०७८

अथावन्तीमाहात्म्यमारब्यते ॥

मोहिन्युवाच ॥
अत्युद्भुतमिदं विप्र माहात्म्यं नर्मदाभवम् ॥
श्रुतं त्वया निगदितं नृणां पापविनाशनम् ॥ ७८-१ ॥

अधुना तु महाभाग ब्रूहि मेऽवन्तिसम्भवम् ॥
माहात्म्यं देववन्द्यस्य महाकालस्य च प्रभो ॥ ७८-२ ॥

वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि ह्यवन्त्याः पुण्यदं नृणाम् ॥
माहात्म्यं सर्वपापग्नं यथावत्परिकीर्ततम् ॥ ७८-३ ॥

महाकालवनं पुण्यं तपःस्थानमनुत्तमम् ॥
यत्र देवो महाकालः स्थितस्तपसि नित्यदा ॥ ७८-४ ॥

महाकालवनात्क्षेत्रं नापरं विद्यते भुवि ॥
यत्र गत्वा नरो देवि स्पर्द्धते दैवतैः सह ॥ ७८-५ ॥

कपाल मोचनं नाम यत्र तीर्थं सुलोचने ॥
तत्र स्नात्वा नरो भक्त्या ब्रह्महापि विशुध्यति ॥ ७८-६ ॥

तथा कलकलेशाख्यं देवमभ्यर्च्य मानवः ॥
विवादे जयमाप्नोति कार्यसिद्धिं च सन्ततम् ॥ ७८-७ ॥

अत्रान्यदप्सरःकुण्डं तीर्थं तत्राप्लुतो नरः ॥
सुभगो भोगवान्भूयात्साक्षात्कन्दर्प्पसन्निभः ॥ ७८-८ ॥

महिषाख्ये तथा कुण्डे स्नातः शत्रूञ्जयेद्रणे ॥
स्नातस्तु रुद्रसरसि रुद्रलोके महीयते ॥ ७८-९ ॥

कुण्डवेश्वरमासाद्य समभ्यर्च्य विधानतः ॥
व्यापारे लाभमाप्नोति जायते च शिवप्रियः ॥ ७८-१० ॥

विद्याधराह्वये तीर्थे नरः स्नात्वा विशुध्यति ॥
मार्कण्डेश्वरमभ्यर्च्य दीर्घायुश्च धनी भवेत् ॥ ७८-११ ॥

सम्पूज्य शीतलां देवीं नरः कालवने स्थिताम् ॥
विस्फोटकभय नैव कदाचित्तस्य जायते ॥ ७८-१२ ॥

स्वर्गद्वारं समासाद्य स्नात्वाभ्यर्च्य सदाशिवम् ॥
नरो न दुर्गतिं याति स्वर्गलोके महीयते ॥ ७८-१३ ॥

राजस्थलं नरः प्राप्य ततः सामुद्रिके प्लुतः ॥
स्नानस्य सर्वतीर्थानां लभते फलमुत्तमम् ॥ ७८-१४ ॥

शङ्करस्य तथा वाप्यां स्नात्वा नियमवान्नरः ॥
प्राप्येह वाञ्छितान् भोगानन्ते रुद्रपुरं व्रजेत् ॥ ७८-१५ ॥

शङ्करादित्यमभ्यर्च्य नरः स्याद्दुष्प्रधर्षणः ॥
स्नातस्तु नीलगङ्गायां देवीं गन्धवतीं नरः ॥ ७८-१६ ॥

सम्पूज्य भक्तिभावेन सर्वपापैः प्रमुच्यते ॥
दशाश्वमेधिके स्नात्वा वाजिमेधफलं लभेत् ॥ ७८-१७ ॥

अथ मर्त्यः समासाद्य एकानंशां सुरेश्वरीम् ॥
सम्पूज्य गन्धपुष्पाद्यैः सर्वान्कामानवाप्नुयात् ॥ ७८-१८ ॥

हरसिद्धिं नरोऽभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ॥
पिशाचकादिकान्मर्त्यः समभ्यर्च्य चतुर्द्दश ॥ ७८-१९ ॥

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥
हनुमत्केश्वरं प्रार्चेत्स्नात्वा रुद्रसरोवरे ॥ ७८-२० ॥

यो नरः श्रद्धया युक्तः स लभेत्सम्पदोऽखिलाः ॥
वाल्मीकेश्वरमभ्यर्च्य सर्वविद्यानिधिर्भवेत् ॥ ७८-२१ ॥

शुक्रेश्वरादिलिङ्गानि योऽर्चयेच्छ्रद्धया नरः ॥
स स्यादखिलभोगाढ्यः सर्वरोगविवर्जितः ॥ ७८-२२ ॥

पञ्चेशानं समभ्यर्च्य स्यान्नरः सर्वसिद्धिभाक् ॥
कुशस्थलीं परिक्रम्य वाञ्छितं लभते फलम् ॥ ७८-२३ ॥

अक्रूरेशं तु सम्पूज्य क्रूरेभ्योऽप्यभयं लभेत् ॥
मन्दाकिन्यां समाप्लुत्य गङ्गास्नानफलं लभेत् ॥ ७८-२४ ॥

अङ्कपादं नरोऽभ्यर्च्य शिवश्यानुचरो भवेत् ॥
चन्द्रादित्यं प्रपूज्याथ भोगान्नानाविधाँल्लभेत् ॥ ७८-२५ ॥

करभेश्वरमभ्यर्च्य यानसौख्यमावाप्नुयात् ॥
लङ्डुकप्रियविघ्नेशं समभ्यर्च्य सुखी भवेत् ॥ ७८-२६ ॥

कुसुमेशादिकान्प्रार्च्य सर्वान्भोगान्समश्नुते ॥
यज्ञवाप्यां नरः स्नात्वा मार्कण्डेशं समर्च्य च ॥ ७८-२७ ॥

सर्वयज्ञफलं लब्ध्वा युगमेकं वसेद्दिवि ॥
सोमवत्यां नरः स्नात्वाभ्यर्च्य सोमेश्वरं सति ॥ ७८-२८ ॥

वाञ्छिताँल्लभते कामानिहापुत्र च मोहिनि ॥
यातनाकलने स्नात्वा यातनां नैव पश्यति ॥ ७८-२९ ॥

नरकेशं समभ्यर्च्य स्वर्गलोकगतिं लभेत् ॥
केदारेशं ततः प्रार्च्य रामेश्वरमथापि वा ॥ ७८-३० ॥

सौभाग्येशं नरादित्यं लभते वाञ्छितं फलम् ॥
केशवार्कं तु सम्पूज्य नरः स्यात्केशवप्रियः ॥ ७८-३१ ॥

शक्तिभेदे ततः स्नात्वा मुच्यतेऽत्युग्रसङ्कटात् ॥
स्वर्णक्षुरब्रह्मवाप्यां स्नात्वाभ्यर्च्याभयेश्वरम् ॥ ७८-३२ ॥

अगस्त्येशं च विधिज सम्पदामयनं भवेत् ॥
ॐकारेशादिलिङ्गानि यो नरः सम्यगर्चयेत् ॥ ७८-३३ ॥

स लभेदखिलान्कामान्महेशस्य प्रसादतः ॥
महाकालवने देवि लिङ्गसङ्ख्या न विद्यते ॥ ७८-३४ ॥

यत्र तत्र स्थितं लिङ्गं सम्पूज्य स्याच्छिवप्रियः ॥
तथा कनकश्रृङ्गाह्वा कुशस्थल्यप्यवन्तिका ॥ ७८-३५ ॥

तथा पद्मावती देवी कुमुद्वत्युज्जयिज्यपि ॥
प्रतिकल्पाभिधा भिन्ना विशालाख्यामरावती ॥ ७८-३६ ॥

शिप्रायां वै नरः स्नात्वां यो महेशं समर्चयेत् ॥
स लभेत्सकलान्कामान्देवयोस्तु प्रसादतः ॥ ७८-३७ ॥

स्नात्वा तु गोमतीकुण्डे स्वर्गतिं लभते नरः ॥
कुण्डे तु वामने स्नात्वा स्तौति नामसहस्रतः ॥ ७८-३८ ॥

श्रीधरं सर्वदेवेशं यः स साक्षाद्धरिर्भुवि ॥
स्नात्वा वीरेशसरसि योऽर्चयित्कालभैरवम् ॥ ७८-३९ ॥

स सर्वाः सम्पदो भुक्त्वा शिवलोकमवाप्नुयात् ॥
यः कुटुम्बेश्वरं प्राप्य पूजयेदुपचारकैः ॥ ७८-४० ॥

सम्प्राप्य विविधान्कामानन्ते स्वर्गगतिं लभेत् ॥
देवप्रयागसरसि योऽर्चयेद्देवमाधवम् ॥ ७८-४१ ॥

स भक्तिं माधवे प्राप्य पदं विष्णोः समाप्नुयात् ॥
ककराजस्य तीर्थे तु स्नात्वा प्रयतमानसः ॥ ७८-४२ ॥

सर्वरोगविनिर्मुक्तो धनी भोगी भवेसति ॥
अन्तर्गृहस्य यात्रायां विघ्नेशं भैरवं ह्युमाम् ॥ ७८-४३ ॥

रुद्रादित्यान्सुरानन्यान्योऽर्चयेच्छ्रद्धया नरः ॥
यथालब्धोपचाराद्यैः स भवेत्स्वर्गलोकभाक् ॥ ७८-४४ ॥

रुद्रसरःप्रभृतिषु तीर्थान्यन्यानि भामिनि ॥
बहूनि तेषु चाभ्यर्च्य शङ्करं स्यात्सुखी नरः ॥ ७८-४५ ॥

अष्टतीर्थ्यां नरः स्नात्वा साङ्गं यात्राफलं लभेत् ॥
कालारण्यस्य विधिजे सत्यं सत्यं मयोदितम् ॥ ७८-४६ ॥

एतत्ते सर्वमाख्यातं माहात्म्यं पापनाशनम् ॥
अवन्त्या यन्नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ ७८-४७ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे अवन्तिकामाहात्म्यं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥

इत्यवन्तीमाहात्म्यं सम्पूर्णम् ॥