००६

भीष्म उवाच

विश्वास-प्रस्तुतिः

देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि॥ १ ॥

मूलम्

देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि॥ १ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ २ ॥

मूलम्

पुलस्त्य उवाच
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ २ ॥

विश्वास-प्रस्तुतिः

यथा ससर्ज चैवासौ तथैव शृणु कौरव
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्॥ ३ ॥

मूलम्

यथा ससर्ज चैवासौ तथैव शृणु कौरव
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्॥ ३ ॥

विश्वास-प्रस्तुतिः

न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्॥ ४ ॥

मूलम्

न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्॥ ४ ॥

विश्वास-प्रस्तुतिः

तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्॥ ५ ॥

मूलम्

तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्॥ ५ ॥

विश्वास-प्रस्तुतिः

भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः॥ ६ ॥

मूलम्

भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः॥ ६ ॥

विश्वास-प्रस्तुतिः

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः॥ ७ ॥

मूलम्

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः॥ ७ ॥

विश्वास-प्रस्तुतिः

हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥ ८ ॥

मूलम्

हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥ ८ ॥

विश्वास-प्रस्तुतिः

शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः॥ ९ ॥

मूलम्

शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः॥ ९ ॥

विश्वास-प्रस्तुतिः

भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः॥ १० ॥

मूलम्

भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः॥ १० ॥

विश्वास-प्रस्तुतिः

तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति॥ ११ ॥

मूलम्

तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति॥ ११ ॥

विश्वास-प्रस्तुतिः

अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः॥ १२ ॥

मूलम्

अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः॥ १२ ॥

विश्वास-प्रस्तुतिः

वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश॥ १३ ॥

मूलम्

वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश॥ १३ ॥

विश्वास-प्रस्तुतिः

विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते॥ १४ ॥

मूलम्

विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते॥ १४ ॥

विश्वास-प्रस्तुतिः

द्वे चैवाङ्गिरसे प्रादात्तासां नामानि विस्तरात्
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः॥ १५ ॥

मूलम्

द्वे चैवाङ्गिरसे प्रादात्तासां नामानि विस्तरात्
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः॥ १५ ॥

विश्वास-प्रस्तुतिः

अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वती
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी॥ १६ ॥

मूलम्

अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वती
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी॥ १६ ॥

विश्वास-प्रस्तुतिः

धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्॥ १७ ॥

मूलम्

धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्॥ १७ ॥

विश्वास-प्रस्तुतिः

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः॥ १८ ॥

मूलम्

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः॥ १८ ॥

विश्वास-प्रस्तुतिः

लम्बायां घोषनामानो नागवीथी तु जामिजा
पृथिवीतलसम्भूतमरुन्धत्यामजायत॥ १९ ॥

मूलम्

लम्बायां घोषनामानो नागवीथी तु जामिजा
पृथिवीतलसम्भूतमरुन्धत्यामजायत॥ १९ ॥

विश्वास-प्रस्तुतिः

सङ्कल्पायास्तु सङ्कल्पा वसु सृष्टिं निधारय
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्॥ २० ॥

मूलम्

सङ्कल्पायास्तु सङ्कल्पा वसु सृष्टिं निधारय
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्॥ २० ॥

विश्वास-प्रस्तुतिः

वसवस्ते समाख्यातास्तेषां नामानि मे शृणु
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः॥ २१ ॥

मूलम्

वसवस्ते समाख्यातास्तेषां नामानि मे शृणु
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः॥ २१ ॥

विश्वास-प्रस्तुतिः

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः
आपस्य पुत्राश्चत्वारः श्रान्तो वैतण्ड एव च॥ २२ ॥

मूलम्

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः
आपस्य पुत्राश्चत्वारः श्रान्तो वैतण्ड एव च॥ २२ ॥

विश्वास-प्रस्तुतिः

अपि शान्तो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत॥ २३ ॥

मूलम्

अपि शान्तो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत॥ २३ ॥

विश्वास-प्रस्तुतिः

द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ
कल्पान्तस्थस्ततः प्राणो रमणः शिशिरोपि च॥ २४ ॥

मूलम्

द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ
कल्पान्तस्थस्ततः प्राणो रमणः शिशिरोपि च॥ २४ ॥

विश्वास-प्रस्तुतिः

मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्॥ २५ ॥

मूलम्

मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्॥ २५ ॥

विश्वास-प्रस्तुतिः

अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः
तत्र शाखो विशाखश्च निगमेषु स्वयम्भुवः॥ २६ ॥

मूलम्

अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः
तत्र शाखो विशाखश्च निगमेषु स्वयम्भुवः॥ २६ ॥

विश्वास-प्रस्तुतिः

अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः॥ २७ ॥

मूलम्

अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः॥ २७ ॥

विश्वास-प्रस्तुतिः

विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यान प्रतिमा भूषणादिषु॥ २८ ॥

मूलम्

विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यान प्रतिमा भूषणादिषु॥ २८ ॥

विश्वास-प्रस्तुतिः

तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः॥ २९ ॥

मूलम्

तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः॥ २९ ॥

विश्वास-प्रस्तुतिः

हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्त्रश्च जयन्तश्च पिनाकी चापराजितः॥ ३० ॥

मूलम्

हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्त्रश्च जयन्तश्च पिनाकी चापराजितः॥ ३० ॥

विश्वास-प्रस्तुतिः

एते रुद्रास्समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम्॥ ३१ ॥

मूलम्

एते रुद्रास्समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम्॥ ३१ ॥

विश्वास-प्रस्तुतिः

कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः॥ ३२ ॥

मूलम्

कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः॥ ३२ ॥

विश्वास-प्रस्तुतिः

एते वै पुत्रपौत्राश्च सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु॥ ३३ ॥

मूलम्

एते वै पुत्रपौत्राश्च सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु॥ ३३ ॥

विश्वास-प्रस्तुतिः

अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा॥ ३४ ॥

मूलम्

अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा॥ ३४ ॥

विश्वास-प्रस्तुतिः

कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः॥ ३५ ॥

मूलम्

कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः॥ ३५ ॥

विश्वास-प्रस्तुतिः

वैवस्वतेन्तरे चैव आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा॥ ३६ ॥

मूलम्

वैवस्वतेन्तरे चैव आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा॥ ३६ ॥

विश्वास-प्रस्तुतिः

विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः॥ ३७ ॥

मूलम्

विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः॥ ३७ ॥

विश्वास-प्रस्तुतिः

मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनन्दनाः
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः॥ ३८ ॥

मूलम्

मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनन्दनाः
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः॥ ३८ ॥

विश्वास-प्रस्तुतिः

एते देवगणास्तात प्रतिमन्वन्तरेषु च
उत्पद्यन्ते विलीयन्ते कल्पेकल्पे तथैव च॥ ३९ ॥

मूलम्

एते देवगणास्तात प्रतिमन्वन्तरेषु च
उत्पद्यन्ते विलीयन्ते कल्पेकल्पे तथैव च॥ ३९ ॥

विश्वास-प्रस्तुतिः

दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च॥ ४० ॥

मूलम्

दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च॥ ४० ॥

विश्वास-प्रस्तुतिः

हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च॥ ४१ ॥

मूलम्

हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च॥ ४१ ॥

विश्वास-प्रस्तुतिः

प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्॥ ४२ ॥

मूलम्

प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्॥ ४२ ॥

विश्वास-प्रस्तुतिः

बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः॥ ४३ ॥

मूलम्

बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः॥ ४३ ॥

विश्वास-प्रस्तुतिः

निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः॥ ४४ ॥

मूलम्

निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः॥ ४४ ॥

विश्वास-प्रस्तुतिः

बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलधृत्॥ ४५ ॥

मूलम्

बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलधृत्॥ ४५ ॥

विश्वास-प्रस्तुतिः

महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः
हिरण्याक्षस्य पुत्रोभूदन्धको नामनामतः॥ ४६ ॥

मूलम्

महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः
हिरण्याक्षस्य पुत्रोभूदन्धको नामनामतः॥ ४६ ॥

विश्वास-प्रस्तुतिः

भूतसन्तापनश्चैव महानागस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः॥ ४७ ॥

मूलम्

भूतसन्तापनश्चैव महानागस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः॥ ४७ ॥

विश्वास-प्रस्तुतिः

महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्॥ ४८ ॥

मूलम्

महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्॥ ४८ ॥

विश्वास-प्रस्तुतिः

विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः
द्विरष्टमूर्द्धा शकुनिस्तथा शङ्कुशिरोधरः॥ ४९ ॥

मूलम्

विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः
द्विरष्टमूर्द्धा शकुनिस्तथा शङ्कुशिरोधरः॥ ४९ ॥

विश्वास-प्रस्तुतिः

अयोमुखः शम्बरश्च कपिलो वामनस्तथा
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.50
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च॥ ५१ ॥

मूलम्

अयोमुखः शम्बरश्च कपिलो वामनस्तथा
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.50
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च॥ ५१ ॥

विश्वास-प्रस्तुतिः

एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा
असिलोमा पुलोमा च विकुर्वाणो महासुरः॥ ५२ ॥

मूलम्

एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा
असिलोमा पुलोमा च विकुर्वाणो महासुरः॥ ५२ ॥

विश्वास-प्रस्तुतिः

स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा॥ ५३ ॥

मूलम्

स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा॥ ५३ ॥

विश्वास-प्रस्तुतिः

उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः
शर्मिष्ठा सुन्दरी चैव चण्डा च वृषपर्वणः॥ ५४ ॥

मूलम्

उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः
शर्मिष्ठा सुन्दरी चैव चण्डा च वृषपर्वणः॥ ५४ ॥

विश्वास-प्रस्तुतिः

पुलोमा कालका चैव वैश्वनरसुते उभे
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः॥ ५५ ॥

मूलम्

पुलोमा कालका चैव वैश्वनरसुते उभे
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः॥ ५५ ॥

विश्वास-प्रस्तुतिः

तयोः षष्टिसहस्राणि दानवानां पुराभवन्
पौलोमान्कालखञ्जांश्च मारीचोजनयत्पुरा॥ ५६ ॥

मूलम्

तयोः षष्टिसहस्राणि दानवानां पुराभवन्
पौलोमान्कालखञ्जांश्च मारीचोजनयत्पुरा॥ ५६ ॥

विश्वास-प्रस्तुतिः

अवध्या ये नराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु॥ ५७ ॥

मूलम्

अवध्या ये नराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु॥ ५७ ॥

विश्वास-प्रस्तुतिः

विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश॥ ५८ ॥

मूलम्

विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश॥ ५८ ॥

विश्वास-प्रस्तुतिः

कंसः शङ्खश्च राजेन्द्र नलो वातापिरेव च
इल्वलो नमुचिश्चैव खसृमश्चाञ्जनस्तथा॥ ५९ ॥

मूलम्

कंसः शङ्खश्च राजेन्द्र नलो वातापिरेव च
इल्वलो नमुचिश्चैव खसृमश्चाञ्जनस्तथा॥ ५९ ॥

विश्वास-प्रस्तुतिः

नरकः कालनाभश्च परमाणुस्तथैव च
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः॥ ६० ॥

मूलम्

नरकः कालनाभश्च परमाणुस्तथैव च
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः॥ ६० ॥

विश्वास-प्रस्तुतिः

संह्लादस्य तु दैत्यस्य निवातकवचाः कुले
अवध्याः सर्वदेवानां गन्धर्वोरगराक्षसाम्॥ ६१ ॥

मूलम्

संह्लादस्य तु दैत्यस्य निवातकवचाः कुले
अवध्याः सर्वदेवानां गन्धर्वोरगराक्षसाम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

ये हता बलमाश्रित्य अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः॥ ६२ ॥

मूलम्

ये हता बलमाश्रित्य अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः॥ ६२ ॥

विश्वास-प्रस्तुतिः

शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश्च जनयामास धर्मतः॥ ६३ ॥

मूलम्

शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश्च जनयामास धर्मतः॥ ६३ ॥

विश्वास-प्रस्तुतिः

श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्
गृध्री गृध्रान्सुगृध्री च पारावतविहङ्गमान्॥ ६४ ॥

मूलम्

श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्
गृध्री गृध्रान्सुगृध्री च पारावतविहङ्गमान्॥ ६४ ॥

विश्वास-प्रस्तुतिः

हंस सारस कारण्ड प्लवान्शुचिरजीजनत्
एते ताम्रासुताः प्रोक्ता विनताया निशामय॥ ६५ ॥

मूलम्

हंस सारस कारण्ड प्लवान्शुचिरजीजनत्
एते ताम्रासुताः प्रोक्ता विनताया निशामय॥ ६५ ॥

विश्वास-प्रस्तुतिः

गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्
सौदामिनी तथा कन्या येयं नभसि विश्रुता॥ ६६ ॥

मूलम्

गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्
सौदामिनी तथा कन्या येयं नभसि विश्रुता॥ ६६ ॥

विश्वास-प्रस्तुतिः

सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः॥ ६७ ॥

मूलम्

सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः॥ ६७ ॥

विश्वास-प्रस्तुतिः

जटायोः कर्णिकारश्च शतगामी च विश्रुतौ
तेषामसङ्ख्यमभवत्पक्षिणां पुत्रपौत्रकम्॥ ६८ ॥

मूलम्

जटायोः कर्णिकारश्च शतगामी च विश्रुतौ
तेषामसङ्ख्यमभवत्पक्षिणां पुत्रपौत्रकम्॥ ६८ ॥

विश्वास-प्रस्तुतिः

सुरसायां सहस्रं तु सर्पाणामभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता॥ ६९ ॥

मूलम्

सुरसायां सहस्रं तु सर्पाणामभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता॥ ६९ ॥

विश्वास-प्रस्तुतिः

प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः॥ ७० ॥

मूलम्

प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः॥ ७० ॥

विश्वास-प्रस्तुतिः

धनञ्जय महानील पद्माश्वतर तक्षकाः
एलापत्र महापद्म धृतराष्ट्र बलाहकाः॥ ७१ ॥

मूलम्

धनञ्जय महानील पद्माश्वतर तक्षकाः
एलापत्र महापद्म धृतराष्ट्र बलाहकाः॥ ७१ ॥

विश्वास-प्रस्तुतिः

शङ्खपाल महाशङ्ख पुष्पदंष्ट्रं शुभाननाः
शङ्खरोमा च नहुषो रमणः पणिनस्तथा॥ ७२ ॥

मूलम्

शङ्खपाल महाशङ्ख पुष्पदंष्ट्रं शुभाननाः
शङ्खरोमा च नहुषो रमणः पणिनस्तथा॥ ७२ ॥

विश्वास-प्रस्तुतिः

कपिलो दुर्मुखश्चापि पतञ्जलिमुखास्तथा
एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्॥ ७३ ॥

मूलम्

कपिलो दुर्मुखश्चापि पतञ्जलिमुखास्तथा
एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्॥ ७३ ॥

विश्वास-प्रस्तुतिः

प्रायशो यत्पुरादग्धं जनमेजयमन्दिरे
रक्षोगणं क्रोधवशा सुनामानमजीजनत्॥ ७४ ॥

मूलम्

प्रायशो यत्पुरादग्धं जनमेजयमन्दिरे
रक्षोगणं क्रोधवशा सुनामानमजीजनत्॥ ७४ ॥

विश्वास-प्रस्तुतिः

दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः॥ ७५ ॥

मूलम्

दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः॥ ७५ ॥

विश्वास-प्रस्तुतिः

सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा
मुनिर्मुनीनां च गणं गणमप्सरसां तथा॥ ७६ ॥

मूलम्

सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा
मुनिर्मुनीनां च गणं गणमप्सरसां तथा॥ ७६ ॥

विश्वास-प्रस्तुतिः

तथा किन्नरगन्धर्वानरिष्टा जनयद्बहून्
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्॥ ७७ ॥

मूलम्

तथा किन्नरगन्धर्वानरिष्टा जनयद्बहून्
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्॥ ७७ ॥

विश्वास-प्रस्तुतिः

खसा तु यक्षरक्षांसि जनयामास कोटिशः
एते कश्यपदायादाः शतशोथ सहस्रशः॥ ७८ ॥

मूलम्

खसा तु यक्षरक्षांसि जनयामास कोटिशः
एते कश्यपदायादाः शतशोथ सहस्रशः॥ ७८ ॥

एष मन्वन्तरे भीष्म सर्गः स्वारोचिषे स्मृतः
ततस्त्वेकोनपञ्चाशन्मरुतः कश्यपाद्दितिः
जनयामास धर्मज्ञ सर्वानमरवल्लभान्७९