०६४

व्यास उवाच-

विश्वास-प्रस्तुतिः

पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं॥ १ ॥

मूलम्

पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं॥ १ ॥

विश्वास-प्रस्तुतिः

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्
लम्बोदरं विशालाक्षं वन्देहं गणनायकं ॥ २ ॥

मूलम्

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्
लम्बोदरं विशालाक्षं वन्देहं गणनायकं ॥ २ ॥

विश्वास-प्रस्तुतिः

मुञ्जकृष्णाजिनधरं नागयज्ञोपवीतकम्
बालेन्दुकलिकामौलिं वन्देहं गणनायकं॥ ३ ॥

मूलम्

मुञ्जकृष्णाजिनधरं नागयज्ञोपवीतकम्
बालेन्दुकलिकामौलिं वन्देहं गणनायकं॥ ३ ॥

विश्वास-प्रस्तुतिः

सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्
मूषकोत्तममारुह्य देवासुरमहाहवे॥ ४ ॥

मूलम्

सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्
मूषकोत्तममारुह्य देवासुरमहाहवे॥ ४ ॥

विश्वास-प्रस्तुतिः

योद्धुकामं महाबाहुं वन्देहं गणनायकम्
अम्बिकाहृदयानन्दं मातृकापरिवेष्टितम्॥ ५ ॥

मूलम्

योद्धुकामं महाबाहुं वन्देहं गणनायकम्
अम्बिकाहृदयानन्दं मातृकापरिवेष्टितम्॥ ५ ॥

विश्वास-प्रस्तुतिः

भक्तिप्रियं मदोन्मत्तं वन्देहं गणनायकम्
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषणम्॥ ६ ॥

मूलम्

भक्तिप्रियं मदोन्मत्तं वन्देहं गणनायकम्
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषणम्॥ ६ ॥

विश्वास-प्रस्तुतिः

कामरूपधरं देवं वन्देहं गणनायकम्
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्॥ ७ ॥

मूलम्

कामरूपधरं देवं वन्देहं गणनायकम्
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्॥ ७ ॥

विश्वास-प्रस्तुतिः

पाशाङ्कुशधरं देवं वन्देहं गणनायकम्
यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैस्सदा॥ ८ ॥

मूलम्

पाशाङ्कुशधरं देवं वन्देहं गणनायकम्
यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैस्सदा॥ ८ ॥

विश्वास-प्रस्तुतिः

स्तूयमानं महादेहं वन्देहं गणनायकम्
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः॥ ९ ॥

मूलम्

स्तूयमानं महादेहं वन्देहं गणनायकम्
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः॥ ९ ॥

विश्वास-प्रस्तुतिः

सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः॥ १० ॥

मूलम्

सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः॥ १० ॥

विश्वास-प्रस्तुतिः

य इदं पठते नित्यं महाराजो भवेन्नरः
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः॥ ११ ॥

मूलम्

य इदं पठते नित्यं महाराजो भवेन्नरः
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः॥ ११ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गणपतिस्तोत्रं नाम-
चतुष्षष्टितमोऽध्यायः६४