०५९

वसुरुवाच ॥
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥
ज्योतीरूपो महाभागे कृष्णस्तल्लक्षणं श्रृणु ॥ ५९-१ ॥

गोलोके स विभुर्नित्यं ज्योतिरभ्यन्तरे स्थितः ॥
एक एव परं ब्रह्म दृश्यादृष्यस्वरूपधृक् ॥ ५९-२ ॥

तस्मिँल्लोके तु गावो हि गोपा गोप्यश्च मोहिनि ॥
वृन्दावनं पूर्वतश्च शतश्रृङ्गस्तथा सरित् ॥ ५९-३ ॥

विरजा नाम वृक्षाश्च पक्षिणश्च पृथग्विधाः ॥
यावत्कालं तु प्रकृतिर्जागर्ति विधिनन्दिनि ॥ ५९-४ ॥

तावत्कालं तु गोलोके दृश्य एव विभुः स्थितः ॥
लये सुप्ता गवाद्यास्तु न जानन्ति विभुं परम् ॥ ५९-५ ॥

ज्योतिःसमूहान्तरतः कमनीयवपुर्द्धरः ॥
किशोरो जलदश्यामः पीतकौशाम्बरावृतः ॥ ५९-६ ॥

द्विभुजो मुरलीहस्तः किरूटादिविभूषितः ॥
आस्ते कैवल्यनाथस्तु राधावक्षस्थलोज्ज्वलः ॥ ५९-७ ॥

प्राणाधिकप्रियतमा सा राधाराधितो यया ॥
सुवर्णवर्णा देवी सा चिद्रूपा प्रकृतेः परा ॥ ५९-८ ॥

तयोर्देहस्थयोर्नास्ति भेदो नित्यस्वरूपयोः ॥
धावल्यदुग्धयोर्यद्वत्पृथिवीगन्धयोर्यथा ॥ ५९-९ ॥

तत्कारणं कारणानां निर्द्देष्टुं नैव शक्यते ॥
वेदानिर्वचनीयं यत्तद्वक्तुं नैव शक्यते ॥ ५९-१० ॥

ज्योतिरन्तरतः प्रोक्तं यद्रूपं श्यामसुन्दरम् ॥
शिवेन दृष्टं तद्रूपं कदाचिद्ध्यानगोचरम् ॥ ५९-११ ॥

ततः प्रभृति जानन्ति गोलोकाख्यानमीप्सितम् ॥
नारदाद्या विधिसुते सनकाद्याश्च योगिनः ॥ ५९-१२ ॥

श्रुतं ध्यायन्ति तं सर्वे न तैर्दृष्टं कदाचन ॥
साक्षाद्द्रष्टुं तु तपते शिवोऽद्यापि सनातनः ॥ ५९-१३ ॥

नैव पश्यति तद्रूपं ध्यायति ध्यानगोचरम् ॥
कदाचित्क्रीडतोर्देवि राधामाधवयोर्वपुः ॥ ५९-१४ ॥

द्विधाभूतमभूत्तत्र वामाङ्गं तु चतुर्भुजम् ॥
समानरूपावयवं समानाम्बरभूषणम् ॥ ५९-१५ ॥

तद्वद्राधास्वरूपं च द्विधारूपमभूत्सति ॥
ताभ्यां दृष्टं तत्स्वरूपं साक्षात्तावपि तत्समौ ॥ ५९-१६ ॥

चतुर्भुजं तु यद्रूपं लक्ष्मीकान्तं मनोहरम् ॥
तद्दृष्टं तु शिवाद्यैश्च भक्तवृन्दैरनेकशः ॥ ५९-१७ ॥

सकृत्तु ब्रह्मणा दृष्टं देवि रूपं चतुर्भुजम् ॥
सृष्टिकार्यप्रमुग्धेन दर्शितं कृपया स्वयम् ॥ ५९-१८ ॥

लक्ष्म्या सनात्कुमाराय वर्णितं विधिनन्दिनि ॥
विष्वक्सेनाय तूद्दिष्टं स्वरूपं तत्त्वमूर्तये ॥ ५९-१९ ॥

नारायणेन विधिजे ततो ध्यायन्ति सर्वशः ॥
धर्मपुत्रेण देवेशि नारदाय समीरितम् ॥ ५९-२० ॥

गोलोकवर्णनं सर्वं राधाकृष्णमयं तथा ॥
या तु राधा विधिसुते देवी देववरार्चिता ॥ ५९-२१ ॥

सा स्वयं शिवरूपाभूत्कौतुकेन वरानने ॥
तदृष्ट्वा सहसाश्चर्यं कृष्णो योगेश्वरेश्वरः ॥ ५९-२२ ॥

मूलप्रकृतिरूपं तु दध्रे तत्समयोचितम् ॥
विपरीतं वपुर्धृत्वा वामदेवो मुदान्वितः ॥ ५९-२३ ॥

ध्यायेदहर्निशं देवं दुर्गारूप धरं हरिम् ॥
या राधा सैव लक्ष्मीस्तु सावित्री च सरस्वती ॥ ५९-२४ ॥

गङ्गा च ब्रह्मतनये नैव भेदोऽस्ति वस्तुतः ॥
पञ्चधा सा स्थिता विद्याकामधेनुस्वरूपिणी ॥ ५९-२५ ॥

यः कृष्णो राधिकानाथः स लक्ष्मीशः प्रकीर्तितः ॥
स एव ब्रह्मरूपश्च धर्मो नारायणस्तथा ॥ ५९-२६ ॥

एवं तु पञ्चधा रूपमास्थितो भगवानजः ॥
कार्यकारणरूपोऽसौ ध्यांयन्ति जगतीतले ॥ ५९-२७ ॥

तेन वै प्रेमसम्बद्धो विषयी यः शिवः स तु ॥
राधेशं राधिकारूपं स्वयं सच्चित्सुखात्मकम् ॥ ५९-२८ ॥

देवतेजः समुद्भूता मूलप्रकृतिरीश्वरी ॥
कृष्णरूपा महाभागे दैत्यसंहारकारिणी ॥ ५९-२९ ॥

सती दक्षसुता भूत्वा विषयेशं शिवं श्रिता ॥
भर्तुर्विनिन्दनं श्रुत्वा सती त्यक्त्वा कलेवरम् ॥ ५९-३० ॥

जज्ञे हिमवतः क्षेत्रे मेनायां पुनरेव च ॥
ततस्तप्त्वा तपो भद्रे शिवं प्राप शिवप्रदा ॥ ५९-३१ ॥

वस्तुतः कृष्णराधासौ शिवमोहनतत्परा ॥
जगदम्बास्वरूपा च यतो माया स्वयं विभुः ॥ ५९-३२ ॥

अत एव ब्रह्मसुते स्कन्दो गणपतिस्तथा ॥
स्वयं कृष्णो गणपतिः स्वयं स्कन्दः शिवोऽभवत् ॥ ५९-३३ ॥

शिवमेवं वदन्त्येके राधारूपं समाश्रितम् ॥
कृष्णवक्षःस्थलस्थानं तयोर्भेदो न लक्ष्यते ॥ ५९-३४ ॥

कृष्णो वा मूलप्रकृतिः शिवो वा राधिका स्वयम् ॥
एवं वा मिथुनं वापि न केनापीति निश्चितम् ॥ ५९-३५ ॥

अनिर्देश्यं तु यद्वस्तु तन्निर्देष्टुं न च क्षमम् ॥
उपलक्षणमेतद्धि यन्निदेशनमैश्वरम् ॥ ५९-३६ ॥

शास्त्रं वेदाश्च सुभगे वर्णयन्ति यदीश्वरम् ॥
तत्सर्वं प्राकृतं विद्धिनिर्देष्टुं शक्यमेव च ॥ ५९-३७ ॥

अनिर्देश्यं तु यद्देवि तन्नेतीति निषिध्तयते ॥
निषेधशेषः स विभुः कीर्तितः शरणागतैः ॥ ५९-३८ ॥

शास्त्रं नियामकं भद्रे सर्वेषां कर्मणां भवेत् ॥
कर्मी तु जीवः कथित ईश्वरांशो विभुः स्वयम् ॥ ५९-३९ ॥

प्रकृतेस्तु परो नित्यो मायया मोहितः शुभे ॥
यस्तु साक्षी स्वयं पूर्णः सहानुशयिता स्थितः ॥ ५९-४० ॥

न वेत्ति तं चानुशयी वेदानुशयिनं स तु ॥
शङ्खचक्रगदापद्मैरलङ्कृतभुजद्वयाः ॥ ५९-४१ ॥

प्रपन्नास्ते तु विज्ञेयाः द्विविधा विधिनन्दिनि ॥
आर्तदृप्तविभेदेन तत्रार्ता असहा मताः ॥ ५९-४२ ॥

दृप्ता जन्मान्तरसहा निर्भयाः सदसज्जनाः ॥
ये प्रपन्ना महालक्ष्म्यां सखिभावं समाश्रिताः ॥ ५९-४३ ॥

तेषां मन्त्रं प्रवक्ष्यामि प्रयान्ति विधिबोधितम् ॥
गोपीजनपदस्यान्ते वल्लभेति समुच्चरेत् ॥ ५९-४४ ॥

चरणञ्च्छरणं पश्चात्प्रपद्ये पदमीरयेत् ॥
षोडशार्णो मन्त्रराजः साक्षाल्लक्ष्म्या प्रकाशितः ॥ ५९-४५ ॥

पूर्वं सनत्कुमाराय शम्भवे तदनन्तरम् ॥
सखिभावं समाश्रित्य गोपिकावृन्दमध्यगम् ॥ ५९-४६ ॥

आत्मानं चिन्तयेद्भद्रे राधामाधवसञ्ज्ञकम् ॥
गुरुष्वीश्वरभावेन वर्त्तेत प्रणतः सदा ॥ ५९-४७ ॥

वैष्णवेषेु च सत्कृत्य तथा समतयान्यतः ॥
दिवानिशं चिन्तनं च स्वामिनोः प्रेमबन्धनात् ॥
कुर्यान्त्पर्वस्वपि सदा यात्रापर्वमहोत्सवान् ॥ ५९-४८ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्यं नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥