०६६

॥ अथ गङ्गाद्वारमाहात्म्यं प्रारभ्यते ॥

॥ मोहिन्युवाच ॥
कुरुक्षेत्रस्य माहात्म्यं श्रुतं पापापहं महत् ॥
त्वत्तो द्विजवरश्रेष्ठ सर्वसिद्धिप्रदं नृणाम् ॥ ६६-१ ॥

गङ्गाद्वारेति यत्ख्यातं तीर्थं पुण्यावहं गुरो ॥
तत्समाख्याहि भद्रं ते श्रोतुं वाञ्छास्ति मे हृदि ॥ ६६-२ ॥

वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् ॥
गङ्गाद्वारस्य ते पुण्यं श्रृण्वतां पठतां शुभम् ॥ ६६-३ ॥

यत्र भूमिमनुप्राप्ता भगीरथरथानुगा ॥
श्रीगङ्गालकनन्दाख्या नगान्भित्त्वा सहस्रशः ॥ ६६-४ ॥

यत्रायजत यज्ञेशं पुरा दक्षः प्रजापतिः ॥
तत्क्षेत्रं पुण्यदं नॄणां सर्वपातकनाशनम् ॥ ६६-५ ॥

यस्मिन्यज्ञे समाहूता देवा इन्द्रपुरोगमाः ॥
स्वैः स्वैर्गणैः समायाता यज्ञभागजिघृक्षया ॥ ६६-६ ॥

तत्र देवर्षयः प्राप्तास्तथा ब्रह्मर्षयोऽमलाः ॥
शिष्यप्रशिष्यैः सहितास्तथा राजर्षयः शुभे ॥ ६६-७ ॥

सर्वेनिमन्त्रितास्तेन ब्रह्मपुत्रेण धीमता ॥
गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ॥ ६६-८ ॥

सम्प्राप्ता यज्ञसदनमृते शर्वं पिनाकिनम् ॥
ततस्तु गच्छतां तेषां सप्रियाणां विमानिनाम् ॥ ६६-९ ॥

दक्षयज्ञोत्सवं प्रीत्यान्योन्यं वर्णयतां सती ॥
श्रुत्वा सोत्का महादेवं प्रार्थयामास भामिनी ॥ ६६-१० ॥

तच्छत्वा भगवानाह न श्रेयो गमनं ततः ॥
अथ देवमनादृत्य भाविनोऽर्थस्य गौरवात् ॥ ६६-११ ॥

जगामैकाकिनी भद्रे द्रष्टुं पितृमखोत्सवम् ॥
ततः सा तत्र सम्प्राप्ता न केनापि सभाजिता ॥ ६६-१२ ॥

प्राणांस्तत्याज तन्वङ्गी तज्जातं क्षेत्रमुत्तम् ॥
तस्मिंस्तीर्थे तु ये स्नात्वा तर्पयन्ति सुरान्पितॄन् ॥ ६६-१३ ॥

ते स्युर्देव्याः प्रियतमा भोगमोक्षैकभागिनः ॥
येऽन्येऽपि तत्र स्वान्प्राणांस्त्यजन्त्यनशनादिभिः ॥ ६६-१४ ॥

तेऽपि साक्षाच्छिवं प्राप्य नाप्नुवन्ति पुनर्जनिम् ॥
अथ तन्नारदाच्छ्रुत्वा भगवान्नीललोहितः ॥ ६६-१५ ॥

मरणं स्वप्रियायास्तु वीरभद्रं विनिर्ममे ॥
स सर्वैः प्रमथैर्युक्तस्तं यज्ञं समनाशयत् ॥ ६६-१६ ॥

पुनर्विधेः प्रार्थनया मीढ्वान्सद्यः प्रसादितः ॥
सन्दधे च पुनर्यज्ञं विकृतं प्रकृतिस्थितम् ॥ ६६-१७ ॥

ततस्तत्तीर्थमतुलं सर्वपातकनाशनम् ॥
जातं यत्राप्लुतः सोमो मुक्तो यक्ष्मग्रहादभूत् ॥ ६६-१८ ॥

तत्र यो विधिवत्स्नात्वा यं यं कामं विचिन्तयेत् ॥
तं तमाप्नोति विधिजे नात्र कार्या विचारणा ॥ ६६-१९ ॥

यत्र यज्ञेश्वरः साक्षाद्भगवान्विष्णुरव्ययः ॥
स्तुतो दक्षेण देवैश्च तत्तीर्थं हरिसञ्ज्ञितम् ॥ ६६-२० ॥

तत्र यो विधिवन्मर्त्यः स्नायाद्धरिपदे सति ॥
स विष्णोर्वल्लभो भूयाद्भुक्तिमुक्तयकभाजनम् ॥ ६६-२१ ॥

अतः पूर्वदिशि क्षेत्रं त्रिगगं नाम विश्रुतम् ॥
यत्र त्रिपथगा साक्षादृश्यते सकलैर्जनैः ॥ ६६-२२ ॥

तत्र स्नात्वाथ सन्तर्प्य देवर्षिपितृमानवान् ॥
सम्यक्छ्रद्धायुतो मर्त्यो मोदते दिवि देववत् ॥ ६६-२३ ॥

तत्र यस्त्यजति प्राणान्प्रवाहे पतितः सति ॥
स व्रजेद्वैष्णवं धाम देवैः सम्यक्सभाजितः ॥ ६६-२४ ॥

ततः कनखले तीर्थे दक्षिणीं दिशमाश्रिते ॥
त्रिरात्रोपोषितः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ ६६-२५ ॥

अथ यास्तत्रगां दद्याद्बाह्यणे वेदपारगे ॥
स कदाचिन्न पश्येत्तु देवि वैतरणीं यमम् ॥ ६६-२६ ॥

अत्र जप्तं हुतं तप्तं दत्तमानन्त्यमश्नुते ॥
अत्रैव जहुतीर्थँ च यत्र वै जह्रुना पुरा ॥ ६६-२७ ॥

राजर्षिणा निपीताभूद्गण्डूषीकृत्य सा नदी ॥
प्रसादितेन सा तेन मुक्ता कर्णाद्विनिर्गता ॥ ६६-२८ ॥

तत्र स्नात्वा महाभागे यो नरः श्रद्धयान्वितः ॥
सोपवासः समभ्यर्चेद्बाह्यणं वेदपारगम् ॥ ६६-२९ ॥

भोजयेत्परमान्नेन स्वर्गे कल्पं वसेत्स तु ॥
अथ पश्चाद्दिशि गतं कोटितीर्थँ सुमध्यमे ॥ ६६-३० ॥

यत्र कोटिगुणं पुण्यं भवेत्कोटीशदर्शनात् ॥
ओष्यैकां रजनीं तत्र पुण्डरीकमवाप्नुयात् ॥ ६६-३१ ॥

तथैवोत्तरदिग्भागे सप्तगङ्गेति विश्रुतम् ॥
तीर्थं परमकं देवि सर्वपातकनाशनम् ॥ ६६-३२ ॥

यत्राश्रमाश्च पुण्या वै सप्तर्षीणां महामते ॥
तेषु सर्वेषु तु पृथक् स्नात्वा सन्तर्प्य देवताः ॥ ६६-३३ ॥

पितॄंश्च लभते मर्त्य ऋषिलोकं सनातनम् ॥
भगीरथेन वै राज्ञा यदानीता सुरापगा ॥ ६६-३४ ॥

तदा सा प्रीतये तेषां सप्तधारागताभवत् ॥
सप्तगङ्गं ततस्तीर्थं भुवि विख्यातिमागतम् ॥ ६६-३५ ॥

स आवर्तं ततः प्राप्य सन्तर्प्यामरपूर्वकान् ॥
स्रात्वा देवेन्द्रभवने मोदते युगमेव च ॥ ६६-३६ ॥

ततो भद्रे समासाद्य कपिलाह्रदमुत्तमम् ॥
धेनुं दत्त्वा द्विजाग्र्याय गोसहस्रफलं लभेत् ॥ ६६-३७ ॥

अत्रैव नागराजस्य तीर्थं परमपावनम् ॥
अत्राभिषेकं यः कुर्यात्सोऽभयं सर्पतो लभेत् ॥ ६६-३८ ॥

ततो ललितकं प्राप्य शन्तनोस्तीर्थमुत्तमम् ॥
स्नात्वा सन्तर्प्य विधिवत्सुरादील्लँभते गतिम् ॥ ६६-३९ ॥

यत्र शन्तनुनां लब्धा गङ्गा मानुष्यमागता ॥
तत्रैव तत्यजे देहं वसून्सूत्वानुवत्सरम् ॥ ६६-४० ॥

तद्देहो न्यपतत्तत्र तत्राभूद्दक्षजन्म च ॥
तत्र यः स्नाति मनुजो भक्षयेदोषधीं च ताम् ॥ ६६-४१ ॥

स न दुर्गतिमाप्नोति गङ्गादेवीप्रसादतः ॥
भीमस्थलं ततः प्राप्य यः स्नायात्सुकृती नरः ॥ ६६-४२ ॥

भोगान्भुक्त्वेह देहान्ते स्वर्गतिं समवाप्नुयात् ॥
एतान्युद्देशतो देवि तीर्थानि गदितानि ते ॥ ६६-४३ ॥

अन्यानि वै महाभागे सन्ति तत्रल सहस्रशः ॥
योऽस्मिन्क्षेत्रे नरः स्नायात्कुम्भगेज्येऽजगे रवौ ॥ ६६-४४ ॥

स तु स्याद्वाक्पतिः साक्षात्प्रभाकर इवापरः ॥
अथ याते प्रयागादिपुण्यतीर्थे पृथूके ॥ ६६-४५ ॥

अथ यो वारुणे योगे महावारुणके तथा ॥
महामहावारुणे च स्नायात्तत्र विधानतः ॥ ६६-४६ ॥

सम्पूज्य ब्राह्मणान् भक्त्या स लभेद्ब्रह्मणः पदम्॥
सङ्क्रान्तौ वाप्यमायां वा व्यतीपाते युगादिके ॥ ६६-४७ ॥

पुण्येऽहनि तथान्यद्वै यत्किञ्चिद्दानमाचरेत् ॥
तत्तु कोटिगुणं भूयात्सत्यमेतन्मयोदितम् ॥ ६६-४८ ॥

गङ्गाद्वारं स्मरेद्यो वै दूरसंस्थोऽपि मानवः ॥
सद्गतिं स समाप्नोति स्मरन्नन्ते यथा हरिम् ॥ ६६-४९ ॥

यं यं देवं हरिद्वारे पूजयेत्प्रयतो नरः ॥
स स देवः सुप्रसन्नः पूरयेत्तन्मनोरथान् ॥ ६६-५० ॥

एतदेव तपःस्थानमेतदेव जपस्थलम् ॥
एतदेव हुतस्थानं यत्र गङ्गा भुवं गता ॥ ६६-५१ ॥

यस्तत्र नियतो मर्त्यो गङ्गानामसहस्रकम् ॥
त्रिकालं पठति स्नात्वा सोऽक्षयां सन्ततिं लभेत् ॥ ६६-५२ ॥

गङ्गाद्वारे पुराणं तु श्रृणुयाद्यश्च भक्तितः ॥
नियमेन महाभागे स याति पदमव्ययम् ॥ ६६-५३ ॥

हरिद्वारस्य माहात्म्यं यः श्रृणोति नरोत्तमः ॥
पठेद्वा भक्तिसंयुक्तः सोऽपि स्नानफलं लभेत् ॥ ६६-५४ ॥

देवि तिष्ठति यद्गेहे माहात्म्यं लिखितं त्विदम् ॥
तद्गृहे सर्पचौराग्निग्रहराजभयं नहि ॥ ६६-५५ ॥

वर्द्धतेसम्पदः सर्वा विष्णुदेवप्रसादतः ॥ ६६-५६ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे हरिद्वारमाहात्म्यं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥

इति गङ्गाद्वारं (हरिद्वार)माहात्म्यं समाप्तम् ॥