०६३

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि माहात्म्यं वेदसम्मतम् ॥
प्रयागस्य विधानेन स्नात्वा यत्र विशुध्यति ॥ ६३-१ ॥

कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता ॥
तस्माद्दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता ॥ ६३-२ ॥

तस्माच्छतगुणा प्रोक्ता काश्यामुत्तरवाहिनी ॥
काश्याः शतगुणा प्रोक्ता गङ्गा यत्रार्कजान्विता ॥ ६३-३ ॥

सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ॥
सा देवि दर्शनादेव ब्रह्महत्यादिहारिणी ॥ ६३-४ ॥

पश्चिमाभिमुखी गङ्गा कालिन्द्या सह सङ्गता ॥
हन्ति कल्पशतं पापं सा माघे देवि दुर्लभा ॥ ६३-५ ॥

अमृतं कथ्यते भद्रे सा वेणी भुवि सङ्गता ॥
यस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ॥ ६३-६ ॥

पृथिव्यां यानि तीर्थानि पुर्यः पुण्यास्तथा सति ॥
स्नातुमायान्ति ता वेण्यां माघे मकरभास्करे ॥ ६३-७ ॥

ब्रह्मविष्णुमहादेवा रुद्रादित्यमरुद्गणाः ॥
गन्धर्वा लोकपालाश्च यक्षकिन्नरगुह्यकाः ॥ ६३-८ ॥

अणिमादिगुणोपेता ये चान्ये तत्त्वदर्शिनः ॥
ब्रह्माणी पार्वती लक्ष्मीः शची मेधाऽदिती रतिः ॥ ६३-९ ॥

सर्वास्ता देवपन्त्यश्च तथानागाङ्गनाः शुभे ॥
घृताची मेनका रम्भाप्युर्वशी च तिलोत्तमा ॥ ६३-१० ॥

गणाश्चाप्सरसां सर्वे पितॄणां च गणास्तथा ॥
स्नातुमायान्ति ते सर्वे माघे वेण्यां विरञ्चिजे ॥ ६३-११ ॥

कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः ॥
सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोषतः ॥ ६३-१२ ॥

भवन्ति शुक्लवर्णानि प्रयागे माघमज्जनात् ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधवः ॥ ६३-१३ ॥

स्नानेनानेन मे देव यथोक्तफलदो भव ॥
इमं मन्त्रं समुच्चार्य स्नायान्मौनं समाश्रितः ॥ ६३-१४ ॥

वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः ॥
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः ॥ ६३-१५ ॥

षष्ट्यब्देन फलं तद्धि मकरस्थे दिवाकरे ॥
बहिः स्नानं तु वाप्यादौ द्वाशाब्दफलं स्मृतम् ॥ ६३-१६ ॥

तडागे द्विगुणं तद्धि नद्यादौ तच्चतुर्गुणम् ॥
दशधा देवरवाते च महानद्यां च तच्छतम् ॥ ६३-१७ ॥

चतुर्गुणशतं तच्च महानद्योस्तु सङ्गमे ॥
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ ॥ ६३-१८ ॥

गङ्गायां स्नानमात्रेण प्रयागे तत्प्रकीर्तितम् ॥
गङ्गां ये चावगाहन्ति माघे मासि सुलोचने ॥ ६३-१९ ॥

चतुर्युगसहस्रं ते न पतन्ति सुरालयात् ॥
शतेन गुणितं माघे सहस्रं विधिनन्दिनि ॥ ६३-२० ॥

निर्दिष्टमृषिभिः स्नानं गङ्गायमुनसङ्गमे ॥
पापौर्घैर्भुवि भारस्य दाहायेमं प्रजापतिः ॥ ६३-२१ ॥

प्रयागं विदधे देवि प्रजानां हितकाम्यया ॥
स्नानस्थानमिदं सम्यक् सितासितजलं किल ॥ ६३-२२ ॥

पापरूपपशूनां हि ब्रह्मणा निर्मितं पुरा ॥
सितासिता तु या धारा सरस्वत्या विदर्भिता ॥ ६३-२३ ॥

तं मार्गं ब्रह्मलोकस्य सृष्टिकर्त्ता ससर्ज वै ॥
ज्ञानदो मानसे माघो न तु मोक्षफलप्रदः ॥ ६३-२४ ॥

हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः ॥
वेदविद्भिर्विनिर्द्दिष्टं इन्द्रलोकप्रदो हि सः ॥
सर्वमासोत्तमो माघो मोक्षदो बदरीवने ॥ ६३-२५ ॥

पापहा दुःखहारी च सर्वकामफलप्रदः ॥
रुद्रलोक प्रदो माघो नार्मदे परिकीर्तितः ॥ ६३-२६ ॥

सारस्वतौघविध्वंसी सर्वलोकसुखप्रदः ॥
विशालफलदो माघो विशालाया प्रकीर्तितः ॥ ६३-२७ ॥

पापेन्धनदवाग्निश्च गर्भवासविनाशनः ॥
विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः ॥ ६३-२८ ॥

सरयूर्गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी ॥
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ॥ ६३-२९ ॥

कावेरी तुङ्गभद्रा च यास्तथान्याः समुद्रगाः ॥
तासु स्नायी नरो याति स्वर्गलोकं विकल्मषः ॥ ६३-३० ॥

नैमिषे विष्णुसारूप्यं पुष्करे ब्रह्मणेंऽतिकम् ॥
आखण्डलस्य लोको हि कुरुक्षेत्रे च माघतः ॥ ६३-३१ ॥

माघो देवह्रदे देवि योगसिद्धिफलप्रदः ॥
प्रभासे मकरादित्ये स्नात्वा रुद्रगणो भवेत् ॥ ६३-३२ ॥

देविकायां देवदेहो नरो भवति माघतः ॥
माघस्नानेन विधिजे गोमत्यां न पुनर्भवः ॥ ६३-३३ ॥

हेमकूटे महाकले ॐकारे ह्यपरे तथा ॥
नीलकण्ठार्बुदे माघो रुद्रलोकप्रदो मतः ॥ ६३-३४ ॥

सर्वासां सरितां देवि सम्पूरो माकरे रवौ ॥
स्नानेन सर्वकामानां प्राप्त्यै ज्ञेयो विचक्षणैः ॥ ६३-३५ ॥

माघस्तु प्राप्यते धन्यैः प्रयागे विधिनन्दिनि ॥
अपुनर्भवदं तत्र सितासितजलं यतः ॥ ६३-३६ ॥

गायन्ति देवाः सततं दिविष्ठा माघः प्रयागे किल नो भविष्यति ॥
स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णु सन्निधौ ॥ ६३-३७ ॥

तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्द्धं विधात्रा तुलया धृतं पुरा ॥
माघः प्रयागश्च तयोर्द्वयोरभून्माघो गरीयांश्चतुराननात्मजे ॥ ६३-३८ ॥

वाताम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसञ्चितैः ॥
योगैश्च संयान्ति नरास्तु यां गतिं स्नानात्प्रयागस्य हि यान्ति तां गतिम् ॥ ६३-३९ ॥

स्नाता हि ये माकरभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे ॥
तेषां गृहद्वारमलङ्करोति भृङ्गावली कुञ्जरकर्णताडिता ॥ ६३-४० ॥

यो राज्ञसूयाख्यसमाध्वरस्य स्नानात्फलं सम्प्रददाति चाखिलम् ॥
पापानि सर्वाणि निहत्य लीलया नूनं प्रयागः स कथं न वर्ण्यते ॥ ६३-४१ ॥

चतुर्वेदिषु यत्पुण्यं सत्यवादिषु चैव हि ॥
स्नात एव तदाप्नोति गङ्गाकालिन्दिसङ्गमे ॥ ६३-४२ ॥

तत्राभिषेकं कुर्वीत सङ्गमे शंसितव्रतः ॥
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ ६३-४३ ॥

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् ॥
प्रवेशादस्य भूमौ तु अश्वमेधः पदे पदे ॥ ६३-४४ ॥

त्रीणि कुण्डानि सुभगे तेषां मध्ये तु जाह्नवी ॥
प्रयागस्य प्रवेशेन पापं नश्यति तत्क्षणात् ॥ ६३-४५ ॥

मासमेकं नरः स्नात्वा प्रयागे नियतेन्द्रियः ॥
मुच्यते सर्वपापेभ्यो यथा दृष्टं स्वयम्भुवा ॥ ६३-४६ ॥

शुचिस्तु प्रयतो भूत्वाऽहिसकः श्रद्धयान्वितः ॥
स्नात्वा मुच्येत पापेभ्यो गच्छेच्च परमं पदम् ॥ ६३-४७ ॥

नैमिषं पुष्करं चैव गोतीर्थँ सिन्धुसागरम् ॥
गया च धेनुकं चैव गङ्गासागरसङ्गमः ॥ ६३-४८ ॥

एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥
दश तीर्थसहस्राणि त्रंशत्कोटयस्तथा पराः ॥ ६३-४९ ॥

प्रयागे संस्थिता नित्यमेधमाना मनीषिणः ॥
त्रीणि यान्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥ ६३-५० ॥

प्रयागाद्धि विनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥ ६३-५१ ॥

यमुना गङ्गाया सार्द्धं सङ्गता लोकपावनी ॥
गाङ्गयमुनयोर्मध्ये पृथिव्यां यत्परं स्मृतम् ॥ ६३-५२ ॥

प्रयागस्य तु तीर्थस्य कलां नार्हन्ति षोडशीम् ॥
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ॥ ६३-५३ ॥

दिविभुव्यतरिक्षं च जाह्नव्या तानि सन्ति च ॥
प्रयागं समधिष्ठाय कम्बलाश्वतरावुभौ ॥ ६३-५४ ॥

भागवत्यथवा चैषा वेदां वेद्या प्रजापतेः ॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तः समास्थिताः ॥ ६३-५५ ॥

प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः ॥
यजन्ति क्रतुभिर्देवास्तथा चक्रधराः सति ॥ ६३-५६ ॥

ततः पुण्यतमो नास्ति त्रिषु लोकेषु सुन्दरि ॥
प्रभावात्सर्वतीर्थभ्यः प्रभवत्यधिकस्तथा ॥ ६३-५७ ॥

तत्र दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् ॥
मुच्यन्ते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ ६३-५८ ॥

ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ॥
ब्रह्मचारी वसन्मासं पितॄन्देवांश्च तर्पयन् ॥ ६३-५९ ॥

ईप्सिताँल्लभते कामान्यत्र तत्राभिसङ्गतः ॥
सितासिते तु यो मज्जेदपि पापशतावृतः ॥ ६३-६० ॥

मकरस्थे रवौ माघे न स भूतस्तु गर्भगः ॥
दुर्जया वैष्णवी माया देवैरपि सुदुस्त्यजा ॥ ६३-६१ ॥

प्रयागे दह्यते सा तु माघे मासि विरञ्चिजे ॥
तेषु तेषु च लोकेषु भुक्त्वा भोगाननेकशः ॥ ६३-६२ ॥

पश्चाच्चक्रिणि लीयन्ते प्रयागे माघमज्जिनः ॥
उपस्पृशति यो माघे मकरार्के सितासिते ॥ ६३-६३ ॥

तस्य पुण्यस्य सङ्ख्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ॥
राजसूयसहस्रस्य वाजपेयशतस्य च ॥
फलं सितासिते माघे स्नातानां भवति ध्रुवम् ॥ ६३-६४ ॥

आकल्पजन्मभिः पापं सञ्चितं मनुजैस्तु यत् ॥
तद्भवेद्भस्मसान्माघे स्नातानां तु सितासिते ॥ ६३-६५ ॥

गङ्गायमुनयोश्चैव सङ्गमो लोकविश्रुतः ॥
स एव कामिकं तीर्थं तत्र स्नानेन भक्तितः ॥ ६३-६६ ॥

यस्य यस्य च यः कामस्तस्य तस्य भवेद्धि सः ॥
भोगकामस्य भोगाः स्युः स्याद्राज्यं राज्यकामिनः ॥ ६३-६७ ॥

स्वर्गः स्यात्स्वर्गकामस्य मोक्षः स्यान्मोक्षकामिनः ॥
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानि च ॥ ६३-६८ ॥

तानि सर्वाणि सेवन्ते प्रयागं मकरे रवौ ॥
हरिद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ ६३-६९ ॥

स्नात्वैव ब्रह्मणो विष्णोः शिवस्य च पुरं व्रजेत् ॥
सितासिते तु यत्स्नानं माघमासे सुलोचने ॥ ६३-७० ॥

न दत्ते पुनरावृत्तिं कल्पकोटिशतैरपि ॥
सत्यवादी जितक्रोधो ह्यहिंसां परमां श्रितः ॥ ६३-७१ ॥

धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥
गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् ॥ ६३-७२ ॥

मनसा चिन्तितान्कामांस्तत्र प्राप्नोति पुष्कलान् ॥
स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे ॥ ६३-७३ ॥

यत्फलं लभते माघे वेण्यां तत्तु दिने दिने ॥
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ६३-७४ ॥

प्रयागे माघमासे तु त्र्यहं स्नातस्य तत्फलम् ॥
योगाभ्यासेन यत्पुण्यं संवत्सरशतत्रये ॥ ६३-७५ ॥

प्रयागे माघमासे तु त्र्यहं स्नानेन यत्फलम् ॥
नाश्वमेधसहस्रेण तत्फलं लभते सति ॥ ६३-७६ ॥

त्र्यहस्नानफलं माघे पुरा काञ्चनमालिनी ॥
राक्षसाय ददौ प्रीत्या तेन मुक्तः स पापकृत् ॥ ६३-७७ ॥

त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः ॥
स्नानेन यदभूत्पुण्यं तेन देवत्वमागता ॥ ६३-७८ ॥

रममाणा तु कैलासे गिरिजायाः प्रिया सखी ॥
जातिस्मरा तथा जाता प्रयागस्य प्रसादतः ॥ ६३-७९ ॥

अवन्तीविषये राजा वासराजोऽभवत्पुरा ॥
नर्मदातीर्थमासाद्य राजसूयं चकार सः ॥ ६३-८० ॥

अश्वैः षोडशभिस्तत्र स्वर्णयूपविराजितैः ॥
स्वर्णभूषणभूषाढ्यै रेजे सोऽपि यथाविधि ॥ ६३-८१ ॥

प्रददौ धान्यराशिं च द्विजेभ्यः पर्वतोपमम् ॥
श्रद्धावान्देवताभक्तो गोप्रदश्च सुवर्णदः ॥ ६३-८२ ॥

ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ॥
कृषीवलोऽधमाचारः सर्वधर्मबहिष्कृतः ॥ ६३-८३ ॥

सीरकर्मसमुद्विग्नो बन्धुभिश्च स वञ्चितः ॥
इतस्ततः परिक्रम्य निर्गतोऽदृष्टपीडितः ॥ ६३-८४ ॥

दैवतो ज्ञानमाश्रित्य प्रयागं समुपागतः ॥
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् ॥ ६३-८५ ॥

अनघः स्नानमात्रेण समभूत्स द्विजोत्तमः ॥
प्रयागाच्चलितस्तस्माद्ययौ यस्मात्समागतः ॥ ६३-८६ ॥

स राजा सोऽपि वै विप्रो विपन्नावेकदा तदा ॥
तयोर्गतिः समा दृष्टा देवराजस्य सन्निधौ ॥ ६३-८७ ॥

तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम् ॥
माला च परिजातस्य नृत्यं गीतं समं तयोः ॥ ६३-८८ ॥

इति दृष्ट्‌वा हि माहात्म्य क्षेत्रस्य कथमुच्यते ॥
माघः सितासिते भद्रे राजसूयसमो न च ॥ ६३-८९ ॥

धनुर्विंशतिविस्तीर्णे सितनीलाम्बुसङ्गमे ॥
माघादपुनरावृत्ती राजसूयात्पुनर्भवेत् ॥ ६३-९० ॥

कम्बलाश्वतरौ नागौ विपुले यमुनातटे ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥ ६३-९१ ॥

तत्र गत्वा च संस्थाने महादेवस्य धीमतः ॥
नरस्तारयते पुंसो दश पूर्वान्दशावरान् ॥ ६३-९२ ॥

कूपं चैव तु तत्रास्ति प्रतिष्ठानेऽति विश्रुतम् ॥
तत्र स्नात्वा पितॄन्देवान्सन्तर्प्य यतमानसः ॥ ६३-९३ ॥

ब्रह्मचारी जितक्रोधस्त्रिरात्रं योऽत्र तिष्ठति ॥
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ६३-९४ ॥

उत्तरेण प्रतिष्टानाद्भागीरथ्याश्च पूर्वतः ॥
हंसप्रतपनं नाम तीर्थं लोकेषु विश्रुतम् ॥ ६३-९५ ॥

अश्वमेधफलं तत्र स्नानमात्रेण लभ्यते ॥
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ ६३-९६ ॥

ततो भोगवतीं गत्वा वासुकेरुत्तरेण च ॥
दशाश्वमेधिकं नाम तत्तीर्थं परमं स्मृतम् ॥ ६३-९७ ॥

तत्र कृत्वाभिषेकं तु वाजिमेधफलं लभेत् ॥
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ॥ ६३-९८ ॥

चतुर्वेदिषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥
अहिंसायां तु यो धर्मो गमनात्तस्य तत्फलम् ॥ ६३-९९ ॥

पायतेश्चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥
ऋणमोचनकं नाम तीर्थं तु परमं स्मृतम् ॥ ६३-१०० ॥

एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते ॥
स्वर्गलोकमवाप्नोति ह्यमरश्च तथा भवेत् ॥ ६३-१०१ ॥

त्रिकालमेकस्नायी चाहारमुक्तिं य आचरेत् ॥
विश्वासघातपापात्तु त्रिभिर्मासैः स शुद्ध्यति ॥ ६३-१०२ ॥

कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ॥ ६३-१०-३ ॥

मकरस्थे रवौ माघे न स्नात्यनुदिते रवौ ॥
कथं पापैः प्रमुच्येत कथं वा त्रिदिवं व्रजेत् ॥ ६३-१०४ ॥

प्रयागे वपनं कुर्याद्गङ्गायां पिण्डपातनम् ॥
दानं दद्यात्कुरुक्षेत्रे वाराणस्यां तनुं त्यजेत् ॥ ६३-१०५ ॥

किं गयापिण्डदानेन काश्यां वा मरणेन किम् ॥
किं कुरुक्षेत्रदानेन प्रयागे मुण्डनं यदि ॥ ६३-१०६ ॥

संवत्सरं द्विमासोनं पुनस्तीर्थं व्रजेद्यदि ॥
मुण्डनं चोपवासं च ततो यत्नेन कारयेत् ॥ ६३-१०७ ॥

प्रयागप्राप्तनारीणां मुण्डनं त्वेवमीरयेत् ॥
सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ॥ ६३-१०८ ॥

केशमूलान्युपाश्रित्य सर्वपापानि देहिनाम् ॥
तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥ ६३-१०९ ॥

अमार्कपातश्रवणेर्युक्ता चेत्पौषमाघयोः ॥
अर्द्धोदयः स विज्ञेयः सूर्यपर्वशताधिकः ॥ ६३-११० ॥

किञ्चिन्न्यूने तु विधिजे महोदय इति स्मृतः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ॥ ६३-१११ ॥

प्रयागे यदि लभ्येत सहस्रार्कग्रहैः समा ॥
अयने कोटिपुण्यं स्याल्लक्षं तु विषुवे फलम् ॥ ६३-११२ ॥

षडशीत्यां सहस्रं तु तथा विष्णुपदीषु च ॥
दानं प्रयागे कर्तव्यं यथाविभवविस्तरम् ॥ ६३-११३ ॥

तेन तीर्थफलं चैव वर्धते विधिनन्दिनि ॥
गङ्गायमुनयोर्मध्ये यस्तु गां वै प्रयच्छति ॥ ६३-११४ ॥

सुवर्णं मणिमुक्तां वा यदि वान्यं प्रतिग्रहम् ॥
पाटलां कपिलां भद्रे यस्तु तत्र प्रयच्छति ॥ ६३-११५ ॥

स्वर्णश्रृङ्गीं रौप्यखुरां चैलकण्ठीं पयस्विनीम् ॥
सवत्सां श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ॥ ६३-११६ ॥

शुक्लां वरधरं शान्तं धर्मज्ञं वेदपारगम् ॥
सा च गौस्तस्य दातव्या गङ्गायमुनसङ्गमे ॥ ६३-११७ ॥

वासांसि च महार्हाणि रत्नानि विविधानि च ॥
यावन्तो रोमकूपाः स्युस्तस्या गोर्वत्सकस्य च ॥ ६२-११८ ॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
यत्रासौ लभते जन्म सा गौस्तत्राभिजायते ॥ ६३-११९ ॥

न च पश्यन्ति नरकं दातारस्तेन कर्मणा ॥
उत्तरांश्च कुरून्प्राप्य मोदन्ते कालमक्षयम् ॥ ६३-१२० ॥

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ॥
पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रतितारयेत् ॥ ६३-१२१ ॥

तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते ॥
दुर्गमे विषमे घोरे महापातकसङ्क्रमे ॥ ६३-१२२ ॥

गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ॥
तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च ॥ ६३-१२३ ॥

निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः ॥
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ॥ ६३-१२४ ॥

विफलं तस्य तत्तीर्थँ यावत्तद्धनमश्नुते ॥
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ६३-१२५ ॥

न स पश्यति घोरं तु नरकं तेन कर्मणा ॥
उत्तरांस्तु कुरून् गत्वा मोदते कालमक्षयम् ॥ ६३-१२६ ॥

पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान् ॥
अधः शिरास्ततो धूममूर्द्धूबाहुः पिबेन्नरः ॥ ६३-१२७ ॥

शतं वर्षसहस्राणां स्वर्गलोके महीयते ॥
परिभ्रष्टस्ततः स्वर्गादग्निहोत्री भवेन्नरः ॥ ६३-१२८ ॥

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥
आ प्रयागात्प्रतिष्ठानान्मत्पुरो वासुकेर्ह्रदात् ॥ ६३-१२९ ॥

कम्बलाश्वतरौ नागौ नागादबहुमूलकात् ॥
एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ॥ ६३-१३० ॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
न वेदवचनाच्चैव न लोकवचनादपि ॥ ६३-१३१ ॥

मतिरुत्क्रमणीया हि प्रयागमरणं प्रति ॥
दशतीर्थसहस्राणि षष्टिकोट्यस्तथा पराः ॥ ६३-१३२ ॥

तत्रैव तेषां सान्निध्यं कीर्तितं विधिनन्दिनि ॥
या गतिर्योगयुक्तस्य सत्पथस्थस्य धीमतः ॥ ६३-१३३ ॥

सा गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे ॥
बाधितो यदि वा दीनः क्रुद्धो वापि भवेन्नरः ॥ ६३-१३४ ॥

गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत् ॥
दीप्तकाञ्चनवर्णाभैर्विमानैः सूर्यकान्तिभिः ॥ ६३-१३५ ॥

गन्धर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ॥
ईप्सिताँल्लभते कामान्वदन्तीति मुनीश्वराः ॥ ६३-१३६ ॥

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ॥ ६३-१३७ ॥

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मात्र चागतः ॥
हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले ॥ ६३-१३८ ॥

तदेवसंस्मरंस्तत्र विष्णुलोकं स गच्छति ॥
वटमूलं समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ६३-१३९ ॥

सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छिति ॥
तत्र ते द्वादशादित्यांस्तपन्ते रुद्रमाश्रिताः ॥ ६३-१४० ॥

निर्गच्छन्ति जगत्सर्वं वटमूले स दह्यते ॥
हरिश्च भगवांस्तत्र प्रजापतिपुरस्कृतः ॥ ६३-१४१ ॥

आस्ते तत्र पुटे देवि पादाङ्गुष्ठं धयञ्छिशुः ॥
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे ॥ ६३-१४२ ॥

परित्यजति यः प्राणाञ्छृणु तस्यापि यत्फलम् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ ६३-१४३ ॥

वसेत्स पितृभिः सार्द्धं स्वर्गलोके विरिञ्चिजे ॥
उर्वशीं च यदा पश्येद्देवलोके सुलोचने ॥ ६३-१४४ ॥

पूज्यते सततं देवऋषिगन्धर्वकिन्नरैः ॥
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा त्विहागतः ॥ ६३-१४५ ॥

उर्वशीसदृशीनां तु कान्तानां लभते शतम् ॥
मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् ॥ ६३-१४६ ॥

दशग्रामसहस्राणां भोक्ता शास्ता च मोहिनि ॥
काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ॥ ६३-१४७ ॥

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥
शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः ॥ ६३-१४८ ॥

एककालं तु भुञ्जानो मासं योगपतिर्भवेत् ॥
सुवर्णालङ्कृतानां तु नारीणां लभते शतम् ॥ ६३-१४९ ॥

पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ॥
धनधान्यसमायुक्तो दाता भवति नित्यशः ॥ ६३-१५० ॥

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थँ स्मरते पुनः ॥
कोटितीर्थँ समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ६३-१५१ ॥

कोटिवर्षसहस्रान्तं स्वर्गलोके महीयते ॥
ततः स्वर्गादिहागत्य क्षीणकर्मा नरोत्तमः ॥ ६३-१५२ ॥

सुवर्णमणिमुक्ताग्रे कुले जायेत रूपवान् ॥
अकामो वा सकामो वा गङ्गायां यो विपद्यते ॥ ६३-१५३ ॥

शक्रस्य लभते स्वर्गं नरकं तु न पश्यति ॥
हंससारसयुक्तेन विमानेन स गच्छति ॥ ६३-१५४ ॥

अप्सरोगणसङ्कीर्णे सुप्तोऽसौ प्रतिबुध्यते ॥
ततः स्वर्गादिहायातः क्षीणकर्मा विरञ्चिजे ॥ ६३-१५५ ॥

योगिनां श्रीमतां चापि स्वेच्छया लभते जनिम् ॥
गङ्गायमुनयोर्मध्ये करीषाग्निं तु धारयेत् ॥ ६३-१५६ ॥

अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥
यावन्ति लोमकूपानि तस्य गात्रे तु धीमतः ॥ ६३-१५७ ॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ ६३-१५८ ॥

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥
यस्तु देहं निकृत्त्य स्वं शकुनिभ्यः प्रयच्छति ॥ ६३-१५९ ॥

स वर्षशतसाहस्रं सोमलोके महीयते ॥
ततस्तस्मादिहागत्य राजा भवति धार्मिकः ॥ ६३-१६० ॥

गुणवान्रूपसम्पन्नो विद्यावान्प्रियवाक्छुचिः ॥
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं पुनराव्रजेत् ॥ ६३-१६१ ॥

पञ्चयोजनविस्तीर्णे प्रयागस्य तु मण्डले ॥
विपन्नो यत्र कुत्राप्यनाशकं व्रतमास्थितः ॥ ६३-१६२ ॥

व्यतीतान्पुरुषान्सप्त भाविनस्तु चतुर्दश ॥
नरस्तारयते सर्वानात्मानं च समुद्धरेत् ॥ ६३-१६३ ॥

अग्नितीर्थमिति ख्यातं दक्षिणे यमुनातटे ॥
पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ॥ ६३-१६४ ॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
यमुनोत्तरकूले तु पापघ्नानि बहून्यपि ॥ ६३-१६५ ॥

तीर्थानि सन्ति विधिजे सेवितानि मुनीश्वरैः ॥
तेषु स्नाता दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ६३-१६६ ॥

गङ्गा च यमुना चैव उभे तुल्यफले स्मृते ॥
केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥ ६३-१६७ ॥

यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥
तेन दत्तेन देवेशि योगो लभ्येत वा न वा ॥ ६३-१६८ ॥

प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ ६३-१६९ ॥

प्रयागं स्मरमाणोऽपि यस्तु प्राणान्परित्यजेत् ॥
ब्रह्मलोकमवाप्नोति मही यत्र हिरण्मयी ॥ ६३-१७० ॥

सर्वकामफला वृक्षास्तिष्ठन्ति ऋषयो गताः ॥
स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ॥ ६३-१७१ ॥

क्रीड्यते सिद्धगन्धर्वैः पूज्यते त्रिदशैस्तथा ॥
ततः पुनरिहायातो जम्बूद्वीपपतिर्भवेत् ॥ ६३-१७२ ॥

धर्मात्मा गुणसम्पन्नस्तत्तीर्थँ लभते पुनः ॥
एतत्ते सर्वमाख्यातं माहात्म्यं च प्रयागजम् ॥ ६३-१७३ ॥

सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ॥ ६३-१७४ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे बृहदुपाख्याने वसुमोहिनीसंवादे प्रयागमाहात्म्ये त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
इति प्रयागमाहात्म्यं समाप्तम् ॥