०७०

व्यास उवाच-

विश्वास-प्रस्तुतिः

ततो देवान्तको दैत्यो व्यनदत्समरं प्रति
रणं चकार धर्मेण सन्दष्टौष्ठपुटो बली॥ १ ॥

मूलम्

ततो देवान्तको दैत्यो व्यनदत्समरं प्रति
रणं चकार धर्मेण सन्दष्टौष्ठपुटो बली॥ १ ॥

विश्वास-प्रस्तुतिः

स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्॥ २ ॥

मूलम्

स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्॥ २ ॥

विश्वास-प्रस्तुतिः

पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः
अहं च निर्मितो धात्रा करोमि तव शासनम्॥ ३ ॥

मूलम्

पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः
अहं च निर्मितो धात्रा करोमि तव शासनम्॥ ३ ॥

विश्वास-प्रस्तुतिः

न जानासि यतो धर्मं कालमृत्यु पुरःसरः
न रोगो न जरा कालो न मृत्युर्न च किङ्करः॥ ४ ॥

मूलम्

न जानासि यतो धर्मं कालमृत्यु पुरःसरः
न रोगो न जरा कालो न मृत्युर्न च किङ्करः॥ ४ ॥

विश्वास-प्रस्तुतिः

धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्॥ ५ ॥

मूलम्

धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्॥ ५ ॥

विश्वास-प्रस्तुतिः

स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः॥ ६ ॥

मूलम्

स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः॥ ६ ॥

विश्वास-प्रस्तुतिः

ततस्तूच्चैः शरैः प्राज्यैर्युगान्तानलसप्रभैः
निजघान यमं सङ्ख्ये स चिच्छेद शरैः शरान्॥ ७ ॥

मूलम्

ततस्तूच्चैः शरैः प्राज्यैर्युगान्तानलसप्रभैः
निजघान यमं सङ्ख्ये स चिच्छेद शरैः शरान्॥ ७ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे क्रुद्धौ परस्परजयैषिणौ
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ॥ ८ ॥

मूलम्

एतस्मिन्नन्तरे क्रुद्धौ परस्परजयैषिणौ
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ॥ ८ ॥

विश्वास-प्रस्तुतिः

अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा॥ ९ ॥

मूलम्

अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा॥ ९ ॥

विश्वास-प्रस्तुतिः

बिभेद दैत्यशार्दूलो ह्यहङ्कारयुतो बली
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं॥ १० ॥

मूलम्

बिभेद दैत्यशार्दूलो ह्यहङ्कारयुतो बली
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं॥ १० ॥

विश्वास-प्रस्तुतिः

निजघान तयैवामुंस्तनयोरन्तरे भृशम्
स विह्वलित सर्वाङ्गो मुखादागतशोणितः॥ ११ ॥

मूलम्

निजघान तयैवामुंस्तनयोरन्तरे भृशम्
स विह्वलित सर्वाङ्गो मुखादागतशोणितः॥ ११ ॥

विश्वास-प्रस्तुतिः

ततः क्रुद्धो महातेजा धृत्वा दण्डं सुदारुणम्
अमोघं पातयामास तस्य दैत्यस्य विग्रहे॥ १२ ॥

मूलम्

ततः क्रुद्धो महातेजा धृत्वा दण्डं सुदारुणम्
अमोघं पातयामास तस्य दैत्यस्य विग्रहे॥ १२ ॥

विश्वास-प्रस्तुतिः

साश्वं रथं तथा सूतं योद्धारं शस्त्रसञ्चयम्
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः॥ १३ ॥

मूलम्

साश्वं रथं तथा सूतं योद्धारं शस्त्रसञ्चयम्
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः॥ १३ ॥

विश्वास-प्रस्तुतिः

पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया॥ १४ ॥

मूलम्

पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया॥ १४ ॥

विश्वास-प्रस्तुतिः

शूलहस्तं समायान्तं बडवानलसन्निभम्
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः॥ १५ ॥

मूलम्

शूलहस्तं समायान्तं बडवानलसन्निभम्
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः॥ १५ ॥

विश्वास-प्रस्तुतिः

स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे॥ १६ ॥

मूलम्

स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे॥ १६ ॥

विश्वास-प्रस्तुतिः

सन्दह्य सहसा शूलं वह्निकूटसमप्रभम्
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्॥ १७ ॥

मूलम्

सन्दह्य सहसा शूलं वह्निकूटसमप्रभम्
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्॥ १७ ॥

विश्वास-प्रस्तुतिः

सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः॥ १८ ॥

मूलम्

सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः॥ १८ ॥

विश्वास-प्रस्तुतिः

खड्गचर्मधरः कालो रथ एव गतोभवत्
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे॥ १९ ॥

मूलम्

खड्गचर्मधरः कालो रथ एव गतोभवत्
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे॥ १९ ॥

विश्वास-प्रस्तुतिः

स चाप्लत्य रथाद्देवो ह्यसिना च सकुण्डलम्
शिरश्चिच्छेद सहसा पातयित्वा च भूतले॥ २० ॥

मूलम्

स चाप्लत्य रथाद्देवो ह्यसिना च सकुण्डलम्
शिरश्चिच्छेद सहसा पातयित्वा च भूतले॥ २० ॥

विश्वास-प्रस्तुतिः

हतशेषं बलं सर्वं प्रदुद्राव दिशो दश॥ २१ ॥

मूलम्

हतशेषं बलं सर्वं प्रदुद्राव दिशो दश॥ २१ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे देवान्तकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः७०