०६१

वसुरुवाच ॥
एवं तदा विधिसुते कृष्णं रामेण सङ्गतम् ॥
सुभद्रां च महाभागाः संस्तुवन्ति मुदान्विताः ॥ ६१-१ ॥

देवो ऊचुः ॥
जय जय लोकपाल जय पद्मनाभ भूधरणा ॥
जय जय चादिदेव बहुकारणा ॥ ६१-२ ॥

जय जय वासुदेव जय सच्चरण सत्करण ॥
जय जय दिव्यमीन जयत्रिदशवर ॥ ६१-३ ॥

जय जय जलधिशयन जय जय योगेश जय देवधरा ॥
जय जय विश्वमूर्ते जय चक्रधरा ॥ ६१-४ ॥

जय जय भूतनाथ जय श्रीनिवास जय जय योगिवर ॥
जय जय सूर्यनेत्र जय देव वराह ॥ ६१-५ ॥

जय जय कैटभारे जय जय वेदवर ॥
जय जय कूर्मरूप जय यज्ञवर ॥ ६१-६ ॥

जय जय कमलनाभ जय शैलधर ॥
जय जय योगेश जय वेगधर ॥ ६१-७ ॥

जय जय विश्वमूर्ते जय चक्रधर ॥
जय जय भूतनाथ जय धरणीधर ॥ ६१-८ ॥

जय जय शेषशायिञ्जय पीतवास ॥
जय सोमकान्त जय योगवास जय जय ॥ ६१-९ ॥

दहनचक्र जय धर्मवास जय जय ॥
गुणनिधान जय श्रीनिवास जय जय ॥ ६१-१० ॥

गरुडासन जय सुखनिवास जय जय ॥
जय जय धर्मकान्त जय जय मतिनिवास ॥ ६१-११ ॥

जय जय गहनगेहनिवास ॥
जय जय योगिगम्य जय मखनिवास ॥ ६१-१२ ॥

जय जय वेदवेद्य जय शान्तिकर ॥
जय जय योकिचिन्त्य जय पुष्टिकर ॥ ६१-१३ ॥

जय जय ज्ञानमूर्ते जय कमलाकर ॥
जय जय भाववेद्य जय मुक्तिकर ॥ ६१-१४ ॥

जय विमलदेह जय जय सत्त्वनिलय ॥
जय जय गुणसमूह जय जय यज्ञकर ॥ ६१-१५ ॥

जय जय गुणविहीन जय जय मोक्षकर ॥
जय जय भूहिरण्य जय जय कान्तियुत ॥ ६१-१६ ॥

जय लोकशरण जय जय लक्ष्मीपते ॥
जय पङ्कजाक्ष जय जय सृष्टिकर ॥ ६१-१७ ॥

जय योगयुत जयातसीकुसुमश्यामदेह ॥
जय जय समुद्राविष्टदेह जय लक्ष्मीपङ्कजभोगदेह ॥ ६१-१८ ॥

जय जय भक्तिभावन लोकगेय ॥
जय लोककान्त जय परमशान्त ॥ ६१-१९ ॥

जय जय परमसार जयचक्रधर ॥
जय भोगियुत जय नीलाम्बर ॥ ६१-२० ॥

जय साङ्ख्यनुत जय कलुषहर ॥
जय कृष्ण जगन्नाथ जय सङ्कर्षणानुज ॥ ६१-२१ ॥

जय जय पद्मपलाशाक्ष जय वाञ्छितफलप्रद ॥
जय मालावृतोरस्क जय चक्रगदाधर ॥ ६१-२२ ॥

जय पद्मालयाकान्त जय विष्णो नमोऽस्तु ते ॥
एवं स्तुत्वा तदा देवाः शक्राद्या दृष्टमानसाः ॥ ६१-२३ ॥

सिद्धचारणगन्धर्वा ये चान्ये स्वर्गवासिनः ॥
दृष्ट्वा स्तुत्वा नमस्कृत्य तद्गतेनान्तरात्मना ॥ ६१-२४ ॥

कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥
कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् ॥ ६१-२५ ॥

तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥
कन्याशतप्रदानेन यत्फलं समुदाहृतम् ॥ ६१-२६ ॥

तत्फलं कृष्णमालोक्य मञ्चस्थँ लभते नरः ॥
शतनिष्कसुवर्णेन भूमिदानेन यत्फलम् ॥ ६१-२७ ॥

तत्फलं चान्नदानेन सर्वातिथ्येन यत्फलम् ॥
वृषोत्सर्गेण विधिवद् ग्रीष्मे तोयप्रदानतः ॥ ६१-२८ ॥

तिलधेनुप्रदानेन गजाश्वरथदानतः ॥
चान्द्रायणेन चीर्णेन तथा मासोपवासतः ॥ ६१-२९ ॥

यत्फलं सर्वतीर्थेषु व्रतैर्दानैश्च यत्फलम् ॥
ससुभद्रौ रामकृष्णौ तल्लभेद्वीक्ष्यमञ्चगौ ॥ ६१-३० ॥

तस्मान्नरोऽथवा नारी पश्येत्तं पुरुषोत्तमम् ॥
स्नानशेषेण कृष्णस्य तोयेन यदि मोहिनि ॥ ६१-३१ ॥

वन्ध्या मृतप्रजा वापि दुर्भगाग्रहपीडिताः ॥
राक्षसाद्यैर्गुहीता वा तथा रोगैश्च संहताः ॥ ६१-३२ ॥

सद्यस्ताः शुद्धिमायान्ति विधिना ह्यभिषेचिताः ॥
प्राप्नुंवितीप्सितान्कामान्यान्यान्वाञ्छन्ति सुप्रभे ॥ ६१-३३ ॥

पुण्यानि यानि तोयानि सन्त्यन्यानि धरातले ॥
तानि स्नातावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ६१-३४ ॥

तस्मात्स्नानावशेषेण जलेन जलशायिनः ॥
अभ्युक्षेत्सर्वगात्राणि सर्वकामप्रदेन च ॥ ६१-३५ ॥

स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ॥
ब्रह्महत्यादिभिः पापेर्मुच्यन्ते ते न संशयः ॥ ६१-३६ ॥

शास्त्रेषु यत्कलं प्रोक्तं त्रिः प्रदक्षिणया भुवः ॥
दृष्ट्वा नरो लभेत्कृष्णं तत्फल दक्षिणामुखम् ॥ ६१-३७ ॥

तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहतम् ॥
दृष्ट्वा यान्तं लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६१-३८ ॥

गङ्गाद्वारे च कुब्जाम्ने कुरुक्षेत्रेऽर्कपर्वणि ॥
पुष्करादिषु चान्येषु यत्फलं स्नानतः स्मृतम् ॥ ६१-३९ ॥

यत्फलं दक्षिणास्यं तु कृष्णं यान्तं निरीक्ष्य च ॥
अत किं बहुनोक्तेन यत्फलं पुण्यकर्मणः ॥ ६१-४० ॥

वेदशास्त्रपुराणेषु भारते संहितादिषु ॥
तत्फलं वीक्ष्य दक्षास्यौ सुभद्रौ बलकेशवौ ॥ ६१-४१ ॥

गुण्डिचामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ॥
सभद्रं सबलं कृष्णं ते यान्ति भवनं हरेः ॥ ६१-४२ ॥

गुण्डिचायानसमये फाल्गुन्यां विषुवे तथा ॥
सकृद्यात्रां नरः कृत्वा विष्णुलोकं प्रगच्छति ॥ ६१-४३ ॥

यावतीः कुरुते मर्त्त्यो यात्राः श्रीपुरुषोत्तमे ॥
तावत्कल्पं विष्णुलोके वसेदिति विनिश्चयः ॥ ६१-४४ ॥

यात्रा द्वादश सम्पूर्णा यदा स्युर्विधिनन्दिनि ॥
तदा प्रतिष्ठां कुर्वीत विधिना पापनाशिनि ॥ ६१-४५ ॥

ज्येष्ठमासि सिते पक्षे ह्येकादश्यां समाहितः ॥
गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ६१-४६ ॥

आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ॥
ततः स्नानं प्रकुर्वीत विधिबोधितवर्त्मना ॥ ६१-४७ ॥

स्नात्वा सम्यक्ततो देवानृषींश्चापि पितॄन्स्वकान् ॥
सन्तर्पयेत्तथान्यांश्च नामगोत्रोक्तिपूर्वकम् ॥ ६१-४८ ॥

उत्तीर्य वाससी धौते निर्मले परिधाय च ॥
उपस्पृश्य विधानेन तथोपकस्थाय भास्करम् ॥ ६१-४९ ॥

वेदमातरमावर्त्य पुण्यामष्टोत्तरं शतम् ॥
सौरमन्त्रांस्तथा चान्यांस्त्रिः परीत्य नमेद्रविम् ॥ ६१-५० ॥

वेदोक्तं त्रिषु वर्णेषु स्नानं जप्यमुदाहृतम् ॥ ६१-५१ ॥

स्त्रीशूद्रयोर्वरारोहे वेदोक्तविधिवर्जितम् ॥
ततो व्रजेन्मन्दिरस्थं भक्त्या श्रीपुरुषोत्तमम् ॥ ६१-५२ ॥

प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥
घृतेन स्नापयेद्देवं क्षीरेण तदनन्तरम् ॥ ६१-५३ ॥

मधुगन्धोदकेनापि तीर्थचन्दनवारिणा ॥
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ॥ ६१-५४ ॥

चन्दनागुरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥
पूजयेत्परया भक्त्या पद्मैश्च पुरषोत्तमम् ॥ ६१-५५ ॥

सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ॥
धूपं चागुरुसंयुक्तं देहे देवस्य चाग्रतः ॥ ६१-५६ ॥

गुग्गुलं च सुनिष्पूतं दहेदूघृतसमन्वितम् ॥
दीपं प्रज्वालयेद्भक्त्या यथाशक्ति घृतेन वै ॥ ६१-५७ ॥

अन्याँश्च दीपकान्दद्याद्द्वादर्शैव समाहितः ॥
गोघृतेन तु देवेशि तिलतैलेन वा पुनः ॥ ६१-५८ ॥

नैवेद्यं पायसा पूपशष्कुलीवेटकानि च ॥
मोदकं फाणिकं चान्यत्फलानि च निवेदयेत् ॥ ६१-५९ ॥

एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् ॥
ॐ नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥ ६१-६० ॥

ततः प्रसादयेद्देवं दण्डवत्प्रणिपत्य चत ॥
ततोऽचर्येद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ॥ ६१-६१ ॥

नानयोरन्तरं यस्माद्विद्यते विधिर्नन्दिनि ॥
देवस्योपरि कुर्वीत मण्डपं सुसमाहितः ॥ ६१-६२ ॥

नानापुष्पैः सुविशदं विचित्रं मण्डलं पुरः ॥
कृत्वावधारणं पश्चाज्जागरं कारयेन्निशि ॥ ६२-६३ ॥

कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥
ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः ॥ ६१-६४ ॥

ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥
निमन्त्रयेद्व्रतस्नातान्ब्रह्मणान्वेदपारगान् ॥ ६१-६५ ॥

इतिहासपुराणज्ञाञ्छो त्रियान्संयतेन्द्रियान् ॥
स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥ ६१-६६ ॥

स्नापयेत्पूर्ववद्भक्त्या तत्रस्थं पुरुषोत्तमम् ॥
गन्धैः पुष्पैः स्तूपहारैर्नैवेर्द्यैदैर्पिकैस्तथा ॥ ६१-६७ ॥

उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥
जाप्यस्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः ॥ ६१-६८ ॥

सम्पूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः ॥
द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च ॥ ६१-६९ ॥

छत्रोपानद्युगं चार्प्य कांस्यपात्रं च भक्तितः ॥
ततस्तान्भोजयेद्विप्रान्भोज्यम्म पायसपूर्वकम् ॥ ६१-७० ॥

पक्वान्नं भक्ष्यभोज्यं च सगुडं शर्करान्वितम् ॥
ततो भुक्त्वा सुसन्तृप्तान्ब्राह्मणान्सुस्थमानसान् ॥ ६१-७१ ॥

द्वादशैवोदकुम्भांश्च ग्राहयेत्तान्समोदकान् ॥
दक्षिणां च यथाशक्ति विष्णुतुल्यं विरिञ्चिजे ॥ ६१-७२ ॥

सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चन्यैर्वरैर्बुधः ॥
सम्पूज्य तान्नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ ६१-७३ ॥

सर्वव्यीपी जगन्नाथः शङ्खचक्रगदाधरः ॥
अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ६१-७४ ॥

इत्युच्चार्य ततो विप्रांस्त्रिः परिक्रम्य सादरम् ॥
प्रणम्य शिरसा भक्त्या साचार्यांस्तान्विसर्जयेत् ॥ ६१-७५ ॥

ततस्तान्ब्राह्मणान्भक्त्या चासीमान्तमनुव्रजेत् ॥
अनुव्रज्य तु तान्विप्रान्नमस्कृत्य निवर्त्य च ॥ ६१-७६ ॥

बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीतवाग्यतः ॥
एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् ॥ ६१-७७ ॥

अश्वमेधसहस्रस्य राजसूयशतस्य च ॥
अतीतं शतमुद्धृत्य पुरुषाणां नरोत्तमः ॥ ६१-७८ ॥

भविष्यच्च शतं देवि दिव्यरूपधरोऽव्ययः ॥
सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः ॥ ६१-७९ ॥

सर्वकामसमृद्धात्मा गुणरूपवयोऽन्वितः ॥
स्तूयमानोऽथ गन्धर्वैरप्सरोभिः समन्ततः ॥ ६१-८० ॥

विमानेनार्कवर्णेन कामगेन स्थिरेण च ॥
पताकाध्वजयुक्तेन शतसूर्यप्रभेण च ॥ ६१-८१ ॥

उद्योतयन्दिशः सर्वा आकाशे विगतक्लमः ॥
युवा महाबलो धीमान्विष्णुलोकं स गच्छति ॥ ६१-८२ ॥

तत्र कल्पशतं यावद्भुङ्कते भोगान्यथेप्सितान् ॥
स्तुतो मुनिवरैर्देवि तिष्ठेश्च विगतज्वरः ॥ ६१-८३ ॥

यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥
तथाऽसौ मुदितो देवि धृत्वा रूपं चतुर्भुजम् ॥ ६१-८४ ॥

भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा सुचिरं सति ॥
तदन्ते ब्रह्मसदनमायात्यखिलकामदम् ॥ ६१-८५ ॥

सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः ॥
कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ॥ ६१-८६ ॥

रुद्रलोकं समायाति मुखदं सेवितं सुरैः ॥
सिद्धविद्याधरै र्यक्षैर्भूषितं दैत्यदानवैः ॥ ६१-८७ ॥

अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥
तदन्ते याति गोलोकं सर्वभोगसमन्वितम् ॥ ६१-८८ ॥

सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥
तत्र सप्ततिकल्पं तु भुक्त्वा भोगानभीप्सितान् ॥ ६१-८९ ॥

पश्चादायाति वै लोकं प्राजापत्यमनुत्तमम् ॥
षष्टिकल्पं सुखं तत्र भुक्त्वा नानाविधं मुदा ॥ ६१-९० ॥

तदन्ते शक्रभवनं नानाश्चर्यं समाव्रजेत् ॥
आगत्य तत्र पञ्चाशत्कल्पं भुक्त्वा सुखं नरः ॥ ६१-९१ ॥

प्रपद्यतेऽमरगृहान्विमानैः समलङ्कृतान् ॥
चत्वारिंशत्कत्ल्पकालं भोगान्भुक्त्वा सुदुर्लभान् ॥ ६१-९२ ॥

नाक्षत्रं लोकमायाति नानासौख्य समन्वितम् ॥
तत्र भुक्त्वा वरान्भोगांस्त्रिंशत्कल्पं यथेप्सितान् ॥ ६१-९३ ॥

तस्माद्गच्छति तं लोकं शशाङ्कस्य विरिञ्चिजे ॥
यत्र तिष्ठति सोमोऽसौ सर्वदेवैरलङ्कृतः ॥ ६१-९४ ॥

तत्र विंशतिकल्पं तु भुक्त्वा भोगं सुदुर्लभम् ॥
आदित्यस्य ततो लोकमायाति सुरपूजितम् ॥ ६१-९५ ॥

तत्र भुक्त्वा शुभान्भोगन्दशकल्पं सुनिर्वृतः ॥
तस्मादायाति भवनं गन्धर्वाणां सुदुर्लभम् ॥ ६१-९६ ॥

तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम् ॥
भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ६१-९७ ॥

चक्रवर्ती महावीर्यो गुणैः सर्वैरलङ्कृतः ॥
कृत्वा राज्यं तु धर्मेण यज्ञैरिष्ट्वा सदक्षिणैः ॥ ६१-९८ ॥

तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् ॥
तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ६१-९९ ॥

तस्मात्पुनरिहायातो जायते योगिनां कुले ॥ ६१-१०० ॥

प्रवरे वैष्णवे भद्रे दुर्लभे साधुसम्मते ॥
चतुर्वेदी विप्रवरो ब्रह्मयज्ञपरः सति ॥ ६१-१०१ ॥

वैष्णवं योगमासाद्य कैवल्यं मोक्षमाप्नुयात् ॥
एवं यात्राफलं तुभ्यं प्रोक्तं श्रीपुरुषोत्तमे ॥ ६१-१०२ ॥

भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छसि ॥ ६१-१०३ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तमक्षेत्रमाहात्म्ये पुरुषोत्तमक्षेत्रयात्रा फलवर्णनं
नामैकषष्टितमोऽध्यायः ॥ ६१ ॥