ब्रह्मोवाच
विश्वास-प्रस्तुतिः
भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद॥ १ ॥
मूलम्
भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद॥ १ ॥
विश्वास-प्रस्तुतिः
शङ्कर उवाच
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः॥ २ ॥
मूलम्
शङ्कर उवाच
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः॥ २ ॥
विश्वास-प्रस्तुतिः
तस्यां सम्पूज्य गोविन्दं सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्॥ ३ ॥
मूलम्
तस्यां सम्पूज्य गोविन्दं सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्॥ ३ ॥
विश्वास-प्रस्तुतिः
आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता॥ ४ ॥
मूलम्
आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः
श्रीवत्सधारिन्श्रीकान्त श्रीपते श्रीधराव्यय॥ ५ ॥
मूलम्
तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः
श्रीवत्सधारिन्श्रीकान्त श्रीपते श्रीधराव्यय॥ ५ ॥
विश्वास-प्रस्तुतिः
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम॥ ६ ॥
मूलम्
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम॥ ६ ॥
विश्वास-प्रस्तुतिः
पितरो मा प्रणश्यन्तु मम दाम्पत्यभेदतः
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः॥ ७ ॥
मूलम्
पितरो मा प्रणश्यन्तु मम दाम्पत्यभेदतः
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः॥ ७ ॥
विश्वास-प्रस्तुतिः
तथा कलत्रसम्बन्धो देव मा मे वियुज्यतां
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा॥ ८ ॥
मूलम्
तथा कलत्रसम्बन्धो देव मा मे वियुज्यतां
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा॥ ८ ॥
विश्वास-प्रस्तुतिः
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्॥ ९ ॥
मूलम्
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्॥ ९ ॥
विश्वास-प्रस्तुतिः
घण्टा भवेदशक्तस्य सर्ववाद्यमयो यतः
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्॥ १० ॥
मूलम्
घण्टा भवेदशक्तस्य सर्ववाद्यमयो यतः
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्॥ १० ॥
विश्वास-प्रस्तुतिः
नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं
ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम्॥ ११ ॥
मूलम्
नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं
ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम्॥ ११ ॥
विश्वास-प्रस्तुतिः
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्र चामरासन संयुताम्॥ १२ ॥
मूलम्
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्र चामरासन संयुताम्॥ १२ ॥
विश्वास-प्रस्तुतिः
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्
अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने॥ १३ ॥
मूलम्
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्
अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने॥ १३ ॥
विश्वास-प्रस्तुतिः
दातव्या वेदविदुषे न वन्ध्यापतये क्वचित्
तत्रोपवेश्य दाम्पत्यमलङ्कृत्य विधानतः॥ १४ ॥
मूलम्
दातव्या वेदविदुषे न वन्ध्यापतये क्वचित्
तत्रोपवेश्य दाम्पत्यमलङ्कृत्य विधानतः॥ १४ ॥
विश्वास-प्रस्तुतिः
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्॥ १५ ॥
मूलम्
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्॥ १५ ॥
विश्वास-प्रस्तुतिः
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः॥ १६ ॥
मूलम्
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः॥ १६ ॥
विश्वास-प्रस्तुतिः
वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते॥ १७ ॥
मूलम्
वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते॥ १७ ॥
विश्वास-प्रस्तुतिः
नारी वा विधवा ब्रह्मन्यावच्चन्द्रार्कतारकं
न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित्॥ १८ ॥
मूलम्
नारी वा विधवा ब्रह्मन्यावच्चन्द्रार्कतारकं
न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित्॥ १८ ॥
विश्वास-प्रस्तुतिः
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि च॥ १९ ॥
मूलम्
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि च॥ १९ ॥
विश्वास-प्रस्तुतिः
कुर्वन्नशून्यशयनं विष्णुलोके महीयते
ब्रह्मोवाच
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा॥ २० ॥
मूलम्
कुर्वन्नशून्यशयनं विष्णुलोके महीयते
ब्रह्मोवाच
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा॥ २० ॥
विश्वास-प्रस्तुतिः
अव्यङ्गाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्
ईश्वर उवाच
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते॥ २१ ॥
मूलम्
अव्यङ्गाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्
ईश्वर उवाच
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते॥ २१ ॥
विश्वास-प्रस्तुतिः
विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्॥ २२ ॥
मूलम्
विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनन्दनः
साधुसाधु महाबाहो विरोचन शिवं तव॥ २३ ॥
मूलम्
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनन्दनः
साधुसाधु महाबाहो विरोचन शिवं तव॥ २३ ॥
विश्वास-प्रस्तुतिः
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्॥ २४ ॥
मूलम्
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्॥ २४ ॥
विश्वास-प्रस्तुतिः
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे
तमेवं वादिनं युक्तमुवाच वदतां वरः॥ २५ ॥
मूलम्
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे
तमेवं वादिनं युक्तमुवाच वदतां वरः॥ २५ ॥
विश्वास-प्रस्तुतिः
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः॥ २६ ॥
मूलम्
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः॥ २६ ॥
विश्वास-प्रस्तुतिः
अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः
भित्वा स सप्तपातालानदहत्सप्तसागरान्॥ २७ ॥
मूलम्
अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः
भित्वा स सप्तपातालानदहत्सप्तसागरान्॥ २७ ॥
विश्वास-प्रस्तुतिः
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः॥ २८ ॥
मूलम्
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः॥ २८ ॥
विश्वास-प्रस्तुतिः
कृत्वा स यज्ञमथनं पुनर्भूतस्य सम्प्लवः
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः॥ २९ ॥
मूलम्
कृत्वा स यज्ञमथनं पुनर्भूतस्य सम्प्लवः
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः॥ २९ ॥
विश्वास-प्रस्तुतिः
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं
इदानीमलमेतेन लोकदाहेन कर्मणा॥ ३० ॥
मूलम्
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं
इदानीमलमेतेन लोकदाहेन कर्मणा॥ ३० ॥
विश्वास-प्रस्तुतिः
शान्तिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव
प्रहृष्टाभिजनाः पूजां करिष्यन्ति कृतात्मनः॥ ३१ ॥
मूलम्
शान्तिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव
प्रहृष्टाभिजनाः पूजां करिष्यन्ति कृतात्मनः॥ ३१ ॥
विश्वास-प्रस्तुतिः
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके द्वितीयं च तव रूपं भविष्यति॥ ३२ ॥
मूलम्
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके द्वितीयं च तव रूपं भविष्यति॥ ३२ ॥
विश्वास-प्रस्तुतिः
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां तु दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति॥ ३३ ॥
मूलम्
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां तु दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति॥ ३३ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततः शान्तिमगमत्कामरूपधृत्
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः॥ ३४ ॥
मूलम्
एवमुक्तस्ततः शान्तिमगमत्कामरूपधृत्
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः॥ ३४ ॥
विश्वास-प्रस्तुतिः
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः॥ ३५ ॥
मूलम्
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः॥ ३५ ॥
विश्वास-प्रस्तुतिः
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः
विविधा च रुचिर्जाता यस्मात्तव विदूरगा॥ ३६ ॥
मूलम्
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः
विविधा च रुचिर्जाता यस्मात्तव विदूरगा॥ ३६ ॥
विश्वास-प्रस्तुतिः
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्॥ ३७ ॥
मूलम्
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्॥ ३७ ॥
विश्वास-प्रस्तुतिः
ईदृशी रूपसम्पत्तिरिति विस्मितवानहम्
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं॥ ३८ ॥
मूलम्
ईदृशी रूपसम्पत्तिरिति विस्मितवानहम्
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं॥ ३८ ॥
विश्वास-प्रस्तुतिः
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्॥ ३९ ॥
मूलम्
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्॥ ३९ ॥
विश्वास-प्रस्तुतिः
आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः॥ ४० ॥
मूलम्
आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः॥ ४० ॥
विश्वास-प्रस्तुतिः
प्रह्लादनन्दनो वीरः पुनः पप्रच्छ भार्गवम्
विरोचन उवाच
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः॥ ४१ ॥
मूलम्
प्रह्लादनन्दनो वीरः पुनः पप्रच्छ भार्गवम्
विरोचन उवाच
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः॥ ४१ ॥
विश्वास-प्रस्तुतिः
दीयमानं तु यद्दानं मया दृष्टं भवान्तरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि॥ ४२ ॥
मूलम्
दीयमानं तु यद्दानं मया दृष्टं भवान्तरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि॥ ४२ ॥
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं
चतुर्थ्यङ्गारकदिने यदा भवति दानव॥ ४३ ॥
मूलम्
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं
चतुर्थ्यङ्गारकदिने यदा भवति दानव॥ ४३ ॥
विश्वास-प्रस्तुतिः
मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः
अग्निर्मूर्द्धादिवो मन्त्रं जपेत्स्नात उदङ्मुखः॥ ४४ ॥
मूलम्
मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः
अग्निर्मूर्द्धादिवो मन्त्रं जपेत्स्नात उदङ्मुखः॥ ४४ ॥
विश्वास-प्रस्तुतिः
शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः
अथास्तमित आदित्ये गोमयेनानुलेपयेत्॥ ४५ ॥
मूलम्
शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः
अथास्तमित आदित्ये गोमयेनानुलेपयेत्॥ ४५ ॥
विश्वास-प्रस्तुतिः
प्राङ्गणं पुष्पमालाभिरक्षताद्भिः समन्ततः
तदभ्यर्च्यालिखेत्पद्मं कुङ्कुमेनाष्टपत्रकम्॥ ४६ ॥
मूलम्
प्राङ्गणं पुष्पमालाभिरक्षताद्भिः समन्ततः
तदभ्यर्च्यालिखेत्पद्मं कुङ्कुमेनाष्टपत्रकम्॥ ४६ ॥
विश्वास-प्रस्तुतिः
कुङ्कुमस्याप्यभावेन रक्तचन्दनमिष्यते
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः॥ ४७ ॥
मूलम्
कुङ्कुमस्याप्यभावेन रक्तचन्दनमिष्यते
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः॥ ४७ ॥
विश्वास-प्रस्तुतिः
तण्डुलै रक्तशालेयैः पद्मरागैश्च संयुताः
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ॥ ४८ ॥
मूलम्
तण्डुलै रक्तशालेयैः पद्मरागैश्च संयुताः
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गन्धमाल्यादिकं सर्वं तथैव विनिवेशयेत्
सुवर्णशृङ्गां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्॥ ४९ ॥
मूलम्
गन्धमाल्यादिकं सर्वं तथैव विनिवेशयेत्
सुवर्णशृङ्गां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्॥ ४९ ॥
विश्वास-प्रस्तुतिः
धुरन्धरं रक्तखुरं च सौम्यं धान्यानि सप्ताम्बरसंयुतानि
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदण्डम् 1.24.॥ ५० ॥
मूलम्
धुरन्धरं रक्तखुरं च सौम्यं धान्यानि सप्ताम्बरसंयुतानि
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदण्डम् 1.24.॥ ५० ॥
विश्वास-प्रस्तुतिः
चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्
सामस्वरज्ञाय जितेन्द्रियाय वाग्रूपशीलान्वयसंयुताय॥ ५१ ॥
मूलम्
चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्
सामस्वरज्ञाय जितेन्द्रियाय वाग्रूपशीलान्वयसंयुताय॥ ५१ ॥
विश्वास-प्रस्तुतिः
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः॥ ५२ ॥
मूलम्
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः॥ ५२ ॥
विश्वास-प्रस्तुतिः
रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते
मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा॥ ५३ ॥
मूलम्
रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते
मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा॥ ५३ ॥
विश्वास-प्रस्तुतिः
ततोर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम्॥ ५४ ॥
मूलम्
ततोर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम्॥ ५४ ॥
विश्वास-प्रस्तुतिः
शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे॥ ५५ ॥
मूलम्
शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे॥ ५५ ॥
विश्वास-प्रस्तुतिः
तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्॥ ५६ ॥
मूलम्
तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्॥ ५६ ॥
विश्वास-प्रस्तुतिः
नक्तं क्षीराशनं कुर्यादेवं चाङ्गारकाष्टकम्
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते॥ ५७ ॥
मूलम्
नक्तं क्षीराशनं कुर्यादेवं चाङ्गारकाष्टकम्
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते॥ ५७ ॥
विश्वास-प्रस्तुतिः
रूपसौभाग्यसम्पन्नः पुमान्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्॥ ५८ ॥
मूलम्
रूपसौभाग्यसम्पन्नः पुमान्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्॥ ५८ ॥
विश्वास-प्रस्तुतिः
सप्तकल्पसहस्राणि रुद्रलोके महीयते
तस्मात्वमपि दैत्येन्द्र व्रतमेतत्समाचर॥ ५९ ॥
मूलम्
सप्तकल्पसहस्राणि रुद्रलोके महीयते
तस्मात्वमपि दैत्येन्द्र व्रतमेतत्समाचर॥ ५९ ॥
विश्वास-प्रस्तुतिः
इत्येवमुक्तो भुगुनन्दनेन चकार सर्वं व्रतमेव दैत्यः
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदन्ति॥ ६० ॥
मूलम्
इत्येवमुक्तो भुगुनन्दनेन चकार सर्वं व्रतमेव दैत्यः
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदन्ति॥ ६० ॥
शृणोति यश्चैनमनन्यचेतास्तस्यापि सर्वं भगवान्विधत्ते६१