०६५

मोहिन्युवाच ॥
वनानि कानि विप्रेन्द्र तत्र सन्ति शुभावहाः ॥
सरितश्च क्रमाद्यात्रां वद मे सर्वसिद्धिदाम् ॥ ६५-१ ॥

यानि तीर्थानि सन्त्यत्र कुरुक्षेत्रे सुपुण्यदे ॥
तानि सर्वाणि मे ब्रूहि गतिदस्त्वं गुरुंर्यतः ॥ ६५-२ ॥

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि कुरुक्षेत्रस्य पुण्यदम् ॥
यात्राविधानं यत्कृत्वा लभते गतिमुत्तमाम् ॥ ६५-३ ॥

वनानि सप्त सन्तीह कुरुक्षेत्रस्य मध्यतः ॥
तेषां नामानि वक्ष्यामि पुण्यदानां नृणामिह ॥ ६५-४ ॥

काम्यकं च वनं पुण्यं तथादितिवनं महत् ॥
व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥ ६५-५ ॥

तथा सूर्यवनं चात्र पुण्यं मधुवनं च वै ॥
सीतावनं तथा ख्यातं नृणां कल्मषनाशनम् ॥ ६५-६ ॥

वनान्येतानि सप्तात्र तेषु तीर्थान्यनेकशः ॥
सरस्वती नदी पुण्या तथा वैतरणी नदी ॥ ६५-७ ॥

गङ्गा मन्दाकिनी पुण्या तथैवान्या मधुस्रवा ॥
दृषद्वती कौशिकी च पुण्या हैरण्वती नदी ॥ ६५-८ ॥

वर्षकालवहाश्चैता वर्जयित्वा सरस्वतीम् ॥
एतासामुदकं पुण्यं स्पर्शे पाने समाप्नुतौ ॥ ६५-९ ॥

रजस्वलात्वं नैतासां पुण्यक्षेत्रप्रभावतः ॥
रन्तुकं तु पुरासाद्य द्वारपालं महाबलम् ॥ ६५-१० ॥

यक्षं समभिवाद्याथ तत्र यात्रां समारभेत् ॥
ततो गच्छेन्नरः पुण्यं भद्रेऽदिति वनं महत् ॥ ६५-११ ॥

अदित्या तत्र पुत्रार्थं सम्यक् चीर्णं महत्तपः ॥
तत्र स्नात्वा समभ्यर्च्य देवमातरमङ्गना ॥ ६५-१२ ॥

सूते पुत्रं महाशूरं सर्वलक्षण संयुतम् ॥
ततो गच्छेद्वरारोहे विष्णोः स्थानमनुत्तमम् ॥ ६५-१३ ॥

विमलं नाम विख्यातं यत्र सन्निहितो हरिः ॥
विमले तु नरः स्नात्वा दृष्ट्वा च विमलेश्वरम् ॥ ६५-१४ ॥

विमलः स लभेल्लोकं देवदेवस्य चक्रिणः ॥
हरिं च बलदेवं च दृष्ट्वैकासनमास्थितौ ॥ ६५-१५ ॥

मुच्यते किल्बिषात्सद्यो मोहिन्यत्र न संशयः ॥
ततः पारिप्लवं गच्छेत्तीर्थं लोकेषु विश्रुतम् ॥ ६५-१६ ॥

तत्र स्नात्वा च पीत्वा यो ब्राह्मणं वेदपारगम् ॥
सन्तोष्यदक्षिणाद्येन ब्राह्मयज्ञफलं लभेत् ॥ ६५-१७ ॥

यत्रास्ति सङ्गमो भद्रे कौशिक्याः पापनाशनः ॥
तत्र स्नात्वा नरो भक्त्या प्राप्नोति प्रियसङ्गमम् ॥ ६५-१८ ॥

ततस्तु पृथिवीतीर्थमासाद्य क्षान्तिमान्नरः ॥
स्नातो भक्त्या महाभागे प्राप्नोति गतिमुत्तमाम् ॥ ६५-१९ ॥

धरम्यामपराधा ये कृताः स्युः पुरुषेण वै ॥
तान्सर्वान्क्षमते देवी तत्र स्नातस्य देहिनः ॥ ६५-२० ॥

ततो दक्षाश्रमे पुण्ये दृष्ट्वा दक्षेश्वरं शिवम् ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ६५-२१ ॥

ततः शालकिनीं गच्छेत्तत्र स्नात्वा समर्चयेत् ॥
हरिं हरेण संयुक्तं वाञ्छितार्थस्य लब्धये ॥ ६५-२२ ॥

नागतीर्थं ततः प्राप्य स्नात्वा तत्र विधानवित् ॥
सर्पिश्चास्य दधि प्राश्य नागेभ्यो ह्यभयं लभेत् ॥ ६५-२३ ॥

ततः सायमुपावृत्य रन्तुकं द्वारपालकम् ॥
एकरात्रोषितस्तत्र पूजयेत्तं परेऽहनि ॥ ६५-२४ ॥

गन्धाद्यैरुपचारैस्तु ब्राह्मणं प्रार्च्य भोजयेत् ॥
ततः पञ्चनदं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ॥ ६५-२५ ॥

पञ्च नादाः कृता यत्र हरेणासुरभीषणाः ॥
तेन पञ्चनदं नाम सर्वपातकनाशनम् ॥ ६५-२६ ॥

तत्र स्नानेन दानेन निर्भयो जायते नरः ॥
कोटितीर्थँ ततो गच्छेद्यत्र रुद्रेण मोहिनि ॥ ६५-२७ ॥

कोटितीर्थान्युपाहृत्य स्थापितानि महात्मना ॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं हरम् ॥ ६५-२८ ॥

पञ्चयज्ञभवं पुण्यं तत्प्रभत्याप्नुयात्सदा ॥
तत्रैव वामनो देवः सर्वैर्देवैः प्रतिष्ठितः ॥ ६५-२९ ॥

तस्मात्तं तत्र सम्पूज्य अग्निष्टोमफलं लभेत् ॥
ततोऽश्वितीर्थमासाद्ये श्रद्धावान्विजितेन्द्रियः ॥ ६५-३० ॥

स्नात्वा तत्र यशस्वी च रूपवांश्च नरो भवेत् ॥
ततो वाराहतीर्थं च प्राप्य विष्णुप्रकल्पितम् ॥ ६५-३१ ॥

आप्लुत्य श्रद्धया तत्र नरः सद्गतिमाप्नुयात् ॥
ततो व्रजेत्सोमतीर्थँ यत्र सोमो वरानने ॥ ६५-३२ ॥

तपस्तप्त्वा ह्यरोगोऽभूत्तत्र स्नानं समाचरेत् ॥
दत्वा च तत्र गामेकां राजसूयफलं लभेत् ॥ ६५-३३ ॥

भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा ॥
ताण्डलिङ्गं समभ्यर्च्य न भूयो भवमाप्नुयात् ॥ ६५-३४ ॥

एकहंसे नरः स्नात्वा गो सहस्रफलं लभेत् ॥
कृतशौचे नरः स्नात्वा पुण्डरीकफलं लभेत् ॥ ६५-३५ ॥

ततो मुञ्जवटं नाम प्राप्य देवस्य शूलिनः ॥
समुष्य च निशामेकां प्रार्च्येशं गणपोभवेत् ॥ ६५-३६ ॥

प्रसाद्य यक्षिणीं तत्र द्वारस्थामुपवासकृत् ॥
स्नात्वाभ्यर्च्याशयेद्विप्रान्महापातकशान्तये ॥ ६५-३७ ॥

प्रदक्षिणमुपावृत्य पुष्करं च ततो व्रजेत् ॥
तत्र स्नात्वा पितॄन्प्रार्च्य कृतकृत्यो नरो भवेत् ॥ ६५-३८ ॥

कन्यादानं च यस्तत्र कार्तिक्यां वै समाचरेत् ॥
प्रसन्ना देवतास्तस्य यच्छन्त्यभिमतं फलम् ॥ ६५-३९ ॥

कपिलश्च महायक्षो द्वारपालोऽत्र संस्थितः ॥
विघ्नं करोति पापानां सुकृतं च प्रयच्छति ॥ ६५-४० ॥

पत्नी तस्य महाभागा नाम्नोलूखलमेखला ॥
आहत्य दुन्दुभिं सा तु भ्रमते नित्यमेव हि ॥ ६५-४१ ॥

वारयेत्पापिनः स्नानात्तथा सुकृतिनो नयेत् ॥
ततो रामह्रदं गच्छेत्स्नात्वा तत्र विधानतः ॥ ६५-४२ ॥

देवान्पितॄनृषीनिष्ट्वा भुक्तिं मुक्तिं च विन्दति ॥
राममभ्यर्च्य सच्छद्धः स्वर्णं दत्त्वा धनी भवेत् ॥ ६५-४३ ॥

वंशमूलं समासाद्य स्रात्वा स्वं वंशमुद्दरेत् ॥
कायशोधनके स्नात्वा शुद्धदेहो हरिं विशेत् ॥ ६५-४४ ॥

लोकोद्धारं ततः प्राप्य स्नात्वाभ्यर्च्य जनार्दनम् ॥
प्राप्नोति शाश्वतं लोकं यत्र विष्णुः सनातनः ॥ ६५-४५ ॥

श्रीतीर्थं च ततः प्राप्य शालग्राममनुत्तमम् ॥
स्नात्वाभ्यर्च्य हरिं नित्यं पश्यति स्वान्तिके स्थितम् ॥ ६५-४६ ॥

कपिलाह्रदमासाद्य स्नात्वाभ्यर्च्य सुरान्पितॄन् ॥
सहस्रकपिलापुण्यं लभते नात्र संशयः ॥ ६५-४७ ॥

कपिलं तत्र विश्वेशं समभ्यर्च्य विधानतः ॥
देवैश्च सत्कृतो भद्रे साक्षाच्छिवपदं लभेत् ॥ ६५-४८ ॥

सूर्यतीर्थे ततो भानुं सोपवासः समर्चयेत् ॥
अग्निष्टोमस्य यज्ञस्य फलं लब्ध्वा व्रजेद्दिवम् ॥ ६५-४९ ॥

पृथिवीविवरद्वारि स्थितो गणपतिः स्वयम् ॥
तं दृष्ट्वाथ समभ्यर्च्य यज्ञस्य फलमाप्नुयात् ॥ ६५-५० ॥

देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानमवाप्नुयात् ॥ ६५-५१ ॥

सुतीर्थके नरः स्नात्वा देवर्षिपितृमानवान् ॥
समभ्यर्च्याश्वमेधस्य यज्ञस्य फलमाप्नुयात् ॥ ६५-५२ ॥

कामेश्वरस्य तीर्थे तु स्नात्वा श्रद्धासमन्वितः ॥
सर्वव्याधिविनिर्मुक्तो ब्रह्म प्राप्नोति शाश्वतम् ॥ ६५-५३ ॥

स्नातस्य मातृतीर्थे तु श्रद्धयाभ्यर्चकस्य तु ॥
आसप्तमं कुलं देवि वर्द्धते श्रीरनुत्तमा ॥ ६५-५४ ॥

ततः सीतावनं गच्छेत्तत्र तीर्थं महच्छुभे ॥
पुनातिदर्शनादेवपुरुषानेकविशतिम्म् ॥ ६५-५५ ॥

केशान्प्रक्षिप्य वै तत्र पूतो भवति पापतः ॥
दशाश्वमेधिकं तत्र तीर्थं त्रैलोक्यविश्रुतम् ॥ ६५-५६ ॥

दर्शनात्तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥
मानुषाह्वें ततस्तीर्थं प्राप्य स्रानं समाचरेत् ॥ ६५-५७ ॥

यदीच्छेन्मानुषं जन्म पुनश्च विधिनन्दिनि ॥
मानुषाच्च ततस्तीर्थात्कोशमात्रे महानदी ॥ ६५-५८ ॥

आपगा नाम विख्याता तत्र स्नात्वा विधानतः ॥
श्यामाकं पयसा सिद्धं भोजयद्द्विजसत्तमान् ॥ ६५-५९ ॥

तस्य पापं क्षयं याति पितॄणां श्राद्धतो गतिः ॥
नभस्ये मासि कृष्णे तु पितृपक्षे महालये ॥ ६५-६० ॥

चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥
ब्राह्मोदुम्बरकं गच्छेद्ब्रह्मणः स्थानकं ततः ॥ ६५-६१ ॥

तत्र ब्रह्मर्षिकुण्डेषु स्नातः सोमफलं लभेत् ॥
वृद्धकेदारके तीर्थे स्थाणुं दण्डिसमन्वितम् ॥ ६५-६२ ॥

समर्च्य यत्र चाप्नोति नरोंऽतर्द्धानमिच्छया ॥
कलश्यां च ततो गच्छेद्यत्र देवी स्वयं स्थिता ॥ ६५-६३ ॥

स्नात्वास्यामम्बिकां प्रार्च्य तरेत्संसारसागरम् ॥
सरके कृष्णभूतायां दृष्ट्वा देवं महेश्वरम् ॥ ६५-६४ ॥

शैवं पदमवाप्नोति नरः श्रद्धासमन्वितः ॥
तिस्रः कोट्यस्तु तीर्थानां सरके सन्ति भामिनि ॥ ६५-६५ ॥

रुद्रकोटिस्तथा कूपे सरोमध्ये व्यस्थिता ॥
तस्मिन्सरसि यः स्नात्वा रुद्रकोटिं स्मरेन्नरः ॥ ६५-६६ ॥

पूजिता रुद्रकोटिस्तु तेन स्यान्नात्र संशयः ॥
ईहास्पदं च तत्रैव तीर्थं पापप्रणाशनम् ॥ ६५-६७ ॥

यस्मिन्मुक्तिमवाप्नोति दर्शनादेव मानवः ॥
तत्रस्थानर्चयित्वा च देवान्पितृगणानपि ॥ ६५-६८ ॥

न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत् ॥
केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥ ६५-६९ ॥

तत्र स्नात्वा च पुरुषः सर्वदानफलं लभेत् ॥
अन्यजन्मेति विख्यातं सरकस्य तु पूर्वतः ॥ ६५-७० ॥

सरो महत्स्वच्छजलं देवौ हरिहरौ यतः ॥
विष्णुश्चतुर्भुजस्तत्र लिङ्गाकारः शिवः स्थितः ॥ ६५-७१ ॥

तत्र स्नात्वा च तौ दृष्ट्वा स्तुत्वा मोक्षं लभेन्नरः ॥
नागह्रदे ततो गत्वा स्नात्वा चैत्रे सितान्तके ॥ ६५-७२ ॥

श्राद्धदो मुक्तिमाप्नोति यमलोकं न पश्यति ॥
ततस्त्रिविष्टपं गच्छेत्तीर्थं देवनिषेवितम् ॥ ६५-७३ ॥

यत्र वैतरणी पुण्या नदी पापप्रमोचिनी ॥
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ॥ ६५-७४ ॥

सर्वपाप विशुद्धात्मा गच्छत्येव परां गतिम् ॥
रसावर्ते नरः स्नात्वा सिद्धिमाप्नोत्यनुत्तमाम् ॥ ६५-७५ ॥

चैत्रस्य सितभूतायां स्नानं कृत्वा विलेपके ॥
पूजयित्वा शिवं भक्त्या सर्वपापैः प्रमुच्यते ॥ ६५-७६ ॥

ततो गच्छेन्नरो देवि फलकीवनमुत्तमम् ॥
यत्र देवाः सगन्धर्वास्तप्यन्ते परमं तपः ॥ ६५-७७ ॥

तत्र नद्यां दृषद्वत्यां नरः स्नात्वा विधानतः ॥
देवान्पितॄंस्तर्पयित्वा ह्यग्निष्टोमातिरात्रभाक् ॥ ६५-७८ ॥

दर्शे तथा विधुदिने तत्र श्राद्धं करोति यः ॥
गयाश्राद्ध समं तत्र लभते फलमुत्तमम् ॥ ६५-७९ ॥

श्राद्धे फलमरण्यस्य स्मरणं पितृतृप्तिदम् ॥
पाणिघाते ततस्तीर्थे पितॄन्सन्तर्प्य मानवः ॥ ६५-८० ॥

राजसूय फलं प्राप्य साङ्ख्यं योगं च विन्दति ॥
ततस्तु मिश्रके तीर्थे स्नात्वा मर्त्यो विधानतः ॥ ६५-८१ ॥

सर्वतीर्थफलं प्राप्य लभते गतिमुत्तमाम् ॥
ततो व्यासवने गत्वा स्नात्वा तीर्थे मनोजवे ॥ ६५-८२ ॥

मनीषिणं विभुं दृष्ट्वा मनसा चिन्तितं लभेत् ॥
गत्वा मधुवनं चैव देव्यास्तीर्थे नरः शुचिः ॥ ६५-८३ ॥

स्नात्वा देवानृषीनिष्ट्वा लभते सिद्धिमुत्तमाम् ॥
कौशिकीसङ्गमे तीर्थे दृषद्वत्यां नरः प्लुतः ॥ ६५-८४ ॥

नियतो नियताहारः सर्वपापैः प्रमुच्यते ॥
ततो व्यासस्थलीं गच्छेद्यत्र व्यासेन धीमता ॥ ६५-८५ ॥

पुत्रशोकाभिभूतेन देहत्यागो विनिश्चितः ॥
पुनरुत्थापितो देवैस्तत्र गत्वा न शोकभाक् ॥ ६५-८६ ॥

किन्दुशूकूपमासाद्य तिलप्रस्थं प्रदाप्य च ॥
गच्छेद्धि परमां सिद्धिं मृतो मुक्तिमवाप्नुयात् ॥ ६५-८७ ॥

आह्नं च मुदितं चैव द्वै तीर्थे भुवि विश्रुते ॥
तयोः स्नात्वा विशुद्धात्मा सूर्यलोकमवाप्नुयात् ॥ ६५-८८ ॥

मृगमुच्यं ततो गत्वा गङ्गायां प्रणतः स्थितः ॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत् ॥ ६५-८९ ॥

कोटितीर्थं ततो गत्वा स्नात्वा कोटीश्वरं शिवम् ॥
दृष्ट्वा स्तुत्वा श्रद्दधानः कोटियज्ञफलं लभेत् ॥ ६५-९० ॥

ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥
यत्र वामनजन्माभूद्बलेर्यज्ञजिहीर्षया ॥ ६५-९१ ॥

तत्र विष्णुपदे स्नात्वा पूजयित्वा च वामनम् ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ ६५-९२ ॥

ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम् ॥
ज्येष्ठस्य शुक्लैकादश्यां सोपवासः परेऽहनि ॥ ६५-९३ ॥

स्नात्वा तत्र विधानेन श्रेष्ठत्वं लभते नृषु ॥
श्राद्धं तत्र कृतं देवि पितॄणामतितुष्टिदम् ॥ ६५-९४ ॥

तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम् ॥
तस्मिंस्तीर्थे नरः स्नात्वा कोटियज्ञफलं लभेत् ॥ ६५-९५ ॥

तत्र कोटीश्वरं नाम देवदेवं महेश्वरम् ॥
समभ्यर्च्य विधानेन गाणपत्यमवाप्नुयात् ॥ ६५-९६ ॥

सूर्यतीर्थं च तत्रैव स्नात्वात्र रविलोकभाक् ॥
कुलोत्तारणके तीर्थे गत्वा स्नानं समाचरन् ॥ ६५-९७ ॥

उद्धृत्य स्वकुलं स्वर्गे कल्पान्तं निवसेत्ततः ॥
पवनस्य ह्रदे स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥ ६५-९८ ॥

विमुक्तः सर्वपापेभ्यः शैवं पदमवाप्नुयात् ॥
स्नात्वा च हनुमत्तीर्थे नरो मुक्तिमवाप्नुयात् ॥ ६५-९९ ॥

शालहोत्रस्य राजर्षेस्तीर्थे स्नात्वाघवर्जितः ॥
श्रीकुम्भाख्ये सरस्वत्यास्तीर्थए स्नात्वाथ यज्ञवाक् ॥ ६५-१०० ॥

स्नातश्च नैमिषे कुण्डे नैमिषस्नानपुण्यभाक् ॥
स्नात्वा वेदवतीतीर्थे स्त्री सतीत्वमवाप्नुयात् ॥ ६५-१०१ ॥

ब्रह्मतीर्थे नरः स्रात्वा ब्राह्मण्यं लभते नरः ॥
ब्रह्मणः परमं स्थानं यत्र गत्वा न शोचति ॥ ६५-१०२ ॥

सोमतीर्थे नरः स्नात्वा स्वर्गतिं समवाप्नुयात् ॥
सप्तसारस्वतं तीर्थं प्राप्य स्नात्वा च मुक्तिभाक् ॥ ६५-१०३ ॥

यत्र सप्त सरस्वत्यः सम्यगैक्यं समागताः ॥
सुप्रभा काञ्चनाक्षी च विशाला च मनोहरी ॥ ६५-१०४ ॥

सुनन्दा च सुवेणुश्च सप्तमी विमलोदका ॥
तथैवौशनसे तीर्थे स्नात्वा मुच्येत पातकैः ॥ ६५-१०५ ॥

कपाल मोचने स्नात्वा ब्रह्महापि विशुध्यति ॥
वैश्वामित्रे नरः स्नातो ब्राह्मण्यं समवाप्नुयात् ॥ ६५-१०६ ॥

ततः पृथूदके स्नात्वा मुच्यते भवबन्धनात् ॥
अवकीर्णे नरः स्नात्वा ब्रह्मचर्यफलं लभेत् ॥ ६५-१०७ ॥

मधुस्रावेऽथप्रयातः स्नातो मुच्यते पातकैः ॥
स्नात्वा तीर्थे च वासिष्ठे वासिष्ठं लोकमाप्नुयात् ॥ ६५-१०८ ॥

अरुणासङ्गमे स्नात्वा त्रिरात्रोपोषितो नरः ॥
स्नात्वा मुक्तिमवाप्नोति नात्र कार्या विचारणा ॥ ६५-१०९ ॥

समुद्रास्तत्र चत्वारस्तेषु स्नातो नरः शुभे ॥
गोसहस्रफलं लब्ध्वा स्वग्रलोके महीयते ॥ ६५-११० ॥

सोमतीर्थं च तत्रान्यत्तस्मिन्स्नात्वा च मोहिनि ॥
चैत्रे षष्ठ्यां च शुक्लायां श्राद्धं कृत्वोद्धरेत्पितॄन् ॥ ६५-१११ ॥

अथ पञ्चवटे स्नात्वा योगमूर्तिधरं शिवम् ॥
समभ्यर्च्य विधानेन दैवतैः सहमोदते ॥ ६५-११२ ॥

कुरुतीर्थे ततः स्नातः सर्वसिद्धिमवाप्नुयात् ॥
स्वर्गद्वारे प्लुतो मर्त्यः स्वर्गलोके महीयते ॥ ६५-११३ ॥

स्नातो ह्यनरके तीर्थे मुच्यते सर्वकिल्बिषैः ॥
ततो गच्छेन्नरो देवि काम्यकं वनमुत्तमम् ॥ ६५-११४ ॥

यस्मिन्प्रविष्टमात्रस्तु मुच्यते सर्वसञ्चयैः ॥
अथादित्यवनं प्राप्य दर्शनादेव मुक्तिभाक् ॥ ६५-११५ ॥

स्नानं रविदिने कृत्वा तत्र वाञ्छितमाप्नुयात् ॥
यज्ञोपवीतिके स्नात्वा स्वधर्मफलभाग्भवेत् ॥ ६५-११६ ॥

ततश्चतुःप्रवाहाख्ये तीर्थे स्नात्वा नरोत्तमः ॥
सर्वतीर्थफलं प्राप्य मोदते दिवि देववत् ॥ ६५-११७ ॥

स्नातस्तीर्थे विहारे तु सर्वसौख्यमवाप्नुयात् ॥
दुर्गातीर्थे नरः स्नात्वा न दुर्गतिमवाप्नुयात् ॥ ६५-११८ ॥

ततः सरस्वतीकूपे पितृतीर्थापराह्वये ॥
स्नात्वा सन्तर्प्य देवादींल्लभते गतिमुत्तमाम् ॥ ६५-११९ ॥

स्नात्वा प्राचीसरस्वत्यां श्राद्धं कृत्वा विधानतः ॥
दुर्लभं प्राप्नुयात्कामं देहान्ते स्वर्गतिं लभेत् ॥ ६५-१२० ॥

शुक्रतीर्थे नरः स्नात्वा श्राद्धदः प्रोद्धरेत्पितॄन् ॥
अष्टम्यां वा चतुर्दश्यां चैत्रे कृष्णे विशेषतः ॥ ६५-१२१ ॥

सोपवासो ब्रह्मतीर्थे मुक्तिभाङ्नात्र संशयः ॥
स्थाणुतीर्थे ततः स्नात्वा दृष्ट्वा स्थाणुवटं नरः ॥ ६५-१२२ ॥

मुच्यते पातकैर्घोरैरितिप्राह पितामहः ॥
दर्शनात्स्थाणुलिङ्गस्य यात्रा पूर्णा प्रजायते ॥ ६५-१२३ ॥

कुरुक्षेत्रस्य देवेशि सत्यं सत्यं मयोदितम् ॥
कुरुक्षेत्रसमं तीर्थं न भूतं न भविष्यति ॥ ६५-१२४ ॥

तत्र द्वादश यात्रास्तु कृत्वा भूयो न जन्मभाक् ॥
पूर्तमिष्टं तपस्तप्तं हुतं दत्तं विधानतः ॥ ६५-१२५ ॥

तत्र स्यादक्षयं सर्वमिति वेदविदो विदुः ॥
मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः ॥ ६५-१२६ ॥

महापाते च सङ्क्रान्तौ पुण्ये चाप्यन्यवासरे ॥
स्नातस्तत्र कुरुक्षेत्रे फलानन्त्यमवाप्नुयात् ॥ ६५-१२७ ॥

कलिजानां तु पापानां पावनाय महात्मनाम् ॥
ब्रह्मणा कल्पितं तीर्थं कुरुक्षेत्रं सुखावहम् ॥ ६५-१२८ ॥

य इमां कीर्तयेत्पुण्यां कथां पापप्रणाशिनीम् ॥
श्रृणुयाद्वा नरो भक्त्या सोऽपि पापैः प्रमुच्यते ॥ ६५-१२९ ॥

यद्यद्ददाति यस्तत्र कुरुक्षेत्रे रविग्रहे ॥
तत्तदेव सदाप्नोति नरो जन्मनि जन्मनि ॥ ६५-१३० ॥

अथ किं बहुनोक्तेन विधिजे श्रृणु निश्चितम् ॥
सेवेतैव कुरुक्षेत्रं यदीच्छेद्भवमोक्षणम् ॥ ६५-१३१ ॥

एतदेव महत्पुण्यमेतदेव महत्तपः ॥
एतदेव महज्ज्ञानं यद्व्रजेत्स्थाणुतीर्थकम् ॥ ६५-१३२ ॥

कुरुक्षेत्रसमं तीर्थं नान्यद्भुवि शुभावहम् ॥
साचारो वाप्यनाचारो यत्र मुक्तिमवाप्नुयात् ॥ ६५-१३३ ॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघे ॥
कुरुक्षेत्रस्य माहात्म्यं सर्वपापनिकृन्तनम् ॥ ६५-१३४ ॥

पुण्यदं मोक्षदं चैव किमन्यच्छ्रोतुमिच्छसि ॥ ६५-१३५ ॥

इति श्रीहृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये तीर्थयात्रावर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥

॥ इति कुरुक्षेत्रमाहात्म्यं समाप्तम् ॥