वसुरुवाच ॥
ततो गच्छेद्विधिसुते तीर्थँ यज्ञाङ्गसम्भवम् ॥
इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६०-१ ॥
तत्र गत्वा शुचिर्विद्वानाचम्य मनसा हरिम् ॥
ध्यात्वोपस्थाय च विभुं मन्त्रमेनमुदीरयेत् ॥ ६०-२ ॥
“अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन ॥
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते” ॥ ६०-३ ॥
एवमुच्चार्य विधिवत्स्नात्वा देवान् ऋषीन्पितॄन् ॥
तोलोदकेन वान्यांश्च सन्तर्प्याचम्य वाग्यतः ॥ ६०-४ ॥
दत्वा पितॄणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् ॥
दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः ॥ ६०-५ ॥
सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत् ॥
कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६०-६ ॥
भुक्त्वा तत्र वरान्भोगान्यावच्चन्द्रार्कतारकम् ॥
च्युतस्तस्मादिहायातो मोक्षं च लभते ध्रुवम् ॥ ६०-७ ॥
एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः ॥
ज्येष्ठशुक्ले पञ्चदश्यां यः पश्येत्पुरुषोत्तमम् ॥ ६०-८ ॥
स पूर्वोक्तफलं प्राप्य क्रीडित्वा चाच्युतालये ॥
प्रयाति परमं स्थानं यस्मान्नावर्तते पुनः ॥ ६०-९ ॥
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ ६०-१० ॥
नाना नद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे ॥
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ ६०-११ ॥
स्नानदानादिकं यस्माद्देवताप्रेक्षणे सति ॥
नृभिर्यत्क्रियते तत्र तत्सर्वं चाक्षयं भवेत् ॥ ६०-१२ ॥
ज्येष्ठमासे तु दशमी शुक्लपक्षस्य मोहिनि ॥
हरते दश पापानि तस्माद्दशहरा स्मृता ॥ ६०-१३ ॥
यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां च सुव्रतः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ ६०-१४ ॥
नरो दोलागप्तं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ॥
फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ ६०-१५ ॥
विषुवे दिवसे प्राप्ते पञ्चतीर्थविधानतः ॥
दृष्ट्वा सकर्षणं कृष्णां सुभद्रां च सुलोचजने ॥ ६०-१६ ॥
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ ६०-१७ ॥
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् ॥
वैशाखस्य सिते पक्षे स यात्यच्युत मन्दिरम् ॥ ६०-१८ ॥
यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः ॥
प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥ ६०-१९ ॥
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च मोहिनि ॥
नरो द्वादशयात्राणां फलं प्राप्नोति चाधिकम् ॥ ६०-२० ॥
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये ॥
गङ्गाद्वारे च कुब्जाम्नगङ्गासागर सङ्गमे ॥ ६०-२१ ॥
कोकामुखे शूकरे च मथुरायां मरुस्थले ॥
शालग्रामे वायुतीर्थे मन्दरं सिन्धुसागरे ॥ ६०-२२ ॥
पिण्डारके चित्रकूटे प्रभासे कनखले तथा ॥
शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ ६०-२३ ॥
लोहकूटे चाश्वतीर्थे सर्वपापप्रमोचने ॥
कर्द्दमाले कोटितीर्थे तथा चामरकण्टके ॥ ६०-२४ ॥
लोलाकं जम्बुमार्गे च सोमतीर्थं पृथूदके ॥
उत्पलावर्तके चैव पृथुतुङ्गे सकुब्जके ॥ ६०-२५ ॥
एकाम्रके च केदारे काश्यां वा विरजे सति ॥
कालङ्करे च गोकर्णे श्रीशैले गन्धमादने ॥ ६०-२६ ॥
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमाह्वये ॥
सह्ये च शुक्तिमति च गोमन्ते चार्बुदे तथा ॥ ६०-२७ ॥
गङ्गायां च महाभागे यत्पुण्यं यामुनेषु च ॥
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ ६०-२८ ॥
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा ॥
तापी पयोष्णी कावेरी शिप्रा चर्मण्वती तथा ॥ ६०-२९ ॥
वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा ॥
ऋषिकुल्या मरुद्दृधा विपाशा च दृषद्वती ॥ ६०-३० ॥
सरयूर्नाकगङ्गा च गण्डकी च महानदी ॥
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ ६०-३१ ॥
महानदी वैतरणी याश्चान्या नानुकीर्तिताः ॥
तास्सर्वा न समाः प्रोक्ताः कृष्णसन्दर्शनस्य च ॥ ६०-३२ ॥
यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे ॥
तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः ॥ ६०-३३ ॥
तस्मात्सर्व प्रयत्नेन गन्तव्यं पुरुषोत्तमम् ॥
महाज्यैष्ठ्यां विधिसुते सर्वकामफलेप्सुभिः ॥ ६०-३४ ॥
दृष्ट्वा रामं महाज्यैष्ठ्यां कृष्णं चापि सुभद्रया ॥
विष्णुलोकं नरोयाति समुद्धृत्य कुलं शतम् ॥ ६०-३५ ॥
भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥
पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ॥ ६०-३६ ॥
स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः ॥
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६०-३७ ॥
मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चेन्द्रदैवते ॥
पौर्णमास्यां तदा स्नानं प्रशस्तं सागराम्भसि ॥ ६०-३८ ॥
सर्वतीर्थमयः कूपस्तदास्ते सजलः शुचिः ॥
तथा भोगवती तत्र प्रत्यक्षा भवति ध्रुवम् ॥ ६०-३९ ॥
तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमादिकलशैर्जलम् ॥
कृष्णरामाभिषेकार्थं सुभद्रायाश्च मोहिनि ॥ ६०-४० ॥
कृत्वा सुशोभनं मञ्चं पताकाभिरलङ्कृतम् ॥
सुदृढं सुखसञ्चारं वस्त्रैः पुष्पैरलङ्कृतम् ॥ ६०-४१ ॥
विस्तीर्णं धूपित धूपैः स्नानार्थँ रामकृष्णयोः ॥
पीतवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ६०-४२ ॥
तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं सति ॥
मञ्चे संस्थाप्य भद्रां च जयमङ्गलनिःस्वनैः ॥ ६०-४३ ॥
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मोहिनि ॥
अनेकशतसाहस्रैर्वन्तं स्त्रीपुरुषैस्तथा ॥ ६०-४४ ॥
गृहस्थाः स्त्रातकाश्चैव यतयोब्रह्मचारिः ॥
स्नापयन्ति तदा कृष्णं मञ्चस्थं सहसालायुधम् ॥ ६०-४५ ॥
तथा समस्ततीर्थानि पूर्वोक्तानि च सुन्दरि ॥
मोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक् पृथक् ॥ ६०-४६ ॥
पश्चात्पटहसङ्घोषैर्भेरीमुरजनिः स्वनैः ॥
काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ ६०-४७ ॥
अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविमिश्रितैः ॥
स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दमैर्नोरमैः ॥ ६०-४८ ॥
जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः ॥
श्रूयते सुमहाञ्छब्दः सागरस्येव गर्जतः ॥ ६०-४९ ॥
मुनीनां वेदघोषैश्च मन्त्रघोषैस्तथापरैः ॥
नानास्तोत्ररवैः पुण्यैः सामगानोपबृंहितैः ॥ ६०-५० ॥
श्यामावदातवेश्याभिः पीतरक्तांशुकैस्तथा ॥
चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ ६०-५१ ॥
यक्षविद्याघरैः सिद्धैर्देवगन्धर्वचारणैः ॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ॥ ६०-५२ ॥
लोकपालास्तथान्ये च स्तुवन्ति पुरुषोत्तमम् ॥
नमस्ते देवदेवेश पुराणपुरुषोत्तम ॥ ६०-५३ ॥
सर्गस्थित्यन्तकृद्देव लोकनाथ जगत्पते ॥
त्रैलोक्यशरणं देवं ब्रह्मण्यं मोक्षकारणम् ॥ ६०-५४ ॥
तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ॥ ६०-५५ ॥
सुभद्रां चापि विधिजे तदाकाशे व्यवस्थिताः ॥
गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा ॥ ६०-५६ ॥
देवतूर्याणि वाद्यन्ते वाता वान्ति सुशीतलाः ॥
पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः ॥ ६०-५७ ॥
जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥
शक्राद्या विबुधाः सर्वे ऋषयः पितरस्तथा ॥ ६०-५८ ॥
प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥
ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् ॥ ६०-५९ ॥
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥
इन्द्र विष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा ॥ ६०-६० ॥
धाता चैव विधाता च तथा चैवानिलानलौ ॥
पूषा भगोऽर्यमा त्वष्टा विवस्वानंशुमांस्तथा ॥ ६०-६१ ॥
रूद्राश्विसहितो धीमान्मित्रेण वरुणेन च ॥
रुद्दैर्वसुभिरादित्यैर्वालखिल्यैर्मरीचिजैः ॥ ६०-६२ ॥
भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासु निष्ठितैः ॥
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ ६०-६३ ॥
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥
ऋतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ ६०-६४ ॥
ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः ॥
मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥ ६०-६५ ॥
सुभद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ॥
पृथिवीद्यौर्विशश्चैव पादपाश्च द्विजोत्तमाः ॥ ६०-६६ ॥
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती ॥
उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ ६०-६७ ॥
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ॥
श्रेष्ठो गिरीणां हिमवान्नागराजश्च वामनः ॥
पारियात्रश्च विन्ध्यश्च मेरुश्चानेक श्रृङ्गवान् ॥ ६०-६८ ॥
ऐशवतः सानुचरः कलाः काष्ठास्तथैव च ॥
मासार्द्धमासा ऋतवस्तथा रात्र्यहनी समाः ॥ ६०-६९ ॥
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वामनः ॥
अरुणो गरुडश्चैव लताश्चौषधिभिः सह ॥ ६०-७० ॥
घर्मश्च भगवान्देवः समागच्छन्ति सर्वतः ॥
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ ६०-७१ ॥
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ॥
ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥ ६०-७२ ॥
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैस्तथा ॥
सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥ ६०-७३ ॥
तोयेनाकाशगङ्गायाः कृष्णं रामेण सङ्गतम् ॥
सपुष्पैः कुम्भसलिलैः स्नापयन्त्यम्बरे स्थिताः ॥ ६०-७४ ॥
सञ्चरन्ति विमानानि देवानामम्बरे तथा ॥
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६०-७५ ॥
दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः ॥
गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६०-७६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्येऽभिषेको नाम षष्टितमोऽध्यायः ॥ ६० ॥