०५८

वसुरुवाच ॥
एवं सम्पूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् ॥
प्रणम्य शिरसा पश्चात्सागरं च प्रसादयेत् ॥ ५८-१ ॥

“प्रणस्त्वं सर्वभूतातां विश्वस्मिन्सरितां पते ॥
तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ॥ ५८-२ ॥

स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे शुभे ॥
तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ॥ ५८-३ ॥

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ॥
शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५८-४ ॥

सर्वपापिविनिर्मुक्तः सर्वदुःखविवर्जितः ॥
वृन्दारकहरिः श्रीमाचूपयौवनगर्वितः ॥ ५८-५ ॥

विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना ॥
कुलेकविंशतिं धृत्वा विष्णुलोकं च गच्छति ॥ ५८-६ ॥

भुक्त्वा तत्र वरान्भोगाक्रीडित्वा च सुरैस्सह ॥
च्युतस्तस्मादिहायातो ब्राह्मणो ब्रह्मवित्तमः ॥ ५८-७ ॥

यशस्वी मतिमाञ्छ्रीमान्सत्यवादी जितेन्द्रियः ॥
वेदशास्त्रार्थविद्विप्रो भवेत्पश्चात्तु वैष्णवः ॥ ५८-८ ॥

योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥
ग्रहोपरागे सङ्क्रान्त्यामयने विषुवे तथा ॥ ५८-९ ॥

युगादिषु च मन्वादौ व्यतीपाते दिनक्षये ॥
आषाढ्यां चैव कार्तिक्यां माध्यां वान्यशुभे तिथौ ॥ ५८-१० ॥

ये त्वत्र दानं विप्रेभ्यः प्रयच्छन्तिसुमेधसः ॥
फलं सहस्रगुणतमन्यतीर्थाल्लभन्ति ते ॥ ५८-११ ॥

पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥
अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै ॥ ५८-१२ ॥

एवं स्नानफलं सम्यक् सागरस्य मयेरितम् ॥
दानस्य च फलं देवि पिण्डदानस्य चैव हि ॥ ५८-१३ ॥

धर्मार्थमोक्षफलदमायुः कीर्तियशस्करम् ॥
भुक्तिमुक्तिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥ ५८-१४ ॥

सर्वपापाहरं पुण्यं सर्वकामफलप्रदम् ॥
नास्तिकाय न वक्तव्यं शठाय कृपणाय च ॥ ५८-१५ ॥

तावद्गर्ज्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥
यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजैः ॥ ५८-१६ ॥

पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥
तीर्थराजः समुद्रस्तु सर्वतीर्थफलप्रदः ॥ ५८-१७ ॥

भूतले यानि तीर्थानि सरितश्च सरांसि च ॥
विशन्ति सागरे तानि तेन वै श्रेष्ठतां गतः ॥ ५८-१८ ॥

राजा समस्ततीर्थानां सागरः सरितां पतिः ॥
तस्मात्समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ॥ ५८-१९ ॥

तमो नाशं यथाभ्येति भास्करेऽभ्युदिते सति ॥
कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै ॥ ५८-२० ॥

तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् ॥
यत्किञ्चित्क्रियते तत्र तदक्षयमितीरितम् ॥ ५९-२१ ॥

मोहिन्युवाच ॥
सर्वेषु तु समुद्रेषु क्षारोऽयं सरितां पतिः ॥
कथं जातो गुरो ब्रूहि सर्वज्ञोऽसि यतो द्विज ॥ ५८-२२ ॥

वसुरुवाच ॥
श्रृणु वक्ष्यामि सुभगे क्षारत्वं चास्य वारिधेः ॥
यथा प्राप्तः पुरासीच्च मात्रास्य जगतामपि ॥ ५८-२३ ॥

पुरा सृष्टिक्रमे जाताः समुद्राः सप्त मोहिनि ॥
राधिका गर्भसम्भूता दिव्यदेहाः पृथग्विधाः ॥ ५८-२४ ॥

एकदा राधिकानाथः कान्तया सह सङ्गतः ॥
आस्ते वृन्दावने साक्षाद्गोपगोपीगवाम्पतिः ॥ ५८-२५ ॥

रासमण्डलमध्ये तु सुदीप्ते मणिमण्डपे ॥
सुस्निग्धया समायुक्तः श्रृङ्गारे कान्तया तया ॥ ५८-२६ ॥

ते सप्त सागरा बालाः स्तन्यपानकृतक्षणाः ॥
ततस्ते सर्वतो दृष्ट्वा मातरं तां जगत्प्रसूम् ॥ ५८-२७ ॥

क्षुधार्ताश्च रुदन्तस्तु आसेदुर्मणिमण्डपम् ॥
तत्र जग्मुस्तु ते सर्वे स्तन्यपान कृतेक्षणाः ॥ ५८-२८ ॥

सर्वे निवारिताश्चापि द्वारस्थैर्वल्लवीगणैः ॥
विविशुश्च भृशं क्रुद्धा बालकास्ते स्तनार्थिनः ॥ ५८-२९ ॥

उपेक्षिता गोपिकाभिर्मातुरुत्सङ्गवर्तिनः ॥
ततस्तु प्ररुदन्तो वै ते गत्वा मणिमण्डपम् ॥ ५८-३० ॥

उच्चैः प्रचुक्रुशुद्रेवि मातः क्वासीतिवादिनः ॥
यदा नाह्वयते माता बालकांस्तान्स्तनार्थिनः ॥ ५८-३१ ॥

तदा कनिष्ठः सर्वेषां विवेशायं रतिस्थलम् ॥
तं दृष्ट्वा स्वसुतं राधा मुग्धं श्रृङ्गारभङ्गदम् ॥ ५८-३२ ॥

शशाप क्षुभिता भद्रे भूर्लोकं यात मा चिरम् ॥
यतः श्रृङ्गारभङ्गं तु मम कर्तुं समुद्यताः ॥ ५८-३३ ॥

ततो यूयं भुवं गत्वा स्थास्यथैकाकिनः सुताः ॥
तच्छ्रुत्वा वचनं मातुर्जगद्धात्र्या विरञ्चिजे ॥ ५८-३४ ॥

अत्युच्चै रुरुदुः सर्वे वियोगभयकातराः ॥
ततः प्रसन्नो भगवाञ्छ्रीकृष्णः प्रणतार्तिहा ॥ ५८-३५ ॥

मा भैष्ट पुत्रास्तिष्ठामि समीपे भवतामहम् ॥
द्रवरूपा भवन्तस्तु पृथग्रूपचराः सदा ॥ ५८-३६ ॥

वर्तध्वं क्षारतां यातु कनिष्ठोऽभ्यन्तरे स्थितः ॥
एवमुक्त्वा जगन्नाथो बालकान्विससर्ज ह ॥ ५८-३७ ॥

तेषां तु सान्त्वनोर्थाय समीपस्थः सदाभवत् ॥
यः प्रविष्टो रतिगृहं स क्षारोदो बभूव ह ॥
अन्ये तु द्रवरूपा वै क्षीरोदाद्याः पृथक् स्थिताः ॥ ५८-३८ ॥

मोहिन्युवाच ॥
का राधा भवता प्रोक्ता गुरो लोकप्रसूः सती ॥
तस्यास्तत्वं समाख्याहि श्रोतुं कौतूहलं मम ॥ ५८-३९ ॥

पुराणेषु रहस्यं तु राधामाधववर्णनम् ॥
यतः सर्वं भवान्वेत्ति याथातथ्येन सुव्रत ॥ ५८-४० ॥

वसिष्ठ उवाच ॥
तच्छ्रुत्वा मोहिनीवाक्यं भूपते स वसुर्महान् ॥
अतीव भक्तो गोविन्दे निमग्रहृदयोऽभवत् ॥ ५८-४१ ॥

पुलकाङ्कितसर्वाङ्गः प्रहृष्टहृदयो मुदा ॥
उवाच मोहमापन्नो मोहिनीं द्विजसत्तमः ॥ ५८-४२ ॥

वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥
सुगोप्यं कृष्णचरितं ब्रह्मैकत्वविधायकम् ॥ ५८-४३ ॥

प्रकृतेः पुरुषस्यापि नियन्तारं विधेर्विधिम् ॥
संहर्तारं च संहर्तुर्भगवन्तं नतोऽस्म्यहम् ॥ ५८-४४ ॥

देवि सर्वेऽवतारास्तु ब्रह्मणः कृष्णरूपिणः ॥
अवतारी स्वयं कृष्णः सगुणो निर्गुणः स्वयम् ॥ ५८-४५ ॥

स एव रामः कृष्णश्च वस्तुतो गुणतः पृथक् ॥
सर्वे प्राकृतिका लोका गोलोको निर्गुणः स्वयम् ॥ ५८-४६ ॥

गावस्तेजोंऽशवो भद्रे वेदविद्भिर्निरूपिताः ॥
ब्रह्मविष्णुशिवाद्यास्तु प्राकृता गुणनिर्मिताः ॥ ५८-४७ ॥

तत्तेजः सर्वदा देवि निर्गुणं गुणकृन्मतम् ॥
गुणास्तदंशवो भद्रे सर्वे व्याकृतरूपिणः ॥ ५८-४८ ॥

व्याकृतोत्पादका ज्ञेया रजः सत्त्वतमोभिधाः ॥
अव्याकृतस्य पुंसो हि गुणा विज्ञापकाः शुभे ॥ ५८-४९ ॥

देहभूताः स्मृतास्तस्य तच्छक्तिः प्रकृतिर्मता ॥
प्रधानप्रकृतिं प्राहुः कार्यकारणरूपिणीम् ॥ ५८-५० ॥

साक्षिणं पुरुषं प्राहुर्निर्गुणं तु सनातनम् ॥
पुरुषो वीर्यमाधत्त प्रकृत्यां च ततो गुणाः ॥ ५८-५१ ॥

सत्त्वाद्या ह्यभवंस्तेभ्यो महत्तत्वं समुद्गतम् ॥
पुरुषस्येच्छया तत्तु व्याकृतं समभूदहम् ॥ ५८-५२ ॥

तत्त्रिधा समभूद्भद्रे द्रव्यज्ञानक्रियात्मकम् ॥
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ५८-५३ ॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ॥ ५८-५४ ॥

दिग्वातार्कप्रचेतोश्विब्रंह्मेन्द्रोपेन्द्रमित्रकाः ॥
तैजसानीन्द्रियाण्याहुर्ज्ञानकर्ममयानि च ॥ ५८-५५ ॥

श्रोत्रत्वग्घ्राणदृग्जिह्वाविज्ञानेन्द्रियरूपकाः ॥
कर्मेन्द्रियाणि सुभगे वाग्वोर्मेढ्राङ्घ्रिपायवः ॥ ५८-५६ ॥

शब्दस्तु तामसाज्जज्ञे तस्मादाकाश एव च ॥
आकाशादभवत्स्पर्शस्तस्माद्वायुरभूत्सति ॥ ५८-५७ ॥

वायोरभूत्ततो रूपं तस्मात्तेजो व्यजायत ॥
तेजसस्तु रसस्तस्मादापः समभवन्सति ॥ ५८-५८ ॥

अद्भ्यो गन्धः समुत्पन्नो गन्धात्क्षितिरजायत ॥
चराचरस्य निष्ठा तु भूमावेव प्रदृश्यते ॥ ५८-५९ ॥

आकाशादिषु तत्वेषु एकद्वित्रिचतुर्गुणाः ॥
भूमौ पञ्च गुणाः प्रोक्ता विशेषस्तु ततः क्षितेः ॥ ५८-६० ॥

कालमायांशलिङ्गेभ्य एतेभ्योंऽडमचेतनम् ॥
समभूच्चेतनं जातं दरेण विशता सति ॥ ५८-६१ ॥

तस्मादण्डाद्विराड् जज्ञे सोऽशयिष्ट जलान्तरे ॥
मुखादीन्यस्य जातानि विराजोऽवयवा अपि ॥ ५८-६२ ॥

वचनादेश्च सिद्ध्यर्थं सलिलस्थस्य भामिनि ॥
तस्य नाभ्यामभूत्पद्मं सहस्रार्कोरुदीधितिः ॥ ५८-६३ ॥

तस्मिन्स्वयम्भूः समभूल्लोकानां प्रपितामहः ॥
तेन तप्त्वा तपस्तीव्रं पुंसोऽनुज्ञामवाप्य च ॥ ५८-६४ ॥

लोकाश्च लोकपालाश्च कल्पिता ब्रह्मणा सति ॥
कट्यादिभिरधः सप्त सप्तोर्द्धं जघनादिभिः ॥ ५८-६५ ॥

चतुर्दशभिरेभिस्तु लोकैर्ब्रह्माण्डमीरितम् ॥
तस्मिन्ससर्ज भूतानि स्थावराणि चराणि च ॥ ५८-६६ ॥

ब्रह्मणो मनसो जाताश्वत्वारः सनकादयः ॥
देहाद्भावादयो देवि यैरिदं वर्द्धितं जगत् ॥ ५८-६७ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये ब्रह्माण्डोत्पत्तिवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायाः ॥ ५८ ॥