व्यास उवाच-
विश्वास-प्रस्तुतिः
पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं॥ १ ॥
मूलम्
पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं॥ १ ॥
विश्वास-प्रस्तुतिः
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्
लम्बोदरं विशालाक्षं वन्देहं गणनायकं ॥ २ ॥
मूलम्
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्
लम्बोदरं विशालाक्षं वन्देहं गणनायकं ॥ २ ॥
विश्वास-प्रस्तुतिः
मुञ्जकृष्णाजिनधरं नागयज्ञोपवीतकम्
बालेन्दुकलिकामौलिं वन्देहं गणनायकं॥ ३ ॥
मूलम्
मुञ्जकृष्णाजिनधरं नागयज्ञोपवीतकम्
बालेन्दुकलिकामौलिं वन्देहं गणनायकं॥ ३ ॥
विश्वास-प्रस्तुतिः
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्
मूषकोत्तममारुह्य देवासुरमहाहवे॥ ४ ॥
मूलम्
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्
मूषकोत्तममारुह्य देवासुरमहाहवे॥ ४ ॥
विश्वास-प्रस्तुतिः
योद्धुकामं महाबाहुं वन्देहं गणनायकम्
अम्बिकाहृदयानन्दं मातृकापरिवेष्टितम्॥ ५ ॥
मूलम्
योद्धुकामं महाबाहुं वन्देहं गणनायकम्
अम्बिकाहृदयानन्दं मातृकापरिवेष्टितम्॥ ५ ॥
विश्वास-प्रस्तुतिः
भक्तिप्रियं मदोन्मत्तं वन्देहं गणनायकम्
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषणम्॥ ६ ॥
मूलम्
भक्तिप्रियं मदोन्मत्तं वन्देहं गणनायकम्
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषणम्॥ ६ ॥
विश्वास-प्रस्तुतिः
कामरूपधरं देवं वन्देहं गणनायकम्
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्॥ ७ ॥
मूलम्
कामरूपधरं देवं वन्देहं गणनायकम्
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्॥ ७ ॥
विश्वास-प्रस्तुतिः
पाशाङ्कुशधरं देवं वन्देहं गणनायकम्
यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैस्सदा॥ ८ ॥
मूलम्
पाशाङ्कुशधरं देवं वन्देहं गणनायकम्
यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैस्सदा॥ ८ ॥
विश्वास-प्रस्तुतिः
स्तूयमानं महादेहं वन्देहं गणनायकम्
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः॥ ९ ॥
मूलम्
स्तूयमानं महादेहं वन्देहं गणनायकम्
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः॥ ९ ॥
विश्वास-प्रस्तुतिः
सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः॥ १० ॥
मूलम्
सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः॥ १० ॥
विश्वास-प्रस्तुतिः
य इदं पठते नित्यं महाराजो भवेन्नरः
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः॥ ११ ॥
मूलम्
य इदं पठते नित्यं महाराजो भवेन्नरः
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः॥ ११ ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गणपतिस्तोत्रं नाम-
चतुष्षष्टितमोऽध्यायः६४