ऋषय ऊचुः ॥
सूत साधो त्वयाख्यातं श्रीकृष्णचरितामृतम् ॥
श्रुतं कृतार्थास्तेन स्मो वयं भवदनुग्रहात् ॥ ८२-१ ॥
गते वसौ ब्रह्मलोकं मोहिनी विधिनन्दिनी ॥
किं चकार ततः पश्चात्तन्नो व्याख्यातुर्हसि ॥ ८२-२ ॥
सूत उवाच ॥
श्रृणुध्वमृषयः सर्वे मोहिन्याश्चरितं शुभम् ॥
यच्चकार वसोः पश्चात्तीर्थानां परिसेवनम् ॥ ८२-३ ॥
यथानुशिष्टा वसुना मोहिनी सा विधेः सुता ॥
जगाम विधिता तीर्थयात्रार्थं स्वर्णदीतटम् ॥ ८२-४ ॥
तत्र गत्वा समाप्लुत्य गङ्गादीनि तु वैधसी ॥
चचार विधिवद्धृष्टा ब्राह्मणैः सह सङ्गता ॥ ८२-५ ॥
पुरोहितेन वसुना यस्य तीर्थस्य यो विधिः ॥
कथितस्तत्प्रवकारेण सेवमाना चचार ह ॥ ८२-६ ॥
तेषु तीर्थेषु देवांश्च विष्ण्वादीन्पूजयन्त्यश ॥
समर्पयन्ती विप्रेभ्यो दानानि विविधानि च ॥ ८२-७ ॥
गयायां विधिवद्भर्तुः पिण्डदानं चकार ह ॥
काश्यां विश्वेश्वरं प्रार्च्य सम्प्राप्ता पुरुषोत्तमम् ॥ ८२-८ ॥
तस्मिन् क्षेत्रे तु नैवेद्यं भुक्त्वा सा जगदीशितुः ॥
शुद्धदेहा ततः पश्चात्सम्प्राप्ता लक्ष्मणाचलम् ॥ ८२-९ ॥
तं समभ्यर्च्य विधिवद्गत्वा सेतुं समर्च्य च ॥
रामेश्वरं महेन्द्राद्रिं भार्गवं समवन्दत ॥ ८२-१० ॥
गोकर्णं च शिवक्षेत्रं गत्वाभ्यर्च्य तमीश्वरम् ॥
प्रभासं प्रययौ विप्राः सार्द्धं तैर्द्विजसत्तमैः ॥ ८२-११ ॥
स्नात्वा सन्तर्प्य देवादींस्तस्य यात्रां विधाय च ॥
द्वारकायां हरिं दृष्ट्वा कुरुक्षेत्रं जगाम सा ॥ ८२-१२ ॥
तत्रापि विधिवद्यात्रां संविधाय नरेश्वरी ॥
गङ्गाद्वारमुपेयाय तत्र सस्नौ विधानतः ॥ ८२-१३ ॥
ततस्तु दृष्ट्वा कामोदां नमस्कृत्य मुदान्विता ॥
बदर्याश्रममासाद्य नरनारायणावृषी ॥ ८२-१४ ॥
समभ्यर्च्याथ कामाक्षीं ययौ द्रष्टुं त्वरान्विता ॥
सिद्धनाथं नमस्कृत्य ततोऽयोध्यामुपागता ॥ ८२-१५ ॥
स्नात्वा सरय्वां विधिवत्प्रार्च्य सीतापतिं ततः ॥
मध्ययात्रामुपाश्रित्य ययावमरकण्टकम् ॥ ८२-२६ ॥
महेशं तत्र सम्पूज्य प्रतिस्रोतस्तुनर्मदाम् ॥
संसेव्योङ्कारमीशानं दृष्ट्वा माहिष्यतीं ययौ ॥ ८२-१७ ॥
त्र्यम्बकेशं ततः प्रार्च्य सम्प्राप्ता सा त्रिपुष्करम् ॥
पुष्करेषु विधानेन दत्वा दानान्यनेकशः ॥ ८२-१८ ॥
सम्प्राप्ता सा तु मथुरां सर्वतीर्थोत्तमोत्तमाम् ॥
विधायाभ्यन्तरीं यात्रां योजनानां तु विंशतिम् ॥ ८२-१९ ॥
परिक्रम्य पुरीं पश्चाच्चतुर्व्यूहं ददर्श सा ॥
स्नात्वा विंशतितीर्थे तु समाप्याथ प्रदक्षिणाम् ॥ ८२-२० ॥
धेनूनामयुतं प्रादान्माथुरेभ्यो ह्यलङ्कृतम् ॥
सम्भोज्य तान्वरान्नेन भक्तिक्लिन्नेन चेतसा ॥ ८२-२१ ॥
नमस्कृत्य विसृज्यैतान्कालिन्दीं समुपाविशत् ॥
ततः प्रविष्टा सा देवीं कालिन्दीमघनाशिनीम् ॥ ८२-२२ ॥
नाद्यापि निर्गता भूयो यमतिथ्यन्तमास्थिता ॥
स्नार्तान्सूर्योदयं प्राप्य श्रौतानप्यरुणोदयम् ॥ ८२-२३ ॥
निशीथं वैष्णवान्विप्राः प्राप्य दूषयते व्रतान् ॥
मोहिनीवेधरहिता मुपोष्यैकादशीं नरः ॥ ८२-२४ ॥
द्वादश्यां विष्णुमभ्यर्च्य वैकुण्ठं यात्यसंशयम् ॥
मोहिनी विधिजा देवी विष्णुजैकादशी द्विजाः ॥ ८२-२५ ॥
विष्णुजास्पर्द्धया धात्रा मोहिनी सा विनिर्मिता ॥
रुक्माङ्गदस्तु राजर्षिर्विष्णुभक्तिपरायणः ॥ ८२-२६ ॥
न तु वारयितुं शक्ता सा तमेकादशीव्रतात् ॥
विष्णुलोकं गते तस्मिन्सभार्ये ससुते नृपे ॥ ८२-२७ ॥
स्पर्द्धन्त्यैकादशीं सिद्धिं यमान्ते मोहिनी स्थिता ॥
इत्येतदुक्तं विप्रेन्द्रा मोहिनीचरितं मया ॥ ८२-२८ ॥
यदर्थं निर्मिता धात्रा तथा चात्रा व्यवस्थिता ॥
नारदीयोत्तरं ह्येतत्प्रोक्तं वो भुक्तिमुक्तिदम् ॥ ८२-२९ ॥
अत्र सम्यग्घरेर्भक्तिः साध्यतेऽनुपदं नृणाम् ॥
नारदीयं पुराणं तु लक्षणैर्द्दशभिर्युतम् ॥ ८२-३० ॥
यः श्रृणोति नरो भक्त्या स गच्छैद्वैष्णवं पदम् ॥
धर्मार्थकाममोक्षाणां चतुर्ण्णां कारणं परम् ॥ ८२-३१ ॥
सर्वेषां च पुराणानामिदं बीजं सनातनम् ॥
प्रवृत्तं च निवृत्तं च पुराणेऽस्मिन्द्विजोत्तमाः ॥ ८२-३२ ॥
विस्तगदुदितं सर्वं पाराशर्येण धीमता ॥
अलौकिकचरित्राढ्यं पुराणं नारदीयकम् ॥ ८२-३३ ॥
यस्मै कस्मै न दातव्यं मह्यं व्यासेन कीर्तितम् ॥
हित्वा स्वशिष्यान्पैलादीन्मह्यं नारदसहिताम् ॥ ८२-३४ ॥
यो व्याचक्रे नमस्तस्मै वेदव्यासाय विष्णवे ॥
पुराणसंहितामेतां नारदाय विपश्चिते ॥ ८२-३५ ॥
सनकाद्या प्रहाभागा मुनयः प्रचकाशिरे ॥
हंसस्वरूपी भगवान्यदातं तं ब्रह्म शाश्वतम् ॥ ८२-३६ ॥
तदुपादिशतेभ्यो विज्ञानेन विजृम्भितम् ॥
तदिदं भगवान्साक्षान्नारदोऽध्यात्मदर्शनः ॥ ८२-३७ ॥
वेदव्यासाय मुनये रहस्यं निर्दिदेश ह ॥
मया प्रकाशितं ह्येतद्रहस्यं भुवि दुर्लभम् ॥ ८२-३८ ॥
चतुर्वर्गप्रदं नॄणां श्रृण्वतां पठतां सदा ॥
विप्रो वेदनिधिर्भूयात्क्षत्रियो जयते महीम् ॥ ८२-३९ ॥
वैश्यो धनसमृद्धः स्याच्छ्रूद्रो मुच्येत दुःखतः ॥
पञ्चविंशतिसाहस्री संहितेयं प्रकीर्तिता ॥ ८२-४० ॥
पञ्चपादसमायुक्ता कृष्णद्वैपायनेन ह ॥
अस्यां वै श्रूयमाणायां सर्वसन्देहभञ्जनम् ॥ ८२-४१ ॥
पुंसां सकामभक्तानानिष्कामानां विमोक्षणम् ॥
पुण्यतीर्थं समासाद्य नैमिषं पुष्करं गयाम् ॥ ८२-४२ ॥
मथुरां द्वारकां विप्रा नरनारायणाश्रमम् ॥
कुरुक्षेत्रं नर्मदां च क्षेत्रं श्रीपुरुषोत्तमम्म् ॥ ८२-४३ ॥
हविष्याशी धराशायी निःसङ्गो विजितेन्द्रियः ॥
पठित्वा संहितामेनां मुच्यते भवसागरात् ॥ ८२-४४ ॥
एकादशी व्रतानां च सरितां जाह्नवी यथा ॥
वृन्दावनमरण्यानां क्षेत्राणां कौरवं यथा ॥ ८२-४५ ॥
यथा काशी पुरीणां च तीर्थानां मथुरा यथा ॥
सरसां पुष्करं विप्राः पुराणानामिदं तथा ॥ ८२-४६ ॥
गणेशभक्ताः सौराश्च वैष्णवाः शाक्तशाम्भवाः ॥
सर्वेऽधिकारिणो ह्यत्र सकामाश्चाप्यकामकाः ॥ ८२-४७ ॥
यं यं काममभिध्यायन्नरो नार्यथवादरात् ॥
श्रृणोति श्रावयेद्वापि तं तं प्राप्नोति निश्चितम् ॥ ८२-४८ ॥
रोगार्तो मुच्यते रोगाद्भयार्तो निर्भयो भवेत् ॥
जयकामो जयेच्छत्रून्नारदीयानुशीलनात् ॥ ८२-४९ ॥
सृष्ट्यादौ रजसा विश्वं मध्ये सत्त्वेन पाति यः ॥
तमसोंऽते ग्रसेदेत तस्मै सर्वात्मने नमः ॥ ८२-५० ॥
ऋषयो मनवः सिद्धा लोकपलाः प्रजेश्वराः ॥
ब्रह्माद्या रचिता येन तस्मै ब्रह्मात्मने नमः ॥ ८२-५१ ॥
यतो वाचो निवर्तन्ते न मनो यत्र संविशेत् ॥
तद्विद्यादात्मनो रूपं ह्यरूपस्य चिदात्मनः ॥ ८२-५२ ॥
यस्य सत्यतया सत्यं जगदेतद्विकाशते ॥
विचित्ररूपं वन्दे तं निर्गुणं तमसः परम् ॥ ८२-५३ ॥
आदौ मध्ये चाप्यजनश्चान्ते चैकाक्षरो विभुः ॥
विभाति नानारूपेण तं वन्देऽहं निरञ्जनम् ॥ ८२-५४ ॥
निरञ्जनात्समुत्पन्नं जगदेतच्चराचरम् ॥
तिष्टत्यप्येति वा यस्मिंस्तत्सत्यं ज्ञानमद्वयम् ॥ ८२-५५ ॥
शिवं शैवा वदेत्येनं प्रधानं साङ्ख्यवेदिनः ॥
योगिनः पुरुषं विप्राः कर्म मीमांसका जनाः ॥ ८२-५६ ॥
विभे वैशेषिकाद्याश्च विच्छक्तिं शक्तिचिन्तकाः ॥
ब्रह्माद्वितीयं तद्वन्दे नानारूपक्रियास्पदम् ॥ ८२-५७ ॥
भक्तिर्भगवतः पुंसां भगवद्रूपकारिणी ॥
तां लब्ध्वा चापरं लाभं को वाञ्छति विना पशुम् ॥ ८२-५८ ॥
भगवद्विमुखा ये तु नराः संसारिणो द्विजाः ॥
तेषां मुक्तिर्भवाटव्या नास्ति सत्सङ्गमन्तरा ॥ ८२-५९ ॥
साधवः समुदाचाराः सर्वलोकहिता वहाः ॥
दीनानुकम्पिनो विप्राः प्रपन्नास्तारयन्ति हि ॥ ८२-६० ॥
यूयं धन्यतमा लोके मुनयः साधुसम्मताः ॥
यन्मुहुर्वासुदेवस्य कीर्तिं पल्लवनूतनाम् ॥ ८२-६१ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिर्लोकमङ्गलम् ॥
यत्स्मारितो हरिः साक्षात्सर्वकारणकारणम् ॥ ८२-६२ ॥
॥ॐ॥ इति श्रीनारदीयपुराणे बृहदुपाख्याने उत्तरभागे महापुराणश्रवणादिफलनिरूपणं नाम व्द्यशीतितमोऽध्यायः ॥ ८२ ॥
समाप्तमिदं सप्तमं नारदीयं महापुराणम् ॥