व्यास उवाच-
विश्वास-प्रस्तुतिः
ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि
दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्॥ १ ॥
मूलम्
ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि
दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्॥ १ ॥
विश्वास-प्रस्तुतिः
आगच्छन्तं ततो वृत्रं शरैः कालानलप्रभैः
विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे॥ २ ॥
मूलम्
आगच्छन्तं ततो वृत्रं शरैः कालानलप्रभैः
विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे॥ २ ॥
विश्वास-प्रस्तुतिः
ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा
विव्याध सहसा तेन स चचाल महाबलः॥ ३ ॥
मूलम्
ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा
विव्याध सहसा तेन स चचाल महाबलः॥ ३ ॥
विश्वास-प्रस्तुतिः
आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्
ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे॥ ४ ॥
मूलम्
आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्
ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे॥ ४ ॥
विश्वास-प्रस्तुतिः
शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः
शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि॥ ५ ॥
मूलम्
शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः
शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि॥ ५ ॥
विश्वास-प्रस्तुतिः
ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्
परस्परं शरा यान्ति यथा सप्ताश्व रश्मयः॥ ६ ॥
मूलम्
ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्
परस्परं शरा यान्ति यथा सप्ताश्व रश्मयः॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं शरसहस्रैस्तु बिभिदाते परस्परम्
मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा॥ ७ ॥
मूलम्
एवं शरसहस्रैस्तु बिभिदाते परस्परम्
मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा॥ ७ ॥
विश्वास-प्रस्तुतिः
बडवानलसंस्पर्शाः खगा वज्रारभेदकाः
तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः॥ ८ ॥
मूलम्
बडवानलसंस्पर्शाः खगा वज्रारभेदकाः
तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः॥ ८ ॥
विश्वास-प्रस्तुतिः
एवं क्रमेण युद्धे च अहोरात्रमवर्तत
महेन्द्रो द्विरदं तस्य शूलेनैव जघान ह॥ ९ ॥
मूलम्
एवं क्रमेण युद्धे च अहोरात्रमवर्तत
महेन्द्रो द्विरदं तस्य शूलेनैव जघान ह॥ ९ ॥
विश्वास-प्रस्तुतिः
स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ
रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्॥ १० ॥
मूलम्
स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ
रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्॥ १० ॥
विश्वास-प्रस्तुतिः
बिभेद लाघवेनाशु वज्रेणेव महागिरिं
शुशुभे कम्पमानस्तु सेन्द्रः स च महागजः॥ ११ ॥
मूलम्
बिभेद लाघवेनाशु वज्रेणेव महागिरिं
शुशुभे कम्पमानस्तु सेन्द्रः स च महागजः॥ ११ ॥
विश्वास-प्रस्तुतिः
ततः शक्तिं समादाय आविध्य मघवाऽसुरम्
बिभेदोरसि दैत्यस्य स पपात रथोपरि॥ १२ ॥
मूलम्
ततः शक्तिं समादाय आविध्य मघवाऽसुरम्
बिभेदोरसि दैत्यस्य स पपात रथोपरि॥ १२ ॥
विश्वास-प्रस्तुतिः
क्षणात्सञ्ज्ञां समालम्ब्य स विनद्य पतत्त्रिणा
बिभेद समरे शक्रं स ततः कश्मलं गतः॥ १३ ॥
मूलम्
क्षणात्सञ्ज्ञां समालम्ब्य स विनद्य पतत्त्रिणा
बिभेद समरे शक्रं स ततः कश्मलं गतः॥ १३ ॥
विश्वास-प्रस्तुतिः
इन्द्रः सञ्ज्ञां पुनः प्राप्य जघान विशिखैः शितैः
शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः॥ १४ ॥
मूलम्
इन्द्रः सञ्ज्ञां पुनः प्राप्य जघान विशिखैः शितैः
शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः॥ १४ ॥
विश्वास-प्रस्तुतिः
ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे
शाम्भवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह॥ १५ ॥
मूलम्
ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे
शाम्भवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह॥ १५ ॥
विश्वास-प्रस्तुतिः
उभयोरम्बरे चास्त्रे वह्निकूटसमप्रभे
अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुञ्चती॥ १६ ॥
मूलम्
उभयोरम्बरे चास्त्रे वह्निकूटसमप्रभे
अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुञ्चती॥ १६ ॥
विश्वास-प्रस्तुतिः
स्पर्शने च स्फुलिङ्गानामुभयोः सेनयोर्भटाः
न शक्ताः सम्मुखे स्थातुं शलभा ज्वलने यथा॥ १७ ॥
मूलम्
स्पर्शने च स्फुलिङ्गानामुभयोः सेनयोर्भटाः
न शक्ताः सम्मुखे स्थातुं शलभा ज्वलने यथा॥ १७ ॥
विश्वास-प्रस्तुतिः
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः
देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः॥ १८ ॥
मूलम्
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः
देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः॥ १८ ॥
विश्वास-प्रस्तुतिः
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः
मायया शैलसन्दोहमस्त्रं शक्रे मुमोच ह॥ १९ ॥
मूलम्
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः
मायया शैलसन्दोहमस्त्रं शक्रे मुमोच ह॥ १९ ॥
विश्वास-प्रस्तुतिः
बाणौघैः शैलसङ्घातं प्रचिच्छेद रणे हरिः
अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले॥ २० ॥
मूलम्
बाणौघैः शैलसङ्घातं प्रचिच्छेद रणे हरिः
अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले॥ २० ॥
विश्वास-प्रस्तुतिः
कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च
सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः॥ २१ ॥
मूलम्
कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च
सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः॥ २१ ॥
विश्वास-प्रस्तुतिः
दन्दशूकादयः सत्वाः प्रधावन्ति सुरेश्वरं
क्षुरप्रैरर्धचन्द्रैश्च भल्लैः शिलीमुखैस्तथा॥ २२ ॥
मूलम्
दन्दशूकादयः सत्वाः प्रधावन्ति सुरेश्वरं
क्षुरप्रैरर्धचन्द्रैश्च भल्लैः शिलीमुखैस्तथा॥ २२ ॥
विश्वास-प्रस्तुतिः
असम्प्राप्तान्प्रचिच्छेद मघवा परवीरहा
ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्॥ २३ ॥
मूलम्
असम्प्राप्तान्प्रचिच्छेद मघवा परवीरहा
ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्॥ २३ ॥
विश्वास-प्रस्तुतिः
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं
छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च॥ २४ ॥
मूलम्
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं
छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च॥ २४ ॥
विश्वास-प्रस्तुतिः
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्
सकण्टकाङ्गदां भीमां सम्पूज्यासुरसत्तमः॥ २५ ॥
मूलम्
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्
सकण्टकाङ्गदां भीमां सम्पूज्यासुरसत्तमः॥ २५ ॥
विश्वास-प्रस्तुतिः
जघान पद्मिनः शीर्षे मोहाद्दन्ती क्षितिं ययौ
सगदः सर्वदेवेशो धरणीं समुपस्थितः॥ २६ ॥
मूलम्
जघान पद्मिनः शीर्षे मोहाद्दन्ती क्षितिं ययौ
सगदः सर्वदेवेशो धरणीं समुपस्थितः॥ २६ ॥
विश्वास-प्रस्तुतिः
ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः
तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं॥ २७ ॥
मूलम्
ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः
तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं॥ २७ ॥
विश्वास-प्रस्तुतिः
आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः
अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं॥ २८ ॥
मूलम्
आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः
अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं॥ २८ ॥
विश्वास-प्रस्तुतिः
बभूवैवं तयोर्युद्धं लोकालोकभयङ्करं
दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः॥ २९ ॥
मूलम्
बभूवैवं तयोर्युद्धं लोकालोकभयङ्करं
दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः॥ २९ ॥
विश्वास-प्रस्तुतिः
युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ
देवदानववीराश्च द्रष्टुं नैव तदीशिरे॥ ३० ॥
मूलम्
युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ
देवदानववीराश्च द्रष्टुं नैव तदीशिरे॥ ३० ॥
विश्वास-प्रस्तुतिः
ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं
तयोर्हुङ्कारशब्देन गदापातस्वनेन च॥ ३१ ॥
मूलम्
ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं
तयोर्हुङ्कारशब्देन गदापातस्वनेन च॥ ३१ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते
भग्ने गदे द्वयोरेव करः सम्पुटितस्तयोः॥ ३२ ॥
मूलम्
ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते
भग्ने गदे द्वयोरेव करः सम्पुटितस्तयोः॥ ३२ ॥
विश्वास-प्रस्तुतिः
एवं चैवार्धयामेन तयोरस्त्रे निपेततुः
एतस्मिन्न्नन्तरे वीरौ खड्गचर्मधरौ तदा॥ ३३ ॥
मूलम्
एवं चैवार्धयामेन तयोरस्त्रे निपेततुः
एतस्मिन्न्नन्तरे वीरौ खड्गचर्मधरौ तदा॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्रतियोद्धुं महाघोरमाहवे सम्प्रचेरतुः
निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी॥ ३४ ॥
मूलम्
प्रतियोद्धुं महाघोरमाहवे सम्प्रचेरतुः
निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी॥ ३४ ॥
विश्वास-प्रस्तुतिः
दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः
चिच्छिदाते तयोरेव चर्मणी बहुवर्णके॥ ३५ ॥
मूलम्
दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः
चिच्छिदाते तयोरेव चर्मणी बहुवर्णके॥ ३५ ॥
विश्वास-प्रस्तुतिः
भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते
मण्डलं चक्रधन्वं च लाघवं च परिप्लुतं॥ ३६ ॥
मूलम्
भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते
मण्डलं चक्रधन्वं च लाघवं च परिप्लुतं॥ ३६ ॥
विश्वास-प्रस्तुतिः
वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव
केशान्वृत्रस्य उत्प्लुत्य सम्प्रधृत्यासिना द्रुतं॥ ३७ ॥
मूलम्
वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव
केशान्वृत्रस्य उत्प्लुत्य सम्प्रधृत्यासिना द्रुतं॥ ३७ ॥
विश्वास-प्रस्तुतिः
शिरश्चिच्छेद सहसा मघवा रणमूर्धनि
जयशब्दस्ततस्त्वासीद्देवानां च समन्ततः॥ ३८ ॥
मूलम्
शिरश्चिच्छेद सहसा मघवा रणमूर्धनि
जयशब्दस्ततस्त्वासीद्देवानां च समन्ततः॥ ३८ ॥
विश्वास-प्रस्तुतिः
प्रोत्फुल्लहृदया देवा मघवन्तमपूजयन्
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥ ३९ ॥
मूलम्
प्रोत्फुल्लहृदया देवा मघवन्तमपूजयन्
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥ ३९ ॥
विश्वास-प्रस्तुतिः
गीतं गायन्ति गन्धर्वा मुनयः स्तुतिपाठकाः
भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः॥ ४० ॥
मूलम्
गीतं गायन्ति गन्धर्वा मुनयः स्तुतिपाठकाः
भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः॥ ४० ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे वृत्रासुरवधोनाम त्रिसप्ततितमोऽध्यायः७३