०६९

व्यास उवाच-

विश्वास-प्रस्तुतिः

तारेयो बलसम्पन्नः शक्रतुल्यपराक्रमः
जघान विशिखैस्स्कन्दं पितृघातिनमाहवे॥ १ ॥

मूलम्

तारेयो बलसम्पन्नः शक्रतुल्यपराक्रमः
जघान विशिखैस्स्कन्दं पितृघातिनमाहवे॥ १ ॥

विश्वास-प्रस्तुतिः

ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः
विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः॥ २ ॥

मूलम्

ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः
विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः॥ २ ॥

विश्वास-प्रस्तुतिः

स दैत्यस्सहसा स्कन्दं छादयामास मार्गणैः
असम्भ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा॥ ३ ॥

मूलम्

स दैत्यस्सहसा स्कन्दं छादयामास मार्गणैः
असम्भ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा॥ ३ ॥

विश्वास-प्रस्तुतिः

तारेयोग्निशरैः स्कन्दं जघान रणमूर्धनि
विशिखं भिदुरप्रख्यं चखान हरनन्दने॥ ४ ॥

मूलम्

तारेयोग्निशरैः स्कन्दं जघान रणमूर्धनि
विशिखं भिदुरप्रख्यं चखान हरनन्दने॥ ४ ॥

विश्वास-प्रस्तुतिः

वैश्वानरेण सेनानीस्तत्र सम्पर्यवारयत्
रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति॥ ५ ॥

मूलम्

वैश्वानरेण सेनानीस्तत्र सम्पर्यवारयत्
रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति॥ ५ ॥

विश्वास-प्रस्तुतिः

तन्निरस्तं कृतं तेन बाणेनास्फालितेन च
अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं॥ ६ ॥

मूलम्

तन्निरस्तं कृतं तेन बाणेनास्फालितेन च
अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं॥ ६ ॥

विश्वास-प्रस्तुतिः

भूधरा विटपास्सिंहास्तथा सर्पादयः शराः
धावन्ति पार्वतीपुत्रं कोटिकोटिसहस्रशः॥ ७ ॥

मूलम्

भूधरा विटपास्सिंहास्तथा सर्पादयः शराः
धावन्ति पार्वतीपुत्रं कोटिकोटिसहस्रशः॥ ७ ॥

विश्वास-प्रस्तुतिः

छित्वा तांस्तुशरान्स्कन्दो बिभेद दैत्यपुङ्गवं
आपादं शीर्षपर्यन्तं शरैरग्न्यर्कसन्निभैः॥ ८ ॥

मूलम्

छित्वा तांस्तुशरान्स्कन्दो बिभेद दैत्यपुङ्गवं
आपादं शीर्षपर्यन्तं शरैरग्न्यर्कसन्निभैः॥ ८ ॥

विश्वास-प्रस्तुतिः

स्वर्णपुङ्खाः शरा लग्ना देहे दैत्यपतेर्भृशं
रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये॥ ९ ॥

मूलम्

स्वर्णपुङ्खाः शरा लग्ना देहे दैत्यपतेर्भृशं
रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये॥ ९ ॥

विश्वास-प्रस्तुतिः

तस्य देहात्ततश्चैव बहु सुस्राव शोणितं
यथा च माधवे मासि पुरुपुष्पश्शमी तरुः॥ १० ॥

मूलम्

तस्य देहात्ततश्चैव बहु सुस्राव शोणितं
यथा च माधवे मासि पुरुपुष्पश्शमी तरुः॥ १० ॥

विश्वास-प्रस्तुतिः

स्यन्दनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः
अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं॥ ११ ॥

मूलम्

स्यन्दनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः
अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं॥ ११ ॥

विश्वास-प्रस्तुतिः

धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं
पार्वतीनन्दनेनापि शूलं पाशुपतेन ह॥ १२ ॥

मूलम्

धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं
पार्वतीनन्दनेनापि शूलं पाशुपतेन ह॥ १२ ॥

विश्वास-प्रस्तुतिः

क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे
पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः॥ १३ ॥

मूलम्

क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे
पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः॥ १३ ॥

विश्वास-प्रस्तुतिः

शूलं प्रतिजघानाथ शतकूटसमप्रभम्
ततोऽस्त्रे वज्रसङ्काशे जघटाते वियत्यपि॥ १४ ॥

मूलम्

शूलं प्रतिजघानाथ शतकूटसमप्रभम्
ततोऽस्त्रे वज्रसङ्काशे जघटाते वियत्यपि॥ १४ ॥

विश्वास-प्रस्तुतिः

तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः
ततो दैत्यपतिः स्कन्दं शरैरग्निशिखोपमैः॥ १५ ॥

मूलम्

तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः
ततो दैत्यपतिः स्कन्दं शरैरग्निशिखोपमैः॥ १५ ॥

विश्वास-प्रस्तुतिः

अर्दयामास सहसा घनधारेव पर्वतं
तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै॥ १६ ॥

मूलम्

अर्दयामास सहसा घनधारेव पर्वतं
तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै॥ १६ ॥

विश्वास-प्रस्तुतिः

विचकर्तार्धचन्द्रेण तथा यन्तुः शिरोमहत्
तथाश्वान्बहुभिर्बाणैः पातयामास भूतले॥ १७ ॥

मूलम्

विचकर्तार्धचन्द्रेण तथा यन्तुः शिरोमहत्
तथाश्वान्बहुभिर्बाणैः पातयामास भूतले॥ १७ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं
जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं॥ १८ ॥

मूलम्

गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं
जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं॥ १८ ॥

विश्वास-प्रस्तुतिः

ततो मोहं गतो बर्ही प्रचकम्पे मुहुर्मुहुः
ततः स्कन्दः पुनस्तं च जघानासुरपुङ्गवं॥ १९ ॥

मूलम्

ततो मोहं गतो बर्ही प्रचकम्पे मुहुर्मुहुः
ततः स्कन्दः पुनस्तं च जघानासुरपुङ्गवं॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं
तारेयः शक्तिमादाय जघान क्रौञ्चदारणम्॥ २० ॥

मूलम्

प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं
तारेयः शक्तिमादाय जघान क्रौञ्चदारणम्॥ २० ॥

विश्वास-प्रस्तुतिः

सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्
ततः सन्दह्य सा शक्तिर्विश्वप्रलयकारिणी॥ २१ ॥

मूलम्

सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्
ततः सन्दह्य सा शक्तिर्विश्वप्रलयकारिणी॥ २१ ॥

विश्वास-प्रस्तुतिः

यमदण्डसमानं च भित्वा पुनर्गुहं गता
स गतासुः पपातोर्व्यां चालयंश्च वसुन्धरां॥ २२ ॥

मूलम्

यमदण्डसमानं च भित्वा पुनर्गुहं गता
स गतासुः पपातोर्व्यां चालयंश्च वसुन्धरां॥ २२ ॥

विश्वास-प्रस्तुतिः

पुष्पधूपादिभिः स्कन्दः सर्वदेवैः प्रपूजितः॥ २३ ॥

मूलम्

पुष्पधूपादिभिः स्कन्दः सर्वदेवैः प्रपूजितः॥ २३ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे तारेयवधोनामैकोनसप्ततितमोऽध्यायः६९