मोहिन्युवाच ॥
ब्रूहि मे मुनिशार्दूल यत्पृच्छामि पुरातनम् ॥
यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ५३-१ ॥
केन चैव प्रकारेण तुष्टस्तस्मै स माधवः ॥
तत्सर्वं वद मे विप्र श्रोतुं कौतूहलं मम ॥ ५३-२ ॥
वसुरुवाच ॥
श्रृणुष्व चारुनयने पुराणं वेदसम्मितम् ॥
कथयामि पुरावृत्तं प्रतिमानां च सम्भवम् ॥ ५३-३ ॥
प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ॥
चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ५३-४ ॥
केनोपायेन देवेशं सर्वलोकविभावनम् ॥
सर्गस्थित्यन्तकर्त्तारं पश्यामि पुरुषोत्तमम् ॥ ५३-५ ॥
चिन्ताविष्टो नरेन्द्रस्तु नैवं शेते दिवानिशम् ॥
न भुङ्क्ते विविधान्भोगान्न च स्नानं प्रसाधनम् ॥ ५३-६ ॥
शैलजा दारुजा वापि धातुजा वा महीतले ॥
विष्णोर्योग्यास्तु प्रतिमाः सर्वलक्षणलक्षिताः ॥ ५३-७ ॥
एतैरेव त्रयाणां तु दयितं यत्सुरार्चिताम् ॥
स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥ ५३-८ ॥
पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् ॥
चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ५३-९ ॥
इन्द्रद्युम्न उवाच ॥
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ॥
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ५३-१० ॥
निर्मलांशुकसङ्काश नमस्ते पुरुषोत्तम ॥
सङ्कर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ५३-११ ॥
नमस्ते हेमगर्भाय नमस्ते मकरध्वज ॥
रतिकान्त नमस्तुभ्यं त्राहि मां शम्बरान्तक ॥ ५३-१२ ॥
नमस्ते मेघसङ्काश नमस्ते भक्तवत्सल ॥
अनिरुद्ध् नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ५३-१३ ॥
नमस्ते विबुधावास नमस्ते विबुधप्रिय ॥
नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् । ५३-१४ ॥
नमस्ते बलिनां श्रेष्ठं नमस्ते लाङ्गलायुध ॥
नमस्ते विबुधश्रष्ठ नमस्ते कमलोद्भव ॥ ५३-१५ ॥
चतुर्मुख जगद्धातस्त्राहि मां प्रपितामह ॥
नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित ॥ ५३-१६ ॥
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥
प्रलयानलसङ्काश नमस्ते दितिजान्तक ॥ ५३-१७ ॥
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥
यथा रसातलाजाच्चोर्वी जले मग्नोद्धृता पुरा ॥ ५३-१८ ॥
तथा महावराह त्वं त्राहि मां दुःखसागरात् ॥
तवाङ्गमूर्तयः कृष्ण वरदाः संस्तुता मया ॥ ५३-१९ ॥
त्वं चेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥
अङ्गानि तव देवेश गरुडाद्यास्तथा प्रभो ॥ ५३-२० ॥
दिक्पालाः सायुधाश्चैव वासवाद्या स्तथाच्युत ॥
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ॥ ५३-२१ ॥
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥
ये वार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ॥ ५३-२२ ॥
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥
भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः ॥ ५३-२३ ॥
तव पूजार्थसम्बद्धास्ततस्त्वयि समाश्रिताः ॥
न भेदस्तव देवेश विद्यते परमार्थतः ॥ ५३-२४ ॥
विविधं तव यद्रूपं युक्तं तदुपचारतः ॥
अद्वैतं त्वां कथं द्वेतं वक्तुं शक्नोति मानवः ॥ ५३-२५ ॥
एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥
परमं तव यद्रूपं भावाभावविवर्जितम् ॥ ५३-२६ ॥
निर्लेपं निर्मलं सूक्ष्मं कूटस्थमचलं ध्रुवम् ॥
सर्वोपाधिविनिर्मुक्तं सत्तामात्रं व्यवस्थितम् ॥ ५३-२७ ॥
तद्देवोऽपि न जानाति कथं जानाम्यहं प्रभो ॥
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् ॥ ५३-२८ ॥
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥
श्रीवत्सवक्षसा युक्तं वनमालाविभूषितम् ॥ ५३-२९ ॥
तदर्चयन्ति विबुधा ये चान्ये त्वत्समाश्रयाः ॥
देव सर्वसुरश्रेष्ठ भक्तानामभयप्रद ॥ ५३-३० ॥
त्राहि मां चारुपद्माक्ष मग्नं विषयसागरे ॥
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ॥ ५३-३१ ॥
त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥
जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ॥ ५३-३२ ॥
हर्षशोकान्वितो मृढः कर्मपाशैः सुयन्त्रितः ॥
पतितोऽहं महारौद्रे घोरे संसारसागरे ॥ ५३-३३ ॥
विषयोदकदुष्पारे रागद्वेषसमाकुले ॥
इन्द्रियांवर्तगभीरे तृष्णाशोकोर्मिसङ्कुले ॥ ५३-३४ ॥
निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ॥ ५३-३५ ॥
नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ॥ ५३-३६ ॥
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ॥
वेदाः साङ्गा मयाधीताः शास्त्राणि विवधानि च ॥ ५३-३७ ॥
इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥
असन्तोषाश्च सन्तोषाः सञ्चया बहवो व्ययाः ॥ ५३-३८ ॥
मया प्राप्ता जगन्नाथ क्षयवृद्ध्युदये तराः ॥
भार्यामित्रस्वबन्धूनां वियोगाः सङ्गमास्तथा ॥ ५३-३९ ॥
पितरो विविधा दृष्टा मातरश्च तथा मया ॥
दुःखानि चानुभूतानि मया सौख्यान्यनेकशः ॥ ५३-४० ॥
प्राप्ताश्च बान्धवा स्वसृभ्रातरो ज्ञातयस्तथा ॥
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छिले ॥ ५३-४१ ॥
गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥
दुःखानि यान्यनेकानि बाल्ये यौवनगर्विते ॥ ५३-४२ ॥
वार्द्धक्ये च हृषीकेश तानि प्राप्तानि वै मया ॥
मरणे यानि दुःखानि गुप्तमार्गे यमालये ॥ ५३-४३ ॥
मया तान्यनुभूतानि नरके यातनाकुले ॥
क्रिमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ॥ ५३-४४ ॥
महिषाणां गवां चैव तथान्येषां वनौकसाम् ॥
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ॥ ५३-४५ ॥
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥
नृपभृत्यानां तथान्येषां च देहिनाम् ॥ ५३-४६ ॥
गृहे तेषां समुत्पन्नो देव चाहं पुनः पुनः ॥
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ॥ ५३-४७ ॥
दरिद्रत्वं स्वामित्वं च तथा गतः ॥
हता मया हतश्चान्चैर्हतं मे घातिता मया ॥ ५३-४८ ॥
दत्तं मेऽन्यैरथान्येभ्यो मया दत्तमनेकशः ॥
पितृमातृसुहृद्वर्गकलत्राणां कृतेन च ॥ ५३-४९ ॥
अहं हृष्टोऽसकृद्दैन्यैश्चाश्रुधौताननो गतः ॥
देवतिर्यङ्मनुष्येषु चरेषु स्थावरेषु च ॥ ५३-५० ॥
न विद्यते च तत्स्थानं यत्राहं न गतः प्रभो ॥
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ५३-५१ ॥
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ॥
जलयन्त्रे तथा चक्रे कदाऽवटनिबन्धने ॥ ५३-५२ ॥
पातितोऽधस्तथोर्द्ध्वं च कदा मध्ये स्थितस्त्वहम् ॥
तथा चाहं सुरश्रेष्ठ कर्म्मवल्लीं समाश्रितः ॥ ५३-५३ ॥
एवं संसारचक्रेऽस्मिन्भैरवे लोमहर्षणे ॥
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ॥ ५३-५४ ॥
न जाने किं करोम्येष हरे व्याकुलितेन्द्रियः ॥
शोकतृष्णाभिभूतश्च कान्दिशीको विचेतनः ॥ ५३-५५ ॥
इदानीं त्वामहं देव विकलः शरणं गतः ॥
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ॥ ५३-५६ ॥
कृपां कुरु जगन्नाथ भक्तोऽहं यदिमन्यसे ॥
त्वामृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति ॥ ५३-५७ ॥
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥
जीविते मरण चैव योगक्षेमे तथा प्रभो ॥ ५३-५८ ॥
ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ॥
सुगतिस्तु कथं तेषां भवेत्संसारबन्धनात् ॥ ५३-५९ ॥
किं तेषां कुलशीलेन विद्यया जीवितेन च ॥
येषां न जायते भक्तिर्जगद्धातरि केशवे ॥ ५३-६० ॥
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥
पतन्ति नरके घोरे जायमानाः पुनःपुनः ॥ ५३-६१ ॥
न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ॥
ये दूषयन्ति दुर्वृत्तास्ते देव पुरुषाधमाः ॥ ५३-६२ ॥
यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥
तत्र तत्र हरे भक्तिस्त्वयि स्तादक्षता सदा ॥ ५३-६३ ॥
आराध्य त्वां परं दैत्या नराश्चान्येऽपि सङ्गताः ॥
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ॥ ५३-६४ ॥
न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां प्रकृतेः परम् ॥
यथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ५३-६५ ॥
तत्क्षमस्वापराधान्मे यदि तेऽस्ति दया मयि ॥
कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ५३-६६ ॥
तस्मात्प्रसीद देवेश भक्त्या स्नेहं समाश्रितः ॥
स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा ॥ ५३-६७ ॥
साङ्गं भवतु तत्सर्वं वासुदेव नमोऽस्तु ते ॥ ५३-६८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥