०६३

पुलस्त्य उवाच-

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः
नमस्कृत्य गुरुं भीष्म सञ्जयः परिपृच्छति॥ १ ॥

मूलम्

एतस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः
नमस्कृत्य गुरुं भीष्म सञ्जयः परिपृच्छति॥ १ ॥

विश्वास-प्रस्तुतिः

देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्
अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने॥ २ ॥

मूलम्

देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्
अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने॥ २ ॥

विश्वास-प्रस्तुतिः

अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः
किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः॥ ३ ॥

मूलम्

अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः
किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः॥ ३ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह
विनायकत्वमाप्नोति यथा गौरीसुतो हि सः॥ ४ ॥

मूलम्

व्यास उवाच-
गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह
विनायकत्वमाप्नोति यथा गौरीसुतो हि सः॥ ४ ॥

विश्वास-प्रस्तुतिः

पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ
सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ॥ ५ ॥

मूलम्

पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ
सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ॥ ५ ॥

विश्वास-प्रस्तुतिः

तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः॥ ६ ॥

मूलम्

तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः॥ ६ ॥

विश्वास-प्रस्तुतिः

महाबुद्धीति विख्यातं सुधया परिनिर्मितम्
गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ॥ ७ ॥

मूलम्

महाबुद्धीति विख्यातं सुधया परिनिर्मितम्
गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ॥ ७ ॥

विश्वास-प्रस्तुतिः

अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः॥ ८ ॥

मूलम्

अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः॥ ८ ॥

विश्वास-प्रस्तुतिः

निपुणः सर्वतन्त्रेषु लेखकश्चित्रकृत्सुधीः
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः॥ ९ ॥

मूलम्

निपुणः सर्वतन्त्रेषु लेखकश्चित्रकृत्सुधीः
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः॥ ९ ॥

विश्वास-प्रस्तुतिः

पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्
यस्तस्य वै प्रदास्यामि पितुस्ते सम्मतं त्विदम्॥ १० ॥

मूलम्

पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्
यस्तस्य वै प्रदास्यामि पितुस्ते सम्मतं त्विदम्॥ १० ॥

विश्वास-प्रस्तुतिः

श्रुत्वा मातृमुखादेवं वचः परमकोविदः
स्कन्दस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं॥ ११ ॥

मूलम्

श्रुत्वा मातृमुखादेवं वचः परमकोविदः
स्कन्दस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं॥ ११ ॥

विश्वास-प्रस्तुतिः

बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्
पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरस्सुधीः॥ १२ ॥

मूलम्

बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्
पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरस्सुधीः॥ १२ ॥

विश्वास-प्रस्तुतिः

तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः
पुरतश्च तथा स्कन्दो मे देहीति ब्रुवन्स्थितः॥ १३ ॥

मूलम्

तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः
पुरतश्च तथा स्कन्दो मे देहीति ब्रुवन्स्थितः॥ १३ ॥

विश्वास-प्रस्तुतिः

ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्
सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा॥ १४ ॥

मूलम्

ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्
सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वयज्ञव्रतैर्मन्त्रैर्योगैरन्यैर्यमैस्तथा
पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्॥ १५ ॥

मूलम्

सर्वयज्ञव्रतैर्मन्त्रैर्योगैरन्यैर्यमैस्तथा
पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्॥ १६ ॥

मूलम्

तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्॥ १६ ॥

विश्वास-प्रस्तुतिः

अस्यैव कारणादस्य अग्रे पूजा मखेषु च
वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च ॥ १७ ॥

मूलम्

अस्यैव कारणादस्य अग्रे पूजा मखेषु च
वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च ॥ १७ ॥

विश्वास-प्रस्तुतिः

पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्
अस्यैव पूजनादग्रे देवास्तुष्टा भवन्तु च॥ १८ ॥

मूलम्

पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्
अस्यैव पूजनादग्रे देवास्तुष्टा भवन्तु च॥ १८ ॥

विश्वास-प्रस्तुतिः

सर्वासामपि देवीनां पितॄणां च समन्ततः
तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे॥ १९ ॥

मूलम्

सर्वासामपि देवीनां पितॄणां च समन्ततः
तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे॥ १९ ॥

विश्वास-प्रस्तुतिः

ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः
कोटिकोटिगुणं तेषु देवदेवी वचो यथा॥ २० ॥

मूलम्

ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः
कोटिकोटिगुणं तेषु देवदेवी वचो यथा॥ २० ॥

विश्वास-प्रस्तुतिः

दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा
कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा॥ २१ ॥

मूलम्

दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा
कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने
गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः॥ २२ ॥

मूलम्

तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने
गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया
पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्॥ २३ ॥

मूलम्

एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया
पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्॥ २३ ॥

विश्वास-प्रस्तुतिः

नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं
लिङ्गे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि॥ २४ ॥

मूलम्

नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं
लिङ्गे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि॥ २४ ॥

विश्वास-प्रस्तुतिः

गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशान्तिद
उमानन्दप्रद प्राज्ञ त्राहि मां भवसागरात्॥ २५ ॥

मूलम्

गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशान्तिद
उमानन्दप्रद प्राज्ञ त्राहि मां भवसागरात्॥ २५ ॥

विश्वास-प्रस्तुतिः

हरानन्दकरध्यान ज्ञानविज्ञानद प्रभो
विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा॥ २६ ॥

मूलम्

हरानन्दकरध्यान ज्ञानविज्ञानद प्रभो
विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा॥ २६ ॥

विश्वास-प्रस्तुतिः

कृतोपवासो गणपं पूजयेद्यो नरो मुदा
सर्वपापविनिर्मुक्तः सुरलोके महीयते॥ २७ ॥

मूलम्

कृतोपवासो गणपं पूजयेद्यो नरो मुदा
सर्वपापविनिर्मुक्तः सुरलोके महीयते॥ २७ ॥

विश्वास-प्रस्तुतिः

स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं
ॐनमो गणपतये मन्त्र एष उदाहृतः॥ २८ ॥

मूलम्

स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं
ॐनमो गणपतये मन्त्र एष उदाहृतः॥ २८ ॥

विश्वास-प्रस्तुतिः

गणपतिर्विघ्नराजो लम्बतुण्डो गजाननः
द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः॥ २९ ॥

मूलम्

गणपतिर्विघ्नराजो लम्बतुण्डो गजाननः
द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः॥ २९ ॥

विश्वास-प्रस्तुतिः

विनायकश्चारुकर्णः पशुपालो भवात्मजः
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्॥ ३० ॥

मूलम्

विनायकश्चारुकर्णः पशुपालो भवात्मजः
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्॥ ३० ॥

विश्वास-प्रस्तुतिः

विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्
महाप्रेताश्शमं यान्ति पीड्यते व्याधिभिर्न च
सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते॥ ३१ ॥

मूलम्

विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्
महाप्रेताश्शमं यान्ति पीड्यते व्याधिभिर्न च
सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते॥ ३१ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गणपतिस्तोत्रं नाम
त्रिषष्टितमोऽध्यायः६३