०२८

भीष्म उवाच

विश्वास-प्रस्तुतिः

पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद
विधिना येन कर्त्तव्यं पादपारोपणं बुधैः॥ १ ॥

मूलम्

पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद
विधिना येन कर्त्तव्यं पादपारोपणं बुधैः॥ १ ॥

विश्वास-प्रस्तुतिः

ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे
पुलस्त्य उवाच
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु॥ २ ॥

मूलम्

ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे
पुलस्त्य उवाच
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु॥ २ ॥

विश्वास-प्रस्तुतिः

तटाकविधिवत्सर्वं समाप्य जगतीश्वर
ऋत्विङ्मण्डपसम्भारमाचार्यं चापि तद्विधं॥ ३ ॥

मूलम्

तटाकविधिवत्सर्वं समाप्य जगतीश्वर
ऋत्विङ्मण्डपसम्भारमाचार्यं चापि तद्विधं॥ ३ ॥

विश्वास-प्रस्तुतिः

पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः
सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्॥ ४ ॥

मूलम्

पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः
सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्॥ ४ ॥

विश्वास-प्रस्तुतिः

वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं॥ ५ ॥

मूलम्

वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं॥ ५ ॥

विश्वास-प्रस्तुतिः

अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्॥ ६ ॥

मूलम्

अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रत्येकं सर्ववृक्षाणां वेद्यान्तान्यधिवासयेत्
धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्॥ ७ ॥

मूलम्

प्रत्येकं सर्ववृक्षाणां वेद्यान्तान्यधिवासयेत्
धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्॥ ७ ॥

विश्वास-प्रस्तुतिः

सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः
कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर॥ ८ ॥

मूलम्

सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः
कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर॥ ८ ॥

विश्वास-प्रस्तुतिः

पूजयित्वा दिनान्ते च कृत्वा बलिनिवेदनम्
यथावल्लोकपालानामिन्द्रादीनां विधानतः॥ ९ ॥

मूलम्

पूजयित्वा दिनान्ते च कृत्वा बलिनिवेदनम्
यथावल्लोकपालानामिन्द्रादीनां विधानतः॥ ९ ॥

विश्वास-प्रस्तुतिः

वनस्पतेरधिवास एवं कार्यो द्विजातिभिः
ततः शुक्लाम्बरधरान्सौवर्णकृतमेखलान्॥ १० ॥

मूलम्

वनस्पतेरधिवास एवं कार्यो द्विजातिभिः
ततः शुक्लाम्बरधरान्सौवर्णकृतमेखलान्॥ १० ॥

विश्वास-प्रस्तुतिः

सकांस्यदोहां सौवर्णशृङ्गाभ्यामतिशालिनीं
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्॥ ११ ॥

मूलम्

सकांस्यदोहां सौवर्णशृङ्गाभ्यामतिशालिनीं
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्॥ ११ ॥

विश्वास-प्रस्तुतिः

ततोभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तदा॥ १२ ॥

मूलम्

ततोभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तदा॥ १२ ॥

विश्वास-प्रस्तुतिः

तैरेव कुम्भैः स्नपनं कुर्युर्ब्राह्मणपुङ्गवाः
स्नातः शुक्लाम्बरधरो यजमानोभिपूजयेत्॥ १३ ॥

मूलम्

तैरेव कुम्भैः स्नपनं कुर्युर्ब्राह्मणपुङ्गवाः
स्नातः शुक्लाम्बरधरो यजमानोभिपूजयेत्॥ १३ ॥

विश्वास-प्रस्तुतिः

गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्
हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः॥ १४ ॥

मूलम्

गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्
हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः॥ १४ ॥

विश्वास-प्रस्तुतिः

वासोभिः शयनीयैश्च तथोपस्करपादुकैः
क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्॥ १५ ॥

मूलम्

वासोभिः शयनीयैश्च तथोपस्करपादुकैः
क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्॥ १५ ॥

विश्वास-प्रस्तुतिः

होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः॥ १६ ॥

मूलम्

होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः॥ १६ ॥

विश्वास-प्रस्तुतिः

दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः
यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी॥ १७ ॥

मूलम्

दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः
यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी॥ १७ ॥

विश्वास-प्रस्तुतिः

आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः॥ १८ ॥

मूलम्

आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः॥ १८ ॥

विश्वास-प्रस्तुतिः

सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते
यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः॥ १९ ॥

मूलम्

सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते
यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः॥ १९ ॥

विश्वास-प्रस्तुतिः

सोपि स्वर्गे वसेद्राजन्यावदिन्द्रायुतत्रयम्
भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसम्मितान्॥ २० ॥

मूलम्

सोपि स्वर्गे वसेद्राजन्यावदिन्द्रायुतत्रयम्
भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसम्मितान्॥ २० ॥

विश्वास-प्रस्तुतिः

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः॥ २१ ॥

मूलम्

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः॥ २१ ॥

विश्वास-प्रस्तुतिः

सोपि सम्पूज्यते देवैर्ब्रह्मलोके महीयते
अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते॥ २२ ॥

मूलम्

सोपि सम्पूज्यते देवैर्ब्रह्मलोके महीयते
अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते॥ २२ ॥

विश्वास-प्रस्तुतिः

तीर्थेषु पिण्डदानादीन्रोपकाणां ददन्ति ते
यत्नेनापि च राजेन्द्र अश्वत्थारोपणं कुरु॥ २३ ॥

मूलम्

तीर्थेषु पिण्डदानादीन्रोपकाणां ददन्ति ते
यत्नेनापि च राजेन्द्र अश्वत्थारोपणं कुरु॥ २३ ॥

विश्वास-प्रस्तुतिः

स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः॥ २४ ॥

मूलम्

स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः॥ २४ ॥

विश्वास-प्रस्तुतिः

प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः
जम्बुकी कन्यकादात्री भार्यादा दाडिमी तथा॥ २५ ॥

मूलम्

प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः
जम्बुकी कन्यकादात्री भार्यादा दाडिमी तथा॥ २५ ॥

विश्वास-प्रस्तुतिः

अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा
प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्॥ २६ ॥

मूलम्

अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा
प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्॥ २६ ॥

विश्वास-प्रस्तुतिः

अङ्कोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता
निम्बप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः॥ २७ ॥

मूलम्

अङ्कोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता
निम्बप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः॥ २७ ॥

विश्वास-प्रस्तुतिः

श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वती
शिंशपायामप्सरसः कुन्दे गन्धर्वसत्तमाः॥ २८ ॥

मूलम्

श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वती
शिंशपायामप्सरसः कुन्दे गन्धर्वसत्तमाः॥ २८ ॥

विश्वास-प्रस्तुतिः

तिन्तिडीके दासवर्गा वञ्जुले दस्यवस्तथा
पुण्यप्रदः श्रीप्रदश्च चन्दनः पनसस्तथा॥ २९ ॥

मूलम्

तिन्तिडीके दासवर्गा वञ्जुले दस्यवस्तथा
पुण्यप्रदः श्रीप्रदश्च चन्दनः पनसस्तथा॥ २९ ॥

विश्वास-प्रस्तुतिः

सौभाग्यदश्चम्पकश्च करीरः पारदारिकः
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः॥ ३० ॥

मूलम्

सौभाग्यदश्चम्पकश्च करीरः पारदारिकः
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः॥ ३० ॥

विश्वास-प्रस्तुतिः

बहुभार्या नारिकेला द्राक्षा सर्वाङ्गसुन्दरी
रतिप्रदा तथा कोली केतकी शत्रुनाशिनी॥ ३१ ॥

मूलम्

बहुभार्या नारिकेला द्राक्षा सर्वाङ्गसुन्दरी
रतिप्रदा तथा कोली केतकी शत्रुनाशिनी॥ ३१ ॥

एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः
प्रतिष्ठां ते गमिष्यन्ति यैस्तु वृक्षाः प्ररोपिताः३२