मूलम्

समृद्धिरद्भुता गेहे लोकविस्मयकारिणी
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे॥ ७५ ॥

विश्वास-प्रस्तुतिः

कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः
गुरुलोभाच्च सुमहत्स्वान्ते पङ्कं विशत्यपि॥ ७६ ॥

मूलम्

कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः
गुरुलोभाच्च सुमहत्स्वान्ते पङ्कं विशत्यपि॥ ७६ ॥

विश्वास-प्रस्तुतिः

पङ्कादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्॥ ७७ ॥

मूलम्

पङ्कादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्॥ ७७ ॥

विश्वास-प्रस्तुतिः

स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ॥ ७८ ॥

मूलम्

स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ॥ ७८ ॥

विश्वास-प्रस्तुतिः

तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा॥ ७९ ॥

मूलम्

तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा॥ ७९ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण्युवाच-
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि॥ ८० ॥

मूलम्

ब्राह्मण्युवाच-
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि॥ ८० ॥

विश्वास-प्रस्तुतिः

ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्॥ ८१ ॥

मूलम्

ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्॥ ८१ ॥

विश्वास-प्रस्तुतिः

स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः॥ ८२ ॥

मूलम्

स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः॥ ८२ ॥

विश्वास-प्रस्तुतिः

अतिपातकयोगाच्च महापातकसम्मताः
सह पापेन महता प्रयास्यन्ति रसातलम्॥ ८३ ॥

मूलम्

अतिपातकयोगाच्च महापातकसम्मताः
सह पापेन महता प्रयास्यन्ति रसातलम्॥ ८३ ॥

विश्वास-प्रस्तुतिः

अन्तेऽपुनर्भवं प्राप्यापराधान्तो न विद्यते
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्॥ ८४ ॥

मूलम्

अन्तेऽपुनर्भवं प्राप्यापराधान्तो न विद्यते
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्॥ ८४ ॥

विश्वास-प्रस्तुतिः

ततस्सा तमुवाचेदं लोकहास्यवचस्तव
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्॥ ८५ ॥

मूलम्

ततस्सा तमुवाचेदं लोकहास्यवचस्तव
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्॥ ८५ ॥

विश्वास-प्रस्तुतिः

द्विज उवाच-
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्॥ ८६ ॥

मूलम्

द्विज उवाच-
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्॥ ८६ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा परमप्रीतः सङ्गृह्य च धनं स्वकम्
क्षिप्रं स च तया सार्धं ययौ सीमान्तरं द्विजः॥ ८७ ॥

मूलम्

इत्युक्त्वा परमप्रीतः सङ्गृह्य च धनं स्वकम्
क्षिप्रं स च तया सार्धं ययौ सीमान्तरं द्विजः॥ ८७ ॥

विश्वास-प्रस्तुतिः

स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति॥ ८८ ॥

मूलम्

स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति॥ ८८ ॥

विश्वास-प्रस्तुतिः

विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः॥ ८९ ॥

मूलम्

विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः॥ ८९ ॥

विश्वास-प्रस्तुतिः

विचार्य सा धवं प्राह मया भ्रान्त्या उपानहौ
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै॥ ९० ॥

मूलम्

विचार्य सा धवं प्राह मया भ्रान्त्या उपानहौ
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै॥ ९० ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्॥ ९१ ॥

मूलम्

एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्॥ ९१ ॥

विश्वास-प्रस्तुतिः

ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः
तिष्ठन्ति नरके घोरे दुःखिताश्चापुनर्भवे॥ ९२ ॥

मूलम्

ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः
तिष्ठन्ति नरके घोरे दुःखिताश्चापुनर्भवे॥ ९२ ॥

विश्वास-प्रस्तुतिः

कृच्छाद्यमपुरं यान्ति नास्ति तेषां च निष्कृतिः
पूतिगन्धं ततो मेध्यं वर्जनीयं प्रकीर्तितम्॥ ९३ ॥

मूलम्

कृच्छाद्यमपुरं यान्ति नास्ति तेषां च निष्कृतिः
पूतिगन्धं ततो मेध्यं वर्जनीयं प्रकीर्तितम्॥ ९३ ॥

विश्वास-प्रस्तुतिः

पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वञ्चकः॥ ९४ ॥

मूलम्

पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वञ्चकः॥ ९४ ॥

विश्वास-प्रस्तुतिः

अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु
समयाचारहीनस्तु पशुरेव स बालिशः॥ ९५ ॥

मूलम्

अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु
समयाचारहीनस्तु पशुरेव स बालिशः॥ ९५ ॥

विश्वास-प्रस्तुतिः

एवमुष्ट्रादयस्सन्ति भक्षादि नकुलादयः
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः॥ ९६ ॥

मूलम्

एवमुष्ट्रादयस्सन्ति भक्षादि नकुलादयः
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः॥ ९६ ॥

विश्वास-प्रस्तुतिः

विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः
चौर्यकर्मरतो नित्यं बहुमित्रप्रवञ्चकः॥ ९७ ॥

मूलम्

विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः
चौर्यकर्मरतो नित्यं बहुमित्रप्रवञ्चकः॥ ९७ ॥

विश्वास-प्रस्तुतिः

मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः
प्रकृत्या चपलो नित्यं सदा भोजनचञ्चलः॥ ९८ ॥

मूलम्

मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः
प्रकृत्या चपलो नित्यं सदा भोजनचञ्चलः॥ ९८ ॥

विश्वास-प्रस्तुतिः

प्लवगः काननप्रीतो नरः शाखामृगो भुवि
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च॥ ९९ ॥

मूलम्

प्लवगः काननप्रीतो नरः शाखामृगो भुवि
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च॥ ९९ ॥

उद्वेगजनकत्वाच्च स पुमानुरगः स्मृतः
बलवान्क्रान्तशीलश्च सततं चानपत्रपः१०० 1.76.100
पूतिमांसप्रियो भोगी नृसिंहस्समुदाहृतः
तत्स्वनादेव सीदन्ति भीता अन्ये वृकादयः१०१
द्विरदादि नरा ये च ज्ञायन्ते दूरदर्शिनः
एवमादि क्रमेणैव विजानीयान्नरेषु च१०२
सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितम्
द्विजदेवातिथीनां च गुरुसाधुतपस्विनाम्१०३
पूजातपोरतोनित्यं धर्मशास्त्रेषु नीतिषु
क्षमाशीलो जितक्रोधः सत्यवादी जितेन्द्रिंयः१०४
दयालुर्दयितो लोके रूपवान्मधुरस्वरः
वागीशः सर्वकार्येषु गुणी दक्षो महाबलः१०५
साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्ववित्
आत्मविद्यादिकार्येषु सर्वतन्त्रीस्वरेषु च१०६
हविष्येषु च सर्वेषु गव्येषु च निरामिषे
सद्योगास्वादद्रव्ये च प्रत्यग्रे चातिशोभने१०७
गन्धमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च
सम्प्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु१०८
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः
कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्१०९
अयमेव मनुष्याणां सदाचारो निरन्तरम्
देववन्मानवाचारो गीयते मुनिसत्तमैः११०
किन्तु सत्त्वाधिको देवो मनुष्यो भीत एव च
गम्भीरः सर्वदा देवः सदैव मानवो मृदुः१११
द्वयोस्तुत्या च सम्प्रीतिर्न दैत्यादौ भवेत्किल
प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्११२
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा
प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि११३
काकादयः स्वजातौ च तथान्ये च स्वजातिषु
प्रीता भवन्ति चाप्रीता विद्या तेषां च लक्षणम्११४
एवं पुण्यविशेषेण सविशेषा सुजातिषु
प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्११५
दम्पत्योर्न सुखं किञ्चिज्जातिभेदान्नृणां भुवि
स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा११६
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः
पापात्मानो लभन्तेऽन्तं ये च दैत्यादयो नराः११७
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः
त्रेतायामेकपादं च द्विपदं द्वापरे युगे११८
सन्ध्यायां च कलेरेव सर्वपादं च सङ्कुलम्
देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्११९
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा
ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि१२०
गाङ्गेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः
अश्वत्थामा हरः साक्षाद्धरिर्नन्दकुलोद्भवः१२१
पञ्चेन्द्राः पाण्डवा जाता विदुरो धर्म एव च
गान्धारी द्रौपदी कुन्ती चैता देव्यो धरातले१२२
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः
उत्पत्स्यन्ते सदा प्रेताः क्रव्यादाः पशुपक्षिणः१२३
तेषां च कुलटा दासी नित्यकष्टा यवीयसी
नित्यं द्वन्द्वेषु सम्प्रीत्या तेषामाचारभाषिणी१२४
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि
रता दैत्यादयो ये ते सर्वे निरयगामिनः१२५
वैशम्पायन उवाच-
दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्
कथं भोग्यं कथं सौख्यमारोग्यं बलसञ्चयम्१२६
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्
नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्१२७
दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो
एतदाप्ताय शिष्याय मह्यं भो वक्तुमर्हसि१२८
व्यास उवाच-
दैत्यानां साहसादेव तपो भवति निश्चितम्
व्रतं यज्ञादिकं चैव सम्प्रीतिः स्वजनस्य च१२९
यो दान्तो विगुणैर्मुक्तो नीतिशास्रार्थतत्त्वगः
एतैश्च विविधैः पूतः स भवेत्सुरलक्षणः१३०
पुराणागमकर्माणि नाकेष्वत्र च वै द्विज
स्वयमाचरते पुण्यं स धरोद्धरणक्षमः१३१
विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः
विमुक्तस्सर्वपापेभ्यस्स धरोद्धरणक्षमः१३२
षट्कर्मनिरतो विप्रस्सर्वयज्ञरतस्सदा
धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः१३३
विश्वासघातिनो ये च कृतघ्ना व्रतलोपिनः
द्विजदेवेषु विद्विष्टाः शातयन्ति धरां नराः१३४
ये च मद्यरताः पापा द्यूतकर्मरतास्तथा
पाषण्डपतितालापाः शातयन्ति धरां नराः१३५
सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः
स्मृतिशास्त्रार्थकोद्विग्नाश्शातयन्ति धरां नराः१३६
निजवृत्तिं परित्यज्य कुर्वन्ति चाधमां च ये
गुरुनिन्दारता द्वेषाच्छातयन्ति धरां नराः१३७
दातारं ये रोधयन्ति पातके प्रेरयन्ति च
दीनानाथान्पीडयन्ति शातयन्ति धरां नराः१३८
एते चान्ये च बहवः पापकर्मकृतो नराः
पुरुषान्पातयित्वा तु शातयन्ति धरां नराः१३९
य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितम्
न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनता भुवि१४०
न दैत्यादौ भवेज्जन्म स्वर्लोके शाश्वतं सुखम्
नाकाले मरणं तस्य न च पापैः प्रलिप्यते१४१
इह सर्वजनाध्यक्षस्त्रिदिवे त्रिदिवेश्वरः
कल्पङ्कल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ१४२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पुण्यव्यक्तिर्नाम षट्सप्ततितमोऽध्यायः७६