०७१

अथ पुष्करमाहात्म्यं प्रारभ्यते ॥

मोहिन्युवाच ॥
श्रुतं प्रभासमाहात्म्यं द्रिजश्रेष्ठातिपुण्यदम् ॥
अधुना श्रोतुमिच्छामि माहात्म्यं पुष्करोद्भवम् ॥ ७१-१ ॥

यदाद्यंसर्वतीर्थानां पवित्रं पापनाशनम् ॥
मत्पितुर्यज्ञसदनं तन्ममाख्याहि विस्तरात् ॥ ७१-२ ॥

वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि नराणां कामदं सद ॥
पुण्यम्पुष्करमाहात्म्यं बहुतीर्थसमन्वितम् ॥ ७१-३ ॥

विष्णुना सहिता देवा यत्रेन्द्राद्या व्यवस्थिताः ॥
गजवक्त्रः कुमारश्च रैवतश्च दिवाकरैः ॥ ७१-४ ॥

शिवदूति तथा देवी क्षेत्रक्षेमङ्करी सदा ॥
ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमी ॥ ७१-५ ॥

अष्टाङ्गयोगजं पुण्यं स लभेन्नात्र संशयः ॥
नातः परतरं किञ्छित्क्षेत्रमस्तीह भूतले ॥ ७१-६ ॥

तस्मात्सर्वप्रयत्नेन सेव्यमेतन्नरोत्तमैः ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः ॥ ७१-७ ॥

सर्वात्मना ब्रह्मभक्ताभूतानुग्रहकारिणः ॥
ते यान्ति ब्रह्मणो लोकं यत्र गच्छन्ति योगिनः ॥ ७१-८ ॥

यो नरः सर्वतीर्थेषु यत्फलं लभते प्लुतः ॥
तत्सर्वं स लभेन्मर्त्यो ज्येष्ठकुण्डेसकृत्प्लुतः ॥ ७१-९ ॥

पुष्करारण्यमासाद्य यत्र प्राची सरस्वती ॥
मतिः स्मृतिर्दया प्रज्ञा मेधा बुद्धिसमाह्वया ॥ ७१-१० ॥

तत्रस्थं तज्जलं येऽपि प्रपश्यन्ति तटे स्थिताः ॥
तेऽप्यश्वमेधयज्ञस्य फलं प्राप्य व्रजन्ति कम् ॥ ७१-११ ॥

त्रीणि श्रृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च ॥
ज्येष्ठमध्यकनिष्ठानि त्रीणि तत्र सरांसि च ॥ ७१-१२ ॥

तत्रान्यत्सुमहत्तीर्थं नन्दा नाम सरस्वती ॥
यत्र पश्चिमदिश्यास्ते सरसो योजने सति ॥ ७१-१३ ॥

तत्र स्नात्वा विधानेन गां च दत्त्वा पयस्विनीम् ॥
विप्राय वेदविदुषे व्रजेद्ब्रह्मक्षयं नरः ॥ ७१-१४ ॥

कोटितीर्थं तथात्रास्ति यत्रर्षिकोटिरागता ॥
तत्र स्नात्वा द्विजान्प्रार्च्य मुच्यते सर्वपातकैः ॥ ७१-१५ ॥

अगस्त्याश्रममासाद्य स्नात्वा सम्पूज्य कुम्भजम् ॥
दीर्घायुर्जायते भोगी देहान्ते स्वर्गतिं लभेत् ॥ ७१-१६ ॥

सप्तर्षीणां तथा प्राप्य तत्राश्रममनन्यधीः ॥
स्नात्वा सम्पूज्य भक्त्या ताँल्लभते तत्सलोकताम् ॥ ७१-१७ ॥

मनूनामाश्रमे स्नात्वा पूजामाप्नोति सर्वतः ॥
गङ्गाविनिर्गमे स्नात्वा गङ्गास्नानफलं लभेत् ॥ ७१-१८ ॥

ज्येष्ठे तु पुष्करे स्नात्वा गां च दत्त्वा द्विजातये ॥
भुक्त्वेह भोगानखिलान्ब्रह्मलोके महीयते ॥ ७१-१९ ॥

मध्यमे पुष्करे स्नात्वा ब्राह्मणाय महीं ददत् ॥
विष्णुलोकमवाप्नोति विमानवरमास्थितः ॥ ७१-२० ॥

कनिष्ठे तु नरः स्नात्वा दत्त्वा विप्राय काञ्चनम् ॥
सर्वान्कामानवाप्यान्ते रुद्रलोके महीयते ॥ ७१-२१ ॥

ततो विष्णुपदे स्नात्वा दत्त्वा किञ्चिद्द्विजातये ॥
लभते सकलान्कामान् विष्णोश्चैव प्रसादतः ॥ ७१-२२ ॥

नागतीर्थे ततः स्नात्वा नागानभ्यर्च्य मानवाः ॥
दत्त्वा दानं द्विजातिभ्यः मोदते त्रिदिवेयुगम् ॥ ७१-२३ ॥

पिशाचतीर्थके स्नात्वा दत्त्वा विप्राय भोजनम् ॥
न कदाचित्पिशाचत्वं प्राप्नोति त्रिविदं व्रजेत् ॥ ७१-२४ ॥

शिवदूतीह्रदेस्नात्वा तत्र शम्भुं समर्च्य च ॥
विप्रान्सम्भोज्य मिष्टान्नं स्वर्गलोके महीयते ॥ ७१-२५ ॥

आकाशपुष्करे स्नात्वा मन्त्रयोगफलप्रदे ॥
नरो मुक्तिमवाप्नोति सत्यं सत्यं तवोदितम् ॥ ७१-२६ ॥

आपोहिष्ठादिभिर्मन्त्रैराकाशस्थं विचिन्त्य तत् ॥
स्नायाद्यः पुष्करारण्ये स लभेच्छाश्वतं पदम् ॥ ७१-२७ ॥

आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ॥
महती सा तिथिस्तत्र स्नानमाकाशपुष्करे ॥ ७१-२८ ॥

याम्यर्क्षयोगे कार्तिक्यां मध्यमे स्नानकृन्नरः ॥
तत्फलं समवाप्नोति यन्नभः पुष्करोद्भवम् ॥ ७१-२९ ॥

प्राजापत्यर्क्षयुक्तायां कार्तिक्यां तु कनिष्टके ॥
स्नातस्तत्फलमाप्नोति यद्वियत्पुष्करोद्भवम् ॥ ७१-३० ॥

नन्दा चार्के गुरौ सोमे याम्ये वह्नौ विधौ क्रमात् ॥
यदा नभः पुष्करोत्थं तदा स्यात्सकलं फलम् ॥ ७१-३१ ॥

विशाखायां यदा भानुः कृत्तिकायां च चन्द्रमाः ॥
तदा नभः पुष्कराख्ये योगे स्नातो दिवं व्रजेत् ॥ ७१-३२ ॥

अन्तरिक्षावतीर्णेऽस्मिंस्तीर्थे पैतामहे शुभे ॥
कुर्वन्ति ये नराः स्नानं तेषां लोका महोदयाः ॥ ७१-३३ ॥

पञ्चस्नोतःसरस्वत्यां पुष्करारण्यके सति ॥
कृतानि मुनिभिः सिद्धैस्तीर्थान्यायतनानि च ॥ ७१-३४ ॥

तेषु सर्वेषु विज्ञेया धर्महेतुः सरस्वती ॥
हाटकक्षितिगौरिणां दानं तेषु महाफलम् ॥ ७१-३५ ॥

धान्यान्यपि तिलांश्चापि योऽत्र दद्याद्द्विजोत्तमे ॥
स नरो लभते भोगानिहामुत्र परां गतिम् ॥ ७१-३६ ॥

सङ्गे गङ्गासरस्वत्योर्यः स्नात्वा पूजयेद्द्विजान् ॥
स प्राप्नोति गतिं चाग्र्यां भुक्त्वा भोगानिहेप्सितान् ॥ ७१-३७ ॥

अवियोगाभिधायां तु वाप्यां स्नात्वा नरः सति ॥
पिण्डं दत्त्वा विधानेन पितॄन्नयति वै दिवम् ॥ ७१-३८ ॥

तथा सौभाग्यकूपे तु स्नात्वा सतर्प्य पूर्वजान् ॥
सद्गतिं लभते मर्त्यो सौभाग्यं चातुलं भुवि ॥ ७१-३९ ॥

मर्यादापर्वतौ द्वौ तु स्नात्वा स्पृष्ट्वा समर्च्य च ॥
वाञ्छिताँल्लभते लोकान्साङ्गयात्राफलं तथा ॥ ७१-४० ॥

अजगन्धं शिवं प्राप्य समभ्यर्च्य विधानतः ॥
लभने वाञ्छितान्कामानिह लोके परत्र च ॥ ७१-४१ ॥

सरसो दक्षिणे भागे सावित्रीं पर्वतोपरि ॥
संस्थितां यः समभ्यर्चेत्सोऽपि वेदस्य तत्त्ववित् ॥ ७१-४२ ॥

वाराहस्य नृसिंहस्य ब्रह्मणस्य हरेस्तथा ॥
शिवस्य चापि सूर्यस्य सोमस्य च गुहस्य च ॥ ७१-४३ ॥

पार्वत्या ज्वलन स्यापि तत्र तीर्थानि मोहिनि ॥
पृथक् तेषु महाभागे नरः स्नात्वा समाहितः ॥ ७१-४४ ॥

दानं च दत्त्वा विप्रेभ्यो लभते गतिमुत्तमाम् ॥
पुष्करे दुर्लभं स्नानं पुष्करे दुर्लभं तपः ॥ ७१-४५ ॥

पुष्करे दुर्लेभे दानं पुष्करे दुर्लभा स्थितिः ॥
शतयोजनसंस्थोऽपि स्नानकाले तु यो नरः ॥ ७१-४६ ॥

पुष्करं चिन्तयेद्भक्त्या स तत्स्नानफलं लभेत् ॥
मङ्कणाद्यास्तपःसिद्धाः सेवन्ते पुष्करं मुदा ॥ ७१-४७ ॥

यत्र तत्र गतो भाग्यात्कामितां सिद्धिमाप्नुयात् ॥
पुष्करेति च नामापि येनोक्तं विधिनन्दिनि ॥ ७१-४८ ॥

पुष्करस्नानजं पुण्यं लभेत्सोऽपि न संशयः ॥
यः श्रृणोति नरो भक्त्या माहात्म्यं पुष्करस्य च ॥ ७१-४९ ॥

सोऽपि स्नानफलं प्राप्य मोदते दिवि देववत् ॥ ७१-५० ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुष्करमाहात्म्यं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥

इति पुष्करमाहात्म्यं समाप्तम् ॥