भीष्म उवाच
विश्वास-प्रस्तुतिः
कथं सती दक्षसुता देहं त्यक्तवती शुभा
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना॥ १ ॥
मूलम्
कथं सती दक्षसुता देहं त्यक्तवती शुभा
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना॥ १ ॥
विश्वास-प्रस्तुतिः
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः॥ २ ॥
मूलम्
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः॥ २ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
गङ्गाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्
तत्र देवासुरगणाः पितरोथ महर्षयः॥ ३ ॥
मूलम्
पुलस्त्य उवाच
गङ्गाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्
तत्र देवासुरगणाः पितरोथ महर्षयः॥ ३ ॥
विश्वास-प्रस्तुतिः
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा॥ ४ ॥
मूलम्
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा॥ ४ ॥
विश्वास-प्रस्तुतिः
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः
प्रचेतसोङ्गिराश्चैव वसिष्ठश्च महातपाः॥ ५ ॥
मूलम्
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः
प्रचेतसोङ्गिराश्चैव वसिष्ठश्च महातपाः॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्
होता वसिष्ठस्तत्रासीदङ्गिराध्वर्युसत्तमः॥ ६ ॥
मूलम्
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्
होता वसिष्ठस्तत्रासीदङ्गिराध्वर्युसत्तमः॥ ६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु॥ ७ ॥
मूलम्
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु॥ ७ ॥
विश्वास-प्रस्तुतिः
आगता वसवः सर्व आदित्या द्वादशैव तु
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश॥ ८ ॥
मूलम्
आगता वसवः सर्व आदित्या द्वादशैव तु
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश॥ ८ ॥
विश्वास-प्रस्तुतिः
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्॥ ९ ॥
मूलम्
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्॥ ९ ॥
विश्वास-प्रस्तुतिः
आलोक्य सर्वतो भूमिं समन्ताद्दशयोजनम्
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः॥ १० ॥
मूलम्
आलोक्य सर्वतो भूमिं समन्ताद्दशयोजनम्
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः॥ १० ॥
विश्वास-प्रस्तुतिः
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा
तदासानुनयं वाक्यं प्रजापतिमभाषत॥ ११ ॥
मूलम्
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा
तदासानुनयं वाक्यं प्रजापतिमभाषत॥ ११ ॥
विश्वास-प्रस्तुतिः
सत्युवाच
ऐरावतं समारूढो देवराजः शतक्रतुः
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः॥ १२ ॥
मूलम्
सत्युवाच
ऐरावतं समारूढो देवराजः शतक्रतुः
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः॥ १२ ॥
विश्वास-प्रस्तुतिः
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते॥ १३ ॥
मूलम्
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते॥ १३ ॥
विश्वास-प्रस्तुतिः
यादसां च पतिर्द्देवो वरुणो लोकभावनः
गौर्य्या पत्न्या सहायातः प्रचेता मण्डपे त्विह॥ १४ ॥
मूलम्
यादसां च पतिर्द्देवो वरुणो लोकभावनः
गौर्य्या पत्न्या सहायातः प्रचेता मण्डपे त्विह॥ १४ ॥
विश्वास-प्रस्तुतिः
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः
पत्न्या त्विह समायातः सह देव्या धनाधिपः॥ १५ ॥
मूलम्
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः
पत्न्या त्विह समायातः सह देव्या धनाधिपः॥ १५ ॥
विश्वास-प्रस्तुतिः
मुखं यः सर्वदेवानां जन्तूनामुदरे स्थितः
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः॥ १६ ॥
मूलम्
मुखं यः सर्वदेवानां जन्तूनामुदरे स्थितः
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः॥ १६ ॥
विश्वास-प्रस्तुतिः
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह॥ १७ ॥
मूलम्
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह॥ १७ ॥
विश्वास-प्रस्तुतिः
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा॥ १८ ॥
मूलम्
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा॥ १८ ॥
विश्वास-प्रस्तुतिः
एकोनपञ्चाशत्केन गणेन परिवारितः
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः॥ १९ ॥
मूलम्
एकोनपञ्चाशत्केन गणेन परिवारितः
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः॥ १९ ॥
विश्वास-प्रस्तुतिः
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह
पाति वै भुवनं सर्वं देवानां यः परायणः॥ २० ॥
मूलम्
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह
पाति वै भुवनं सर्वं देवानां यः परायणः॥ २० ॥
विश्वास-प्रस्तुतिः
आयुषश्च वनानां च दिवसानां पतिर्हि यः
सञ्ज्ञा पतिरिहायातो भास्करो लोकपावनः॥ २१ ॥
मूलम्
आयुषश्च वनानां च दिवसानां पतिर्हि यः
सञ्ज्ञा पतिरिहायातो भास्करो लोकपावनः॥ २१ ॥
विश्वास-प्रस्तुतिः
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः
नयनानन्दजननो लोकनाथो धरातले॥ २२ ॥
मूलम्
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः
नयनानन्दजननो लोकनाथो धरातले॥ २२ ॥
विश्वास-प्रस्तुतिः
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः
उडुनाथः सपत्नीक इहायातः शशी तव॥ २३ ॥
मूलम्
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः
उडुनाथः सपत्नीक इहायातः शशी तव॥ २३ ॥
विश्वास-प्रस्तुतिः
वसवोष्टौ समायाता अश्विनौ च समागतौ
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः॥ २४ ॥
मूलम्
वसवोष्टौ समायाता अश्विनौ च समागतौ
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः॥ २४ ॥
विश्वास-प्रस्तुतिः
विद्याधरा भूतसङ्घा वेताला यक्षराक्षसाः
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः॥ २५ ॥
मूलम्
विद्याधरा भूतसङ्घा वेताला यक्षराक्षसाः
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः॥ २५ ॥
विश्वास-प्रस्तुतिः
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति॥ २६ ॥
मूलम्
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति॥ २६ ॥
विश्वास-प्रस्तुतिः
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः॥ २७ ॥
मूलम्
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः॥ २७ ॥
विश्वास-प्रस्तुतिः
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः॥ २८ ॥
मूलम्
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः॥ २८ ॥
विश्वास-प्रस्तुतिः
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे॥ २९ ॥
मूलम्
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे॥ २९ ॥
विश्वास-प्रस्तुतिः
स्वभार्यासहिताः सर्वे सपुत्रास्सह बान्धवाः
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः॥ ३० ॥
मूलम्
स्वभार्यासहिताः सर्वे सपुत्रास्सह बान्धवाः
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः॥ ३० ॥
विश्वास-प्रस्तुतिः
आमन्त्रणा मन्त्रितानां सर्वेषां मानना कृता
एक एवात्र भगवान्पतिर्मे न समागतः॥ ३१ ॥
मूलम्
आमन्त्रणा मन्त्रितानां सर्वेषां मानना कृता
एक एवात्र भगवान्पतिर्मे न समागतः॥ ३१ ॥
विश्वास-प्रस्तुतिः
विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे
मन्ये चाहं तु भवता पतिर्मे न निमन्त्रितः॥ ३२ ॥
मूलम्
विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे
मन्ये चाहं तु भवता पतिर्मे न निमन्त्रितः॥ ३२ ॥
विश्वास-प्रस्तुतिः
विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्
पुलस्य उवाच
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः॥ ३३ ॥
मूलम्
विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्
पुलस्य उवाच
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः॥ ३३ ॥
विश्वास-प्रस्तुतिः
पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्
अङ्कमारोप्य तां बालां साध्वीं पतिपरायणाम्॥ ३४ ॥
मूलम्
पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्
अङ्कमारोप्य तां बालां साध्वीं पतिपरायणाम्॥ ३४ ॥
विश्वास-प्रस्तुतिः
पतिव्रतां महाभागां पतिप्रियहितैषिणीम्
प्राह गम्भीरभावेन शृणु वत्से यथातथम्॥ ३५ ॥
मूलम्
पतिव्रतां महाभागां पतिप्रियहितैषिणीम्
प्राह गम्भीरभावेन शृणु वत्से यथातथम्॥ ३५ ॥
विश्वास-प्रस्तुतिः
येनाद्य कारणेनेह पतिस्ते न निमन्त्रितः
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा॥ ३६ ॥
मूलम्
येनाद्य कारणेनेह पतिस्ते न निमन्त्रितः
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा॥ ३६ ॥
विश्वास-प्रस्तुतिः
शूली मुण्डी च नग्नश्च श्मशाने रमते सदा
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः॥ ३७ ॥
मूलम्
शूली मुण्डी च नग्नश्च श्मशाने रमते सदा
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः॥ ३७ ॥
विश्वास-प्रस्तुतिः
व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः
कपालमालं शिरसि खट्वागं च करे स्थितं॥ ३८ ॥
मूलम्
व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः
कपालमालं शिरसि खट्वागं च करे स्थितं॥ ३८ ॥
विश्वास-प्रस्तुतिः
कट्यां वै गोनसं बध्वा लिङ्गेऽस्थ्नां वलयं तथा
पन्नगानां तु राजानमुपवीतं च वासुकिम्॥ ३९ ॥
मूलम्
कट्यां वै गोनसं बध्वा लिङ्गेऽस्थ्नां वलयं तथा
पन्नगानां तु राजानमुपवीतं च वासुकिम्॥ ३९ ॥
विश्वास-प्रस्तुतिः
कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ
नग्ना गणाः पिशाचाश्च भूतसङ्घा ह्यनेकशः॥ ४० ॥
मूलम्
कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ
नग्ना गणाः पिशाचाश्च भूतसङ्घा ह्यनेकशः॥ ४० ॥
विश्वास-प्रस्तुतिः
त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः॥ ४१ ॥
मूलम्
त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः॥ ४१ ॥
विश्वास-प्रस्तुतिः
त्रपाकरो भवेन्मह्यं देवानां सन्निधिः कथं
कीदृक्च वसनं तस्य केतनं प्रति नार्हति॥ ४२ ॥
मूलम्
त्रपाकरो भवेन्मह्यं देवानां सन्निधिः कथं
कीदृक्च वसनं तस्य केतनं प्रति नार्हति॥ ४२ ॥
विश्वास-प्रस्तुतिः
एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया
नाह्वानं तु कृतं तस्य कारणेन मया सुते॥ ४३ ॥
मूलम्
एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया
नाह्वानं तु कृतं तस्य कारणेन मया सुते॥ ४३ ॥
विश्वास-प्रस्तुतिः
यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्॥ ४४ ॥
मूलम्
यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्॥ ४४ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्॥ ४५ ॥
मूलम्
त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्॥ ४५ ॥
विश्वास-प्रस्तुतिः
नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्॥ ४६ ॥
मूलम्
नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्॥ ४६ ॥
विश्वास-प्रस्तुतिः
इह जन्मनि ते तादृक्पुत्रिके भुञ्जते फलम्
परितापं मा कृथास्त्वं फलं भुङ्क्ष्व पुराकृतम्॥ ४७ ॥
मूलम्
इह जन्मनि ते तादृक्पुत्रिके भुञ्जते फलम्
परितापं मा कृथास्त्वं फलं भुङ्क्ष्व पुराकृतम्॥ ४७ ॥
विश्वास-प्रस्तुतिः
श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्
रूपं च कान्तिसौभाग्यं रम्याण्याभरणानि च॥ ४८ ॥
मूलम्
श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्
रूपं च कान्तिसौभाग्यं रम्याण्याभरणानि च॥ ४८ ॥
विश्वास-प्रस्तुतिः
कुलेमहतिवैजन्मवपुश्चातीवसुन्दरम्
पूर्वभाग्यैस्तु लभ्यन्ते नरैरेतानि सुव्रते॥ ४९ ॥
मूलम्
कुलेमहतिवैजन्मवपुश्चातीवसुन्दरम्
पूर्वभाग्यैस्तु लभ्यन्ते नरैरेतानि सुव्रते॥ ४९ ॥
विश्वास-प्रस्तुतिः
मात्मानं परिनिन्देथामाच भाग्यानि सुव्रते
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50
नास्ति वै बलवान्कश्चिन्नमूढो न च पण्डितः
पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः॥ ५१ ॥
मूलम्
मात्मानं परिनिन्देथामाच भाग्यानि सुव्रते
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50
नास्ति वै बलवान्कश्चिन्नमूढो न च पण्डितः
पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः॥ ५१ ॥
विश्वास-प्रस्तुतिः
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच॥ ५२ ॥
मूलम्
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच॥ ५२ ॥
विश्वास-प्रस्तुतिः
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता॥ ५३ ॥
मूलम्
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता॥ ५३ ॥
विश्वास-प्रस्तुतिः
विनिन्दमाना पितरं क्रोधेनारुणितेक्षणा
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः॥ ५४ ॥
मूलम्
विनिन्दमाना पितरं क्रोधेनारुणितेक्षणा
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः॥ ५४ ॥
विश्वास-प्रस्तुतिः
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः॥ ५५ ॥
मूलम्
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः॥ ५५ ॥
विश्वास-प्रस्तुतिः
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता॥ ५६ ॥
मूलम्
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता॥ ५६ ॥
विश्वास-प्रस्तुतिः
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः॥ ५७ ॥
मूलम्
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः॥ ५७ ॥
विश्वास-प्रस्तुतिः
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः॥ ५८ ॥
मूलम्
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः॥ ५८ ॥
विश्वास-प्रस्तुतिः
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा
एष धाता विधाता च एष पालयिता दिशः॥ ५९ ॥
मूलम्
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा
एष धाता विधाता च एष पालयिता दिशः॥ ५९ ॥
विश्वास-प्रस्तुतिः
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरन्दरः
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः॥ ६० ॥
मूलम्
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरन्दरः
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः॥ ६० ॥
विश्वास-प्रस्तुतिः
सत्येन तेन ते यज्ञं विध्वंसयतु शङ्करः
यद्यस्ति मे तपः किञ्चित्कश्चिद्धर्मोथवा कृतः॥ ६१ ॥
मूलम्
सत्येन तेन ते यज्ञं विध्वंसयतु शङ्करः
यद्यस्ति मे तपः किञ्चित्कश्चिद्धर्मोथवा कृतः॥ ६१ ॥
विश्वास-प्रस्तुतिः
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति
प्रियाहं यदि देवस्य यदि मां तारयिष्यति॥ ६२ ॥
मूलम्
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति
प्रियाहं यदि देवस्य यदि मां तारयिष्यति॥ ६२ ॥
विश्वास-प्रस्तुतिः
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा॥ ६३ ॥
मूलम्
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा॥ ६३ ॥
विश्वास-प्रस्तुतिः
निर्ददाह तदात्मानं सदेवासुरपन्नगैः
किङ्किमेतदिति प्रोक्ते गन्धर्वगणगुह्यकैः॥ ६४ ॥
मूलम्
निर्ददाह तदात्मानं सदेवासुरपन्नगैः
किङ्किमेतदिति प्रोक्ते गन्धर्वगणगुह्यकैः॥ ६४ ॥
विश्वास-प्रस्तुतिः
गङ्गाकूले तदा मुक्तो देहो वै क्रुद्धया तया
सौनकं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे॥ ६५ ॥
मूलम्
गङ्गाकूले तदा मुक्तो देहो वै क्रुद्धया तया
सौनकं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे॥ ६५ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः
हन्तुं यज्ञं धीरभवत्देवानामिह पश्यताम्॥ ६६ ॥
मूलम्
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः
हन्तुं यज्ञं धीरभवत्देवानामिह पश्यताम्॥ ६६ ॥
विश्वास-प्रस्तुतिः
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने॥ ६७ ॥
मूलम्
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने॥ ६७ ॥
विश्वास-प्रस्तुतिः
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः॥ ६८ ॥
मूलम्
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः॥ ६८ ॥
विश्वास-प्रस्तुतिः
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः॥ ६९ ॥
मूलम्
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः॥ ६९ ॥
विश्वास-प्रस्तुतिः
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय॥ ७० ॥
मूलम्
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय॥ ७० ॥
विश्वास-प्रस्तुतिः
गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः
नानावदनदन्तौष्ठैर्नाना प्रहरणोद्यतैः॥ ७१ ॥
मूलम्
गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः
नानावदनदन्तौष्ठैर्नाना प्रहरणोद्यतैः॥ ७१ ॥
विश्वास-प्रस्तुतिः
नाना नागेन्द्रसन्दष्ट जटाभारोपशोभितैः
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः॥ ७२ ॥
मूलम्
नाना नागेन्द्रसन्दष्ट जटाभारोपशोभितैः
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः॥ ७२ ॥
विश्वास-प्रस्तुतिः
कामरूपैरकान्तैश्च सर्वकामसमन्वितैः
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः॥ ७३ ॥
मूलम्
कामरूपैरकान्तैश्च सर्वकामसमन्वितैः
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः॥ ७३ ॥
विश्वास-प्रस्तुतिः
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः
करीन्द्रकरटाटोप पाटवैः सिंहदेहिभिः॥ ७४ ॥
मूलम्
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः
करीन्द्रकरटाटोप पाटवैः सिंहदेहिभिः॥ ७४ ॥
विश्वास-प्रस्तुतिः
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः॥ ७५ ॥
मूलम्
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः॥ ७५ ॥
विश्वास-प्रस्तुतिः
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः
भुजङ्गहारवलयकृतयज्ञोपवीतकैः॥ ७६ ॥
मूलम्
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः
भुजङ्गहारवलयकृतयज्ञोपवीतकैः॥ ७६ ॥
विश्वास-प्रस्तुतिः
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः
वज्रक्रकचकोदण्डकालदण्डास्त्रपाणिभिः॥ ७७ ॥
मूलम्
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः
वज्रक्रकचकोदण्डकालदण्डास्त्रपाणिभिः॥ ७७ ॥
विश्वास-प्रस्तुतिः
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव
देवदेवमहादेव नष्टो यज्ञो दिवं गतः॥ ७८ ॥
मूलम्
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव
देवदेवमहादेव नष्टो यज्ञो दिवं गतः॥ ७८ ॥
विश्वास-प्रस्तुतिः
मृगरूपधरो भूत्वा भयभीतस्तु शङ्कर
नमः शङ्खाभदेवाय सगणाय सनन्दिने॥ ७९ ॥
मूलम्
मृगरूपधरो भूत्वा भयभीतस्तु शङ्कर
नमः शङ्खाभदेवाय सगणाय सनन्दिने॥ ७९ ॥
विश्वास-प्रस्तुतिः
वृषासनाय सोमाय क्रतुकालान्तकाय च
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे॥ ८० ॥
मूलम्
वृषासनाय सोमाय क्रतुकालान्तकाय च
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे॥ ८० ॥
विश्वास-प्रस्तुतिः
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च
गिरीशाय सुरेशाय ईशानाय नमोनमः॥ ८१ ॥
मूलम्
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च
गिरीशाय सुरेशाय ईशानाय नमोनमः॥ ८१ ॥
विश्वास-प्रस्तुतिः
रुद्राय प्रतिवज्राय शिवाय क्रथनाय च
सुरासुराधिपतये यतीनां पतये नमः॥ ८२ ॥
मूलम्
रुद्राय प्रतिवज्राय शिवाय क्रथनाय च
सुरासुराधिपतये यतीनां पतये नमः॥ ८२ ॥
विश्वास-प्रस्तुतिः
धूम्रोग्राय विरूपाय यज्वने घोररूपिणे
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः॥ ८३ ॥
मूलम्
धूम्रोग्राय विरूपाय यज्वने घोररूपिणे
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः॥ ८३ ॥
विश्वास-प्रस्तुतिः
मुण्डाय चण्डमुण्डाय वरखट्वाङ्गधारिणे
कव्यरूपाय हव्याय सर्वसंहारिणे नमः॥ ८४ ॥
मूलम्
मुण्डाय चण्डमुण्डाय वरखट्वाङ्गधारिणे
कव्यरूपाय हव्याय सर्वसंहारिणे नमः॥ ८४ ॥
विश्वास-प्रस्तुतिः
भक्तानुकम्पिनेत्यर्थं रुद्रजाप्यस्तुताय च
विरूपाय सुरूपाय रूपाणां शतकारिणे॥ ८५ ॥
मूलम्
भक्तानुकम्पिनेत्यर्थं रुद्रजाप्यस्तुताय च
विरूपाय सुरूपाय रूपाणां शतकारिणे॥ ८५ ॥
विश्वास-प्रस्तुतिः
पञ्चास्याय शुभास्याय चन्द्रास्याय नमो नमः
वरदाय वरार्हाय कूर्माय च मृगाय च॥ ८६ ॥
मूलम्
पञ्चास्याय शुभास्याय चन्द्रास्याय नमो नमः
वरदाय वरार्हाय कूर्माय च मृगाय च॥ ८६ ॥
विश्वास-प्रस्तुतिः
लीलालकशिखण्डाय कमण्डलुधराय च
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः॥ ८७ ॥
मूलम्
लीलालकशिखण्डाय कमण्डलुधराय च
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः॥ ८७ ॥
विश्वास-प्रस्तुतिः
त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर॥ ८८ ॥
मूलम्
त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर॥ ८८ ॥
विश्वास-प्रस्तुतिः
एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा॥ ८९ ॥
मूलम्
एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा॥ ८९ ॥
विश्वास-प्रस्तुतिः
समग्रं ते यज्ञफलं मया दत्तं प्रजापते
सर्वकामप्रसिर्द्ध्य्थम्फलम्प्राप्स्यस्यनुत्तमम्॥ ९० ॥
मूलम्
समग्रं ते यज्ञफलं मया दत्तं प्रजापते
सर्वकामप्रसिर्द्ध्य्थम्फलम्प्राप्स्यस्यनुत्तमम्॥ ९० ॥
विश्वास-प्रस्तुतिः
एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्
जगाम स्वनिकेतं तु गणानामेव पश्यताम्॥ ९१ ॥
मूलम्
एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्
जगाम स्वनिकेतं तु गणानामेव पश्यताम्॥ ९१ ॥
विश्वास-प्रस्तुतिः
पत्न्याः शोकेन वै देवो गङ्गाद्वारे तदास्थितः
तां सतीं चिन्तयानस्तु क्व नु सामेप्रियागता॥ ९२ ॥
मूलम्
पत्न्याः शोकेन वै देवो गङ्गाद्वारे तदास्थितः
तां सतीं चिन्तयानस्तु क्व नु सामेप्रियागता॥ ९२ ॥
विश्वास-प्रस्तुतिः
तस्य शोकाभिभूतस्य नारदो भवसन्न्निधौ
सा ते सती या देवेश भार्या प्राणसमामृता॥ ९३ ॥
मूलम्
तस्य शोकाभिभूतस्य नारदो भवसन्न्निधौ
सा ते सती या देवेश भार्या प्राणसमामृता॥ ९३ ॥
विश्वास-प्रस्तुतिः
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी॥ ९४ ॥
मूलम्
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी॥ ९४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः॥ ९५ ॥
मूलम्
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः॥ ९५ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्तयौवना देवी पुनरेव विवाहिता
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा॥ ९६ ॥
मूलम्
सम्प्राप्तयौवना देवी पुनरेव विवाहिता
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा॥ ९६ ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसोनाम पञ्चमोऽध्यायः५