अथ त्र्यम्बकमाहात्म्यं प्रारभ्यते ॥
मोहिन्युवाच ॥
श्रुतं गुरो त्वया प्रोक्तं पुण्याख्यानं च गौतमम् ॥
त्र्यम्बकस्य च माहात्म्यं गोदापञ्चवटीभवम् ॥ ७३-१ ॥
अधुना श्रोतुमिच्छामि पुण्डरीकपुरोद्भवम् ॥
यथा तत्र महादेवस्ताण्डवं नृत्यमाचरत् ॥ ७३-२ ॥
तथा वद महीदेव पुण्यात्पुण्यतरं मम ॥
वसुरुवाच ॥
भक्तवश्यो महादेवः सद्यो वरद एव च ॥ ७३-३ ॥
प्राकट्यं याति भक्तानां करोति च तदिच्छया ॥
एकदा जैमिनिर्नाम्रा व्यासशिष्यो मुनीश्वरः ॥ ७३-४ ॥
अग्निवेशादिभिः शिष्यैः सार्द्धं तीर्थान्यटन्नगात् ॥
पुण्डरीकपुरं साक्षाद्देवराजपुरोपमम् ॥ ७३-५ ॥
सर्वतोऽलङ्कृतं श्रीमत्सर्वर्तुकुसुमद्रुमैः ॥
शोभितं शीतलच्छायैः शुभ्रवारिजलाशयैः ॥ ७३-६ ॥
नानावयः कुलाकीर्णैः सुरम्यैः कमलाकरैः ॥
नारीभिरप्सरोभिश्च नृभिर्विद्याधरद्युभिः ॥ ७३-७ ॥
विलसद्भवनैः शुभ्रैर्विमानमिव राजते ॥
दृष्ट्वा शोभां मुनिस्तस्य पुरस्य प्रीतिमान्भृशम् ॥ ७३-८ ॥
बभूव च मनश्चक्रे स्नातुं तत्र सरोवरे ॥
स्निग्धच्छायैर्द्रुमैर्युक्ते नानापुष्पसुगन्धिते ॥ ७३-९ ॥
विश्रम्य तरुछायाढ्ये तटे तस्य क्षणं मुनिः ॥
स्नात्वा नित्याः क्रियाश्चक्रे देवर्षिपितृतर्पणम् ॥ ७३-१० ॥
निर्माय पार्थिवं लिङ्गं विविधैरुपचारकैः ॥
पूजयामास विधिवत्पाद्यार्ध्याद्यैरनाकुलः ॥ ७३-११ ॥
गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि ॥
पुष्पैः सुगन्धिभिः प्रार्च्य स्थितो यावदभून्मुनिः ॥ ७३-१२ ॥
तावत्प्रसन्नो भगवान्साक्षात्कारमुपागतः ॥
तस्मिन्नेव च मृल्लिङ्गे नानारत्नप्रभोद्गमे ॥ ७३-१३ ॥
ततः स जैमिनिर्द्दष्ट्वा साक्षाद्देवमुमापतिम् ॥
पपात दण्डवद्भूमौ पुनरुत्थाय साञ्जलिः ॥ ७३-१४ ॥
प्राह प्रपन्नार्तिहरं हरार्द्धाङ्गं हरिं विभुम् ॥
जैमिनिरुवाच ॥
धन्योऽस्मि कृतकृत्योऽस्मि देवदेव जगत्पते ॥ ७३-१५ ॥
यस्त्वं ब्रह्मादिभिर्ध्येयः साक्षान्मद्दृष्टिगोचरः ॥
ततः प्रसन्नः स विभुर्गिरीशोऽस्य निजं करम् ॥ ७३-१६ ॥
शिरस्याधायागदत्तं ब्रूहि पुत्र किमिच्छसि ॥
तच्छ्रुत्वा वचनं शम्भोर्जैमिनिः प्रत्युवाच ह ॥ ७३-१७ ॥
देवं साम्बं सविघ्नेशं सकुमारं विलोकये ॥
ततः साम्बः सपुत्रोऽस्य शङ्करो दर्शनं गतः ॥ ७३-१८ ॥
पुनः प्राह प्रसन्नात्मा ब्रूहि पुत्र किमिच्छसि ॥
अथास्य जैमिनिर्वीक्ष्य कृपालुत्वं जगद्गुरोः ॥ ७३-१९ ॥
स्मयन्नाह समीक्षे त्वां ताण्डवं नटनं गतम् ॥
अथ तद्वाञ्छितं कर्तुं भगवानम्बिकापतिः ॥ ७३-२० ॥
सस्मार प्रमथान्सर्वान्नानाक्रीडाविशारदान् ॥
स्मृतमात्रास्तु ते सर्वे नन्दिभृङ्गिपुरोगमाः ॥ ७३-२१ ॥
समाजग्मुः प्रजल्पन्तः कौतूहलसमन्विताः ॥
सविघ्नेशकुमाराम्बं ते नमस्कृत्य वाग्यताः ॥
तस्थुः प्राञ्जलयो देवदेवस्याज्ञासमीक्षकाः ॥ ७३-२२ ॥
ततो हरो हराज्ञया विधाय रूपमद्भुतं प्रनर्तुमुद्यतो बभौ विचित्रवेषभूषणः ॥
विलोलनागवल्लरीद्धकक्षईषदुत्सिताननो ललाटशोभितेन्दुलेख ऊर्ध्वदोर्ध्वजः ॥ ७३-२३ ॥
सुहृग्विलिप्तभस्मदेहरुग्जितेन्दुचन्द्रिको जटाकलापनिस्सरत्सुरापगार्द्रविग्रहः ॥
ललाटलोचनोज्ज्वलत्कृशानुतप्तशीतगुः स्रवत्सुधानुजीवितैणभूपकृत्तिहुङ्कृतः ॥ ७३-२४ ॥
कुमारवाहकोकिचञ्चुकृष्टनागफुङ्कृतो गलत्सुधानुजीवदब्जयोनितुण्डतुङ्कृतः ॥
फणिप्रभीतविघ्नराजवाहनाखुचुङ्कृतो मृगेन्द्रनादभीषिताक्षताक्षन्महोक्षभाङ्कृतः ॥ ७३-२५ ॥
मुहुः पदांवुजप्रपातकम्पितावनीतलः प्रकृष्टवाद्यहृष्टगात्ररोमरा जिकण्टकः ॥
सुरासुरेन्द्रमौलिरत्नभासिताङ्घ्रिम्पकजो गणेशकार्तिकेयशैलपुत्रिवीक्षिताननः ॥ ७३-२६ ॥
प्रवृद्धहर्षभक्तवृन्दसम्यगुक्तसञ्जयः प्रवृत्तताण्डवैर्विभुर्बभौ दिशोऽवभासयन् ॥ ७३-२७ ॥
अथानन्दार्णवे मग्नो दृष्ट्वा नृत्यं महेशितुः ॥
जैमिनिर्वेदपादेन स्तवेनास्तौत्समाहितः ॥ ७३-२८ ॥
विरिञ्चिविष्णुगिरिशप्रणताङ्घ्रिसरोरुहे ॥
जगत्सूते नमस्तुभ्यं देवि काम्पिल्यवासिनि ॥ ७३-२९ ॥
विघ्नेशविधिमार्तण्डचन्द्रेन्द्रोपेन्द्रवन्दित ॥
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥ ७३-३० ॥
उमाकोमलहस्ताब्जसम्भावितललाटकम् ॥
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ ७३-३१ ॥
शिवं ब्रह्मादिदुर्दर्शं नरः कः स्तोतुमर्हति ॥
दर्शनात्ते स्तुतिर्मे सा चाभ्राद्वृष्टिरिवाजनि ॥ ७३-३२ ॥
नमः शिवाय साम्बाय नमः शर्वाय शम्भवे ॥
नमो नटाय रुद्राय सदसस्पतये नमः ॥ ७३-३३ ॥
पादभिन्नाय लोकाय मौलिभिन्नाण्डभित्तये ॥
भुजभ्रान्तदिगन्ताय भूतानां पतये नमः ॥ ७३-३४ ॥
क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे ॥
फणीन्द्रमेखलायास्तु पशूनां पतये नमः ॥ ७३-३५ ॥
कालकालाय सोमाय योगिने शूलपाणये ॥
अस्थिभूषाय शुद्धाय जगतां पतये नमः ॥ ७३-३६ ॥
पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् ॥
गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ ७३-३७ ॥
शङ्कराय नमस्तुभ्यं मङ्गलाय नमोनमः ॥
धनानां पतये तुभ्यमन्नानां पतये नमः ॥
आत्माधिपतये तुभ्यं नमो मीढुष्टमाय च ॥ ७३-३८ ॥
अष्टाङ्गायातिहृद्याय क्लिष्टभक्तेष्टदायिने ॥
इष्टिघ्नाय सुतुष्टाय पुष्टानां पतये नमः ॥ ७३-३९ ॥
पञ्चभूताधिपतये कालाधिपतये नमः ॥
नम आत्माधिपतये दिशां च पतये नमः ॥ ७३-४० ॥
विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने ॥
विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ॥ ७३-४१ ॥
ईशान ते तत्पुरुप नमो घोराय ते सदा ॥
वामदेव नमस्तेऽस्तु सद्योजाताय वै नमः ॥ ७३-४२ ॥
भूतिभूषाय भक्तानां भीतिभङ्गप्रदायिने ॥
नमो भवाय भर्गाय नमो रुद्राय मीढुषे ॥ ७३-४३ ॥
सहस्राम्बाय साम्बाय सहस्राभीषवे नमः ॥
सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ॥ ७३-४४ ॥
सुकपोलाय सोमाय सुललाटाय सुभ्रुवे ॥
सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ७३-४५ ॥
भवक्लेशनिमित्तोरुभयच्छेदकृते सदा ॥
नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥ ७३-४६ ॥
वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् ॥
समस्तजगतां नाथं सदसस्पतिमद्भुतम् ॥ ७३-४७ ॥
सुजङ्घं सुन्दरं क्षौमं रक्षोभूतक्षतिक्षमम् ॥
यक्षेशेष्टं नमामीशमक्षरं परमं प्रभुम् ॥ ७३-४८ ॥
अर्द्धालकमवस्त्रार्द्धमस्थ्युत्पलदलस्रजम् ॥
अर्द्धपुंलक्षणं वन्दे पुरुषं कृष्णपिङ्गलम् ॥ ७३-४९ ॥
सकृत्प्रणतसंसारमहासागरतारकम् ॥
प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ॥ ७३-५० ॥
धातारं जगतामीशं दातारं सर्वसम्पदाम् ॥
नेतारं मरुतां वन्दे जेतारमपराजितम् ॥ ७३-५१ ॥
तं त्वामन्ततकनेतारं वन्दे मन्दाकिनीधरम् ॥
दधाति विदधद्यो मामिमानि त्रीणि विष्टपा ॥ ७३-५२ ॥
सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् ॥
यतश्च यजुषा सार्द्धमृचः सामानि जज्ञिरे ॥ ७३-५३ ॥
भवन्तं सुदृशं वन्दे भूतभव्यभवन्ति च ॥
त्यजन्तीतरकर्माणि यो विश्वाभि विपश्यति ॥ ७३-५४ ॥
हरं सुरनियन्तारं हरन्तमहमानतः ॥
यदाज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः ॥ ७३-५५ ॥
तं नमामि महादेवं यन्नियोगादिदं जगत् ॥
कल्पादौ भगवान्धाता यथापूर्वमकल्पयत् ॥ ७३-५६ ॥
ईश्वरं तमहं देवं यस्य लिङ्गमहर्निशम् ॥
यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः ॥ ७३-५७ ॥
नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा ॥
अवापुः स्वं स्वमैश्वर्यं देवासः पूषरातयः ॥ ७३-५८ ॥
तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे ॥
सततं यतयः शान्ताः सञ्जानानाउपासते ॥ ७३-५९ ॥
तदस्मै सततं कुर्मो नमः कमलकान्तये ॥
उमाकुचपटोरस्कया ते रुद्रशिवा तनूः ॥ ७३-६० ॥
नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये ॥
नमस्ते रुद्रशान्त्यै च नमस्ते रुद्रमन्यवे ॥ ७३-६१ ॥
वेदाश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक ॥
बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ॥ ७३-६२ ॥
नमस्ते वासुकिज्याय विष्किराय च शङ्करः ॥
महते मेरुरूपाय नमस्ते अस्तु धन्वने ॥ ७३-६३ ॥
नमः परशवे तेऽस्तु शूलायातुलरोचिषे ॥
हयग्रीवात्मने तुभ्यमुतोत इषवे नमः ॥ ७३-६४ ॥
सुरेतरवधू हारहारीणि हर यानि ते ॥
अन्यान्यस्त्राण्यहं तूण इदं तेभ्योऽकरं नमः ॥ ७३-६५ ॥
धराधरसुतालीलासरोजाहतबाहवे ॥
तस्मै तुभ्यमघोराय नमो अस्मा श्रवस्य च ॥ ७३-६६ ॥
रक्ष मामज्ञमक्षीणमशिक्षितमनन्यगम् ॥
अनार्थं दीनमापन्ने दरिद्रं नीललोहितम् ॥ ७३-६७ ॥
दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दशम् ॥
आदृशा तमहं न त्वदन्यं विन्दामि राधसे ॥ ७३-६८ ॥
भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा ॥
दयालो दह्यमानानामस्माकमविता भव ॥ ७३-६९ ॥
परदारं परावासं परवस्त्रं पराश्रयम् ॥
हर पाहि परान्नं मां पुरुणामन्पुरुष्टुत ॥ ७३-७० ॥
लौकिकैर्यत्कृतं दुष्टैर्नावमानं सहामहे ॥
देवेश तव दासेभ्यो भूरिदा भूरि देहि नः ॥ ७३-७१ ॥
कुलोकानामयत्नानां गर्विणामीश पश्यताम् ॥
अस्मभ्यं क्षेत्रमायुश्च वसु स्पार्हं तदाभर ॥ ७३-७२ ॥
याञ्चातो महतीं लज्जामस्मदीयां घृणानिधे ॥
त्वमेव वित्सि नस्तूर्णमिदं स्तोतृभ्य आभर ॥ ७३-७३ ॥
जाया माता पिता चान्ये मां द्विषन्त्यमितं कृशम् ॥
देहि मे महतीं विद्यां राया विश्वपुषा सह ॥ ७३-७४ ॥
अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु ॥
मेरुधन्वन्नशक्तेभ्यो बलं धेहि तनूषु नः ॥ ७३-७५ ॥
लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः ॥
हृद्रोगं मम देवेश हरिमाणं च नाशय ॥ ७३-७६ ॥
ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह ॥
बाधन्ते देवताः सर्वा निवाधस्व महानसि ॥ ७३-७७ ॥
त्वमेव रक्षितास्माकमन्यः कश्चिन्न विद्यते ॥
तस्मात्स्वीकृत्य देवेश रक्षा णो ब्रह्मणस्पते ॥ ७३-७८ ॥
त्वमेवोमापते माता त्वं पिता त्वं पितामहः ॥
त्वमायुस्त्वं मतिस्त्वं श्रिरुत भ्रातोत नः सखा ॥ ७३-७९ ॥
यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ॥
ततः क्षमस्व तत्सर्वं यन्मया दुष्कृत कृतम् ॥ ७३-८० ॥
त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ॥
ततो देव महादेव त्वमस्माकं तवस्मसि ॥ ७३-८१ ॥
सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् ॥
प्रसन्नवदनं सौर्म्य गाये त्वा नमसा गिरा ॥ ७३-८२ ॥
एष एव वरोऽस्माकं नृत्यन्तं त्वां सभापतिम् ॥
लोकयं तमुमापकान्तं पश्येम शरदः शतम् ॥ ७३-८३ ॥
अरोगिणो महाभाग विद्वांसश्च बहुश्रुताः ॥
भगवंस्त्वत्प्रसादेन जीवेम शरदः शतम् ॥ ७३-८४ ॥
सदारा बन्धुभिः सार्द्धं त्वदीयं ताण्डवामृतम् ॥
पिबन्तः काममीशानं नन्दाम शरदः शतम् ॥ ७३-८५ ॥
देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् ॥
कामं मधुमयं पीत्वा मोदाम शरदः शतम् ॥ ७३-८६ ॥
कीटा नागाः पिशाचा वा ये वा के वा भवेभवे ॥
तव दासा महादेव भवाम शरदः शतम् ॥ ७३-८७ ॥
सभायामीश ते देव नृत्यवाद्यगलस्वनम् ॥
श्रवणाभ्यां महादेव श्रृणुयाम शरदः शतम् ॥ ७३-८८ ॥
स्मृतिमात्रेण संसारविनाशनकराणि ते ॥
नामानि खलु दिव्यानि प्रब्रवाम शरदः शतम् ॥ ७३-८९ ॥
इषुसन्धानमात्रेण दग्धत्रिपुर घूर्जटे ॥
आधिभिर्व्याधिभिर्नित्यमजिताः स्याम शरदः शतम् ॥ ७३-९० ॥
चारुचामीकराभासं गौरीकुचपटोरसम् ॥
कदा नु लोकयिष्यामि युवानं विश्पतिं कविम् ॥ ७३-९१ ॥
प्रमथेन्द्रावृतं प्रीतवदनं प्रियवाससम् ॥
सेविष्येऽहं कदा साम्बं सुभासं शुक्रशोचिषम् ॥ ७३-९२ ॥
बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् ॥
स्वीकरिष्यति किं न्वीशो नीलग्रीवो विलोहितः ॥ ७३-९३ ॥
कालशूलानलासक्तं भीतं व्याकुलमानसम् ॥
कदा नु द्रक्ष्यतीशो मां तुविग्रीवो अनानतः ॥ ७३-९४ ॥
गायका यूयमायात यदि रागादिलिप्सवः ॥
धनदस्य सखायं तमुपास्मै गायता नरः ॥ ७३-९५ ॥
स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापतेः ॥
स्तवमुच्चतरं ब्रूहि जयतामिव दुन्दुभिः ॥ ७३-९६ ॥
चेतयाजन शान्तस्त्वं नेदं वेदाखिल जगत् ॥
अस्य तृप्त्याखिलं शभोर्गौरो न तृषितः पिब ॥ ७३-९७ ॥
सुगन्धिं च सुखस्पर्शं कामदं सोमभूषणम् ॥
गाढमालिङ्ग मच्चित्तं योषा जारमिव प्रियम् ॥ ७३-९८ ॥
महामयूखाय महाभुजाय महाशरीराय महाम्बराय ॥
महाकिरीटाय महेश्वराय महो महीं सुष्टुतिमीरयामि ॥ ७३-९९ ॥
यथाकथञ्चिद्रचिताभिरीषत्प्रसन्नतश्चारुभिरादरेण ॥
प्रपूजयामि स्तुतिभिर्महेश मषाढमुग्रं सहमानमाभिः ॥ ७३-१०० ॥
नमः शिवाय त्रिपुरान्तकाय जगत्त्रयेशाय दिगम्बराय ॥
नमोऽस्तु मुख्याय हराय भूयो नमो जघन्याय च बुध्नियाय ॥ ७३-१०१ ॥
नमो विकाराय विकारिणे ते नमो भवायास्तु भवोद्भवाय ॥
बहुप्रजात्यन्तविचित्ररूप यतः प्रसीता जगतः प्रसूतिः ॥ ७३-१०२ ॥
तस्मै सुरेशोरुकिरीटनानारत्नावृत्ताष्टापदविष्टराय ॥
भस्मान्नरागाय नमः परस्मै यस्मात्परं नापरमस्ति किञ्चित् ॥ ७३-१०३ ॥
सर्पाधिराजोषधिनाथयुद्धक्षुभ्यज्जटामण्डलगह्वराय ॥
तुभ्यं नमः सुन्दरताण्डवाय यस्मिन्निदं सञ्चविचैति सर्वम् ॥ ७३-१०४ ॥
मुरारिनेत्रार्चितपादपद्ममुमाङ्घ्रिलाक्षापरिरक्तपाणिम् ॥
नमामि देवं वृषनीलकण्ठं हिरण्यदन्दं शुचिवर्णमारात् ॥ ७३-१०५ ॥
अनन्तमव्यक्तमर्चित्यमेकं हरन्तमाशाम्बरमम्बराङ्गम् ॥
आजं पुराणं प्रणमामि यूपमणोरणीयान्महतो महीयान् ॥ ७३-१०६ ॥
अतः स्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगयह्वरेषु ॥
पश्चादुदग्दक्षिणतः पुरस्तादधः स्विदासी३दुपरि स्विदासी३त् ॥ ७३-१०७ ॥
इमं नमामीश्वरमिन्दुमौले शिवं महानन्दमशोकदुःखम् ॥
हृदम्बुजे तिष्ठति यः परात्मा यतश्च सर्वाः प्रदिशो दिशश्च ॥ ७३-१०८ ॥
रागादिकापट्यसमुद्भवेन भान्तं भवाख्येन महामयेन ॥
विलोक्य मां पालय चन्द्रमौले भिषक्तमं त्वा भिषजां श्रृणोमि ॥ ७३-१०९ ॥
दुःखाम्बुराशिं सुखलेश हीनमस्पृष्टपुण्यं बहुपातकं माम् ॥
मृत्योः करस्थं भव रक्ष भीतं पश्चात्पुरस्तादधरादुदक्तात् ॥ ७३-११० ॥
गिरीन्द्रजाचारुमुखावलोकसुशी तया देव तवैव दृष्ट्या ॥
वयं दयापूरितयैव पूर्णमपो न नावा दुरिता तरेम ॥ ७३-१११ ॥
अपारसंसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागम् ॥
मामक्षमं पाहि महेशजुष्टमोजिष्ठया दक्षिणयेव रातिम् ॥ ७३-११२ ॥
स्मरन्पुरा सञ्चितपातकानि खरं यमस्यापि मुखं यमारे ॥
बिभेमि मे देहि यथेष्टमायुर्यदि क्षितायुर्यदि वा परेतः ॥ ७३-११३ ॥
सुगन्धिभिः सुन्दरभस्मगौरैरनन्तभोगैर्मृदुलैरघोरैः ॥
इमं कदालिङ्गति मां पिनाकी स्थिरेभिरङ्गैः पुरुरूप उग्रः ॥ ७३-११४ ॥
क्रोशन्तमीशं पतितं भवाब्धौ नाकुस्थमण्डूकमिवातिभीतम् ॥
कदा नु मां रक्षति देवदेवो हिरण्यरूपः स हिरण्यसन्दृक् ॥ ७३-११५ ॥
चारुस्मितं चन्द्रकलावतंसं गौरीकटाक्षारुहयुग्मनेत्रम् ॥
आलोकयिष्यामि कदा नु साम्बमादित्यवर्णं तमसः परस्तात् ॥ ७३-११६ ॥
आगच्छतानादि मुमुक्षवो ये यूयं शिवं चिन्तयतान्तरेऽब्जे ॥
ध्यायन्ति मुक्त्यर्थममुं हि नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ७३-११७ ॥
आयात यूयं भवताधिपत्ये कामं गहेशं गिरिशं यजध्वम् ॥
एवं पुराब्यर्च्य हिरण्यगर्भो भूतस्य जातः पतिरेक आसीत् ॥ ७३-११८ ॥
एकायनं ते विपुलां श्रियं ते श्रीकण्ठमेनं सुकृता नमन्ताम् ॥
श्रीमानयं श्रीपतिवन्द्यपादः श्रीणामुदारो धरुणो रयीणाम् ॥ ७३-११९ ॥
सुपुत्रकामा अपि ये मनुष्या युवानमेनं गिरिशं यजन्ताम् ॥
यतः स्वयम्भूर्जगतो विधाता हिरण्यगर्भः समवर्ततार्गें ॥ ७३-१२० ॥
अलं किमुक्तैर्बहुभिः समीहितं समस्तमस्याश्रयणेने सिध्यति ॥
पुरैनमाश्रित्य हि कुम्भसम्भवो दिवा न नक्तं पलितो युवाजनि ॥ ७३-१२१ ॥
अन्यत्परित्यज्य ममाक्षिभृङ्गाः सर्वं सदैनं शिवमाश्रयध्वम् ॥
आमोदवानेष मृदुः शिवाय स्वादुःष्किलायं मधुमाँ उतायम् ॥ ७३-१२२ ॥
भविष्यसि त्वं प्रतिमानहीनो विनिर्ज्जिताशेषनरामरश्च ॥
नमश्च ते वाणि महेशमेनं स्तुहि श्रुतं गर्तसदं युवानम् ॥ ७३-१२३ ॥
यद्यन्मनश्चिन्तयसि त्वमिष्टं तत्तद्भिविष्यत्यखिलं ध्रुवं ते ॥
दुःख्न वृत्तिं विषये कदाचिद्यक्ष्वामहे सौमनसाय रुद्रम् ॥ ७३-१२४ ॥
अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते ॥
तदेव सोढ्वा सकलं दयालो पितेवपुत्रान्प्रति नो जुषस्व ॥ ७३-१२५ ॥
संसाराख्यक्रुद्धसर्पेण तीव्रै रागद्वेषोन्मादलोभादिदन्तैः ॥
दष्टं दृष्ट्वा मां दयालुः पिनाकी देवस्त्राता त्रायतामप्रयुच्छन् ॥ ७३-१२६ ॥
इत्युक्त्वान्ते ये समाधेर्नमन्ते रुद्र त्वां ते यान्ति जन्माहिदष्टाः ॥
सन्तो नीलग्रीवसूत्रात्मनाहं तत्त्वा यामि ब्रह्मणा वन्दमानः ॥ ७३-१२७ ॥
भवाधिभीषणज्वरेण पीडितान्महामयानशेषपातकालयानदूरकाललोचनान् ॥
अनाथनाथ ते करेण भेषजेन कालहा उदूषुणो वसो महे मृशस्व शूर राधसे ॥ ७३-१२८ ॥
जयेम येन सर्वमेतदिष्टमष्टदिग्गणं भुवः स्थलं दिवः स्थलं नभःस्थलं च तद्गतम् ॥
य एष सर्वदेव दानवप्रभुः सभापतिः स नो ददातु तं रयिं पुरुं पिशङ्गसन्दृशम् ॥ ७३-१२९ ॥
नमो भवाय ते हराय भूतिभासितोरसे नमो भवाभिभूति भीतिसङ्गिने पिनाकिने ॥
नमः शिवाय विश्वताय हेलये न यस्य हन्यते सखा न जीयते कदाचन ॥ ७३-१३० ॥
सुरपतिपतये नमोनमः प्रजापतिपतये नमोनमः ॥
क्षितिपतिपतये नमोनमोंऽबिकापतय उमापतये नमो नमः ॥ ७३-१३१ ॥
विनायकं वन्दनमस्तकाहतस्वनाद्यसङ्घृष्टकिरीटमस्तकम् ॥
नमामि नित्यं प्रणतार्तिनाशनं कविं कवीनामुपमश्रवस्तमम् ॥ ७३-१३२ ॥
देवा युद्धे यागे विप्रास्त्रेप्याह्वयं? द्वयं विन्दन्ति स्कन्दम् ॥
वन्दे सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् ॥ ७३-१३३ ॥
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ॥
समुद्ब्रभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ ७३-१३४ ॥
हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ॥
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ ७३-१३५ ॥
नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ॥
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ ७३-१३६ ॥
कान्तामुमां कान्तनिभाङ्गकान्तिभान्तामुपात्तानतहर्यजेन्द्राम् ॥
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥ ७३-१३७ ॥
वन्दे गौरीं तुङ्गपीनस्तनीं तां चन्द्राचूडां क्लिष्टसर्वाङ्गरागाम् ॥
यैषा दुःखिप्राणिनामात्मकान्तिं देवीं देवीं राधसे चादयन्तीम् ॥ ७३-१३८ ॥
एनां वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीम् ॥
या विद्यानां मङ्गलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥ ७३-१३९ ॥
संसारतापोरुभयापहन्त्री भवानि भोज्याभरणैकभोगे ॥
धियं वरां देहि शिवे निरर्गलां ययाति विश्वादुरिता तरेम ॥ ७३-१४० ॥
शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः ॥
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वतीं वा सुभगा ददिर्वसु ॥ ७३-१४१ ॥
वसुरुवाच ॥
इत्यनेन स्तवेनेशं स्तुत्वेत्थं स महामुनिः ॥
स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥ ७३-१४२ ॥
मुहुर्मुहुः पिबन्नीशं ताण्डवामृतमङ्गलम् ॥
सर्वान्कामानवाप्यान्ते गाणपत्यमवाप ह ॥ ७३-१४३ ॥
इमं स्तवं जैमिनिना र्वचोदितं द्विजोत्तमो यः पठतीह भक्तितः ॥
तमिष्टवाक्सिद्धिमतिद्युतिश्रियः परिष्वजन्ते जनयो यथा पतिम् ॥ ७३-१४४ ॥
महीपतिर्यस्तु युयुत्सुरादरादमुं पठत्यस्य तथैव सादरात् ॥
प्रयान्ति शीघ्रं प्रमदान्तकान्तिकं भियं दधाना हृदयेषु शत्रवः ॥ ७३-१४५ ॥
त्रैवर्णिकेष्वन्यतमो य एनं नित्यं कदाचित्पठतीशभक्तितः ॥
कलेवरान्ते शिवपार्श्ववर्ती निरञ्जनः साम्यमुपैति दिव्यम् ॥ ७३-१४६ ॥
लभन्ते पठन्तो मतिं बुद्धिकामा लभन्ते तथैव श्रियं पुष्टिकामाः ॥
लभन्ते हि धान्यं नरा धान्यकामा लभन्ते ह पुत्रान्नराः पुत्रकामाः ॥ ७३-१४७ ॥
पादं वाप्यर्द्धपादं वा श्लोकं श्लोकार्द्धमेव वा ॥
यस्तु धारयते नित्यं शिवलोकं स गच्छति ॥ ७३-१४८ ॥
यत्र नृत्तं शिवश्चक्रे ताण्डवं तत्स्थलं शुभे ॥
पुण्यात्पुण्यतरं तीर्थं तत्र स्नात्वा विमुच्यते ॥ ७३-१४९ ॥
यस्तत्र कुरुते श्राद्धं पितॄणां मनुजोत्तम ॥
पूर्वजान्स नयेत्स्वर्गं नात्र कार्या विचारणा ॥ ७३-१५० ॥
गां सुवर्णं धरां शय्यां वस्त्रमातपवारणम् ॥
पानमन्नं द्विजे दद्यात्तत्र तत्सर्वमक्षयम् ॥ ७३-१५१ ॥
एतदाख्यानकं पुण्यं पुण्डरीकपुरोद्भवम् ॥
श्रृणुयाच्छ्रावयेद्वापि सोऽपि रुद्रप्रियो भवेत् ॥ ७३-१५२ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे त्र्यम्बके श्वरमाहात्म्ये वेदपादस्तवो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
इति त्र्यम्बकेश्वरज्योतिर्लिङ्गमाहात्म्यं सम्पूर्णम् ॥