०२९

एकोनत्रिंशोऽध्यायः

विश्वास-प्रस्तुतिः

पुलस्त्यउवाच
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनन्नाम यत्पुराणविदो विदुः॥ १ ॥

मूलम्

पुलस्त्यउवाच
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनन्नाम यत्पुराणविदो विदुः॥ १ ॥

विश्वास-प्रस्तुतिः

पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा॥ २ ॥

मूलम्

पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा॥ २ ॥

विश्वास-प्रस्तुतिः

वैकुण्ठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्
ततः कालेन कियता पुनः सर्गविधौ नृपः॥ ३ ॥

मूलम्

वैकुण्ठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्
ततः कालेन कियता पुनः सर्गविधौ नृपः॥ ३ ॥

विश्वास-प्रस्तुतिः

अहङ्कारवृतेलोके प्रधानपुरुषान्विते
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः॥ ४ ॥

मूलम्

अहङ्कारवृतेलोके प्रधानपुरुषान्विते
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः॥ ४ ॥

विश्वास-प्रस्तुतिः

पिङ्गाकारा समुद्भूता वह्निज्वालातिभीषणा
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्॥ ५ ॥

मूलम्

पिङ्गाकारा समुद्भूता वह्निज्वालातिभीषणा
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्॥ ५ ॥

विश्वास-प्रस्तुतिः

यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं न तद्यावदाप्नोति वसुधातले॥ ६ ॥

मूलम्

यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं न तद्यावदाप्नोति वसुधातले॥ ६ ॥

विश्वास-प्रस्तुतिः

उत्क्षिप्तमन्तरिक्षात्तु ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्॥ ७ ॥

मूलम्

उत्क्षिप्तमन्तरिक्षात्तु ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्॥ ७ ॥

विश्वास-प्रस्तुतिः

बलन्तेजोमहज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमावष्टधा तद्व्यजायत॥ ८ ॥

मूलम्

बलन्तेजोमहज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमावष्टधा तद्व्यजायत॥ ८ ॥

विश्वास-प्रस्तुतिः

ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्॥ ९ ॥

मूलम्

ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्॥ ९ ॥

विश्वास-प्रस्तुतिः

विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते॥ १० ॥

मूलम्

विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते॥ १० ॥

विश्वास-प्रस्तुतिः

पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते॥ ११ ॥

मूलम्

पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते॥ ११ ॥

विश्वास-प्रस्तुतिः

लोकानतीत्य लालित्याल्ललिता तेन चोच्यते
त्रैलोक्यसुन्दरीं देवीमुपयेमे पिनाकधृत्॥ १२ ॥

मूलम्

लोकानतीत्य लालित्याल्ललिता तेन चोच्यते
त्रैलोक्यसुन्दरीं देवीमुपयेमे पिनाकधृत्॥ १२ ॥

विश्वास-प्रस्तुतिः

त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्
तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति॥ १३ ॥

मूलम्

त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्
तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति॥ १३ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
कथमाराधनं तस्या ललिताया मुने वद
यद्विधानं च जगतः शान्तये तद्वदस्व मे॥ १४ ॥

मूलम्

भीष्म उवाच
कथमाराधनं तस्या ललिताया मुने वद
यद्विधानं च जगतः शान्तये तद्वदस्व मे॥ १४ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
वसन्तमासमासाद्य तृतीयायां जनप्रियः
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्॥ १५ ॥

मूलम्

पुलस्त्य उवाच
वसन्तमासमासाद्य तृतीयायां जनप्रियः
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणिकैर्मन्त्रैरुदूढा वरवर्णिनी॥ १६ ॥

मूलम्

तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणिकैर्मन्त्रैरुदूढा वरवर्णिनी॥ १६ ॥

विश्वास-प्रस्तुतिः

तया सहैव विश्वेशं तृतीयायामथार्चयेत्
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः॥ १७ ॥

मूलम्

तया सहैव विश्वेशं तृतीयायामथार्चयेत्
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः॥ १७ ॥

विश्वास-प्रस्तुतिः

प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च
स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुताम्॥ १८ ॥

मूलम्

प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च
स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुताम्॥ १८ ॥

विश्वास-प्रस्तुतिः

नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्द्वयोः॥ १९ ॥

मूलम्

नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्द्वयोः॥ १९ ॥

विश्वास-प्रस्तुतिः

त्र्यम्बकायेति रुद्रस्य भवान्यै जङ्घयोर्युगम्
शिरो रुद्रेश्वरायेति विजयायै च जानुनी॥ २० ॥

मूलम्

त्र्यम्बकायेति रुद्रस्य भवान्यै जङ्घयोर्युगम्
शिरो रुद्रेश्वरायेति विजयायै च जानुनी॥ २० ॥

विश्वास-प्रस्तुतिः

सङ्कीर्त्य हरिकेशाय तथोरुवरदे नमः
ईशायेति कटिं रत्यै शङ्करायेति शङ्करम्॥ २१ ॥

मूलम्

सङ्कीर्त्य हरिकेशाय तथोरुवरदे नमः
ईशायेति कटिं रत्यै शङ्करायेति शङ्करम्॥ २१ ॥

विश्वास-प्रस्तुतिः

कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये
मङ्गलायै नमस्तुभ्यमुदरं चाभिभूजयेत्॥ २२ ॥

मूलम्

कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये
मङ्गलायै नमस्तुभ्यमुदरं चाभिभूजयेत्॥ २२ ॥

विश्वास-प्रस्तुतिः

सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत्॥ २३ ॥

मूलम्

सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत्॥ २३ ॥

विश्वास-प्रस्तुतिः

त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम्
त्रिलोचनायेति हरं बाहू कालानलप्रिये॥ २४ ॥

मूलम्

त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम्
त्रिलोचनायेति हरं बाहू कालानलप्रिये॥ २४ ॥

विश्वास-प्रस्तुतिः

सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्॥ २५ ॥

मूलम्

सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्॥ २५ ॥

विश्वास-प्रस्तुतिः

अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे च हरं तद्वदास्यं चन्द्रमुखप्रिये॥ २६ ॥

मूलम्

अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे च हरं तद्वदास्यं चन्द्रमुखप्रिये॥ २६ ॥

विश्वास-प्रस्तुतिः

नमोर्धनारीशहरमसिताङ्गीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ॥ २७ ॥

मूलम्

नमोर्धनारीशहरमसिताङ्गीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ॥ २७ ॥

विश्वास-प्रस्तुतिः

शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्
नमः श्रीकण्ठनाथाय शिवकेशांस्तथार्चयेत्॥ २८ ॥

मूलम्

शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्
नमः श्रीकण्ठनाथाय शिवकेशांस्तथार्चयेत्॥ २८ ॥

विश्वास-प्रस्तुतिः

भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः॥ २९ ॥

मूलम्

भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः॥ २९ ॥

विश्वास-प्रस्तुतिः

स्थापयेत्स्निग्धनिष्पावान्कुसुम्भक्षीरजीरकम्
तरुराजेक्षुलवणं कुस्तुम्बुरुमथाष्टमम्॥ ३० ॥

मूलम्

स्थापयेत्स्निग्धनिष्पावान्कुसुम्भक्षीरजीरकम्
तरुराजेक्षुलवणं कुस्तुम्बुरुमथाष्टमम्॥ ३० ॥

विश्वास-प्रस्तुतिः

दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत
एवन्निवेद्य तत्सर्वमग्रतः शिवयोः पुनः॥ ३१ ॥

मूलम्

दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत
एवन्निवेद्य तत्सर्वमग्रतः शिवयोः पुनः॥ ३१ ॥

विश्वास-प्रस्तुतिः

चैत्रे शृङ्गाटकान्प्राश्य स्वपेद्भूमावरिन्दम
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः॥ ३२ ॥

मूलम्

चैत्रे शृङ्गाटकान्प्राश्य स्वपेद्भूमावरिन्दम
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः॥ ३२ ॥

विश्वास-प्रस्तुतिः

सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रं विभूषणैः
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्॥ ३३ ॥

मूलम्

सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रं विभूषणैः
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत्तृतीयायां सदा नृप॥ ३४ ॥

मूलम्

प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत्तृतीयायां सदा नृप॥ ३४ ॥

विश्वास-प्रस्तुतिः

प्राशने दानमन्त्रे च विशेषोयं निबोध मे
गोशृङ्गाम्बु मधौ प्रोक्तं वैशाखे गोमयं पुनः॥ ३५ ॥

मूलम्

प्राशने दानमन्त्रे च विशेषोयं निबोध मे
गोशृङ्गाम्बु मधौ प्रोक्तं वैशाखे गोमयं पुनः॥ ३५ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम्
श्रावणे दधिसम्प्राश्यं नभस्ये तु कुशोदकम्॥ ३६ ॥

मूलम्

ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम्
श्रावणे दधिसम्प्राश्यं नभस्ये तु कुशोदकम्॥ ३६ ॥

विश्वास-प्रस्तुतिः

क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद्घृतम्॥ ३७ ॥

मूलम्

क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद्घृतम्॥ ३७ ॥

विश्वास-प्रस्तुतिः

माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा॥ ३८ ॥

मूलम्

माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा॥ ३८ ॥

विश्वास-प्रस्तुतिः

वासुदेवी तथा गौरी मङ्गला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्॥ ३९ ॥

मूलम्

वासुदेवी तथा गौरी मङ्गला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्॥ ३९ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्॥ ४० ॥

मूलम्

तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्॥ ४० ॥

विश्वास-प्रस्तुतिः

पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः
उपासनीयो विदुषा परत्रा भीतिमिच्छता॥ ४१ ॥

मूलम्

पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः
उपासनीयो विदुषा परत्रा भीतिमिच्छता॥ ४१ ॥

विश्वास-प्रस्तुतिः

सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता
मल्लिकाशोककमलं कदम्बोत्पलचम्पकम्॥ ४२ ॥

मूलम्

सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता
मल्लिकाशोककमलं कदम्बोत्पलचम्पकम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

कुब्जकं करवीरं च बाणमम्लानपङ्कजम्
सिन्दुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्॥ ४३ ॥

मूलम्

कुब्जकं करवीरं च बाणमम्लानपङ्कजम्
सिन्दुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

जपाकुसुम्भकुसुमं मालती शतपत्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा॥ ४४ ॥

मूलम्

जपाकुसुम्भकुसुमं मालती शतपत्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा॥ ४४ ॥

विश्वास-प्रस्तुतिः

एवं संवत्सरं यावदुपोष्य विधिवन्नरः
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः॥ ४५ ॥

मूलम्

एवं संवत्सरं यावदुपोष्य विधिवन्नरः
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः॥ ४५ ॥

विश्वास-प्रस्तुतिः

व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरौ हैमौ वृषभं च गवा सह॥ ४६ ॥

मूलम्

व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरौ हैमौ वृषभं च गवा सह॥ ४६ ॥

विश्वास-प्रस्तुतिः

स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्॥ ४७ ॥

मूलम्

स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्॥ ४७ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्॥ ४८ ॥

मूलम्

ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्॥ ४८ ॥

विश्वास-प्रस्तुतिः

अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः॥ ४९ ॥

मूलम्

अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः॥ ४९ ॥

विश्वास-प्रस्तुतिः

वित्तशाठयेन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.॥ ५० ॥

मूलम्

वित्तशाठयेन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.॥ ५० ॥

विश्वास-प्रस्तुतिः

सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्॥ ५१ ॥

मूलम्

सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्॥ ५१ ॥

विश्वास-प्रस्तुतिः

यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपैश्च वस्त्रालङ्कारभूषणैः॥ ५२ ॥

मूलम्

यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपैश्च वस्त्रालङ्कारभूषणैः॥ ५२ ॥

विश्वास-प्रस्तुतिः

न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्॥ ५३ ॥

मूलम्

न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्॥ ५३ ॥

विश्वास-प्रस्तुतिः

करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः॥ ५४ ॥

मूलम्

करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः॥ ५४ ॥

विश्वास-प्रस्तुतिः

विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा
नारी वा कुरुते या तु कुमारी वा नरेश्वर॥ ५५ ॥

मूलम्

विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा
नारी वा कुरुते या तु कुमारी वा नरेश्वर॥ ५५ ॥

विश्वास-प्रस्तुतिः

सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्॥ ५६ ॥

मूलम्

सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्॥ ५६ ॥

विश्वास-प्रस्तुतिः

सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्॥ ५७ ॥

मूलम्

सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्॥ ५७ ॥

विश्वास-प्रस्तुतिः

कृतमथ पवनेन नन्दिना च किमु जननाथमहाद्भुतं न वा स्यात्॥ ५८ ॥

मूलम्

कृतमथ पवनेन नन्दिना च किमु जननाथमहाद्भुतं न वा स्यात्॥ ५८ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे व्रताध्यायोनाम एकोनत्रिंशोऽध्यायः२९