वसुरुवाच ॥
अतः परं प्रवक्ष्यामि यात्राकालं तु मोहिनि ॥
देवाद्यैस्तु कृता या तु यथायोग्यफलाप्तिदा ॥ ५०-१ ॥
चैत्रमासे तु दिविजैर्यात्रेयं विहिता पुरा ॥
तत्रस्थैः कामकुण्डे तु स्नानपूजनतत्परैः ॥ ५०-२ ॥
ज्येष्ठमासे तु वै सिद्धैः कृता यात्रा शुभानने ॥
रुद्रावासस्य कुण्डे तु स्नानपूजापरायणैः ॥ ५०-३ ॥
आषाढे चापि गन्धर्वैर्यात्रेयं विहिता शुभैः ॥
प्रियादेव्यास्तु कुण्डे वै स्नानपूजनकारकैः ॥ ५०-४ ॥
विद्याधरैस्तु यात्रेयं श्रावणे मासि मोहिनि ॥
लक्ष्मीकुण्डस्थितैश्चीर्णा स्नानार्चनपरायणैः ॥ ५०-५ ॥
मार्कण्डेयह्रदस्थैस्तु स्नानपूजनतत्परैः ॥
कृता यक्षैस्तु यात्रेयमिषमासे वरानने ॥ ५०-६ ॥
पन्नगैश्चैव यात्रेयं मार्गमासे तु मोहिनि ॥
कोटितीर्थस्थितैश्चीर्णा स्नानपूजाविधायकैः ॥ ५०-७ ॥
कपालमोचनस्थैस्तु गुह्यकैः शुभलोचने ॥
पौषे मासि कृता यात्रा स्नानध्यानार्चनान्वितैः ॥ ५०-८ ॥
कालेश्वराख्यकुण्डस्थैः फाल्गुने मासि शोभने ॥
पिशाचैस्तु कृता यात्रा स्नानपूजादितत्परैः ॥ ५०-९ ॥
फाल्गुने तु शुभे मासे सिते या तु चतुर्दशी ॥
तेन सा प्रोच्यते देवि पिशाची नाम विश्रुता ॥ ५०-१० ॥
अथ ते सम्प्रवक्ष्यामि यात्राकृत्यं शुभानने ॥
कृतेन येन मनुजो यात्राफलमवाप्नुयात् ॥ ५०-११ ॥
उदकुम्भास्तु दातव्या मिष्टान्नेन समन्विताः ॥
फलपुष्पसमोपेता वस्त्रैः सञ्छादिताः शुभाः ॥ ५०-१२ ॥
चैत्रस्य शुक्लपक्षे तु तृतीया या महाफला ॥
तत्र गौरी तु द्रष्टव्या भक्तिभावेन मानवैः ॥ ५०-१३ ॥
स्नानं कृत्वा तु गन्तव्यं गोप्रेक्षे तु वरानने ॥
स्वर्द्वारि कालिकादेवी अर्चितव्या प्रयत्नतः ॥ ५०-१४ ॥
अन्या चापि परा प्रोक्ता संवर्ता ललिता शुभा ॥
द्रष्टव्या चैव सा भक्त्या सर्वकामफलप्रदा ॥ ५०-१५ ॥
ततस्तु भोजयेद्विप्राञ्छिवभक्ताञ्छुचिव्रतान् ॥
वासोभिर्द्दक्षिणाभिश्च पुष्कालभिर्यथार्हतः ॥ ५०-१६ ॥
पञ्चगौरीः समुद्दिश्य रसान् गन्धान्द्विजेऽर्पयेत् ॥
उत्तमं श्रेय आप्रोति सौभाग्येन समन्वितः ॥ ५०-१७ ॥
विनायकान्प्रवक्ष्यामि क्षेत्रावासे तु विघ्नदान् ॥
यान्सम्पूज्य नरो देवि निर्विघ्नेन फलं लभेत् ॥ ५०-१८ ॥
ढुण्ढिं तु प्रथमं दृष्ट्वा तथा किलविनायकम् ॥
देव्या विनायकं चैव गोप्रेक्षं हस्तिहस्तिनम् ॥ ५०-१९ ॥
विनायकं तकथैवान्यं सिन्दूर्यं नाम विश्रुतन् ॥
चतुर्थ्यां देवि द्रंष्टव्या एवं चैव विनायकाः ॥ ५०-२० ॥
लड्डुकाश्च प्रदातव्या एतानुद्दिश्य वाडवे ॥
एतेन चैव कृत्येन सिद्धिमाञ्जायते नरः ॥ ५०-२१ ॥
अतः परं प्रवक्ष्यामि चण्डिकाः क्षेत्ररक्षिकाः ॥
दक्षिणे रक्षते दुर्गा नैर्ऋते चान्तरेश्वरी ॥ ५०-२२ ॥
अङ्गारेशी पश्चिमे तु वायव्ये भद्रकालिका ॥
उत्तरे भीमचण्डा च महामत्ता तथैशके ॥ ५०-२३ ॥
ऊर्द्ध्वकेशीसमायुक्ताशाङ्करी पूर्वतः स्मृता ॥
अधः केशी तथाग्नेय्यां चित्रघण्टा च मध्यतः ॥ ५०-२४ ॥
एतास्तु चण्डिकादेवीर्यो वै पश्यति मानवः ॥
तस्य तुष्टाश्च ताः सर्वाः क्षेत्रं रक्षति तत्पराः ॥ ५०-२५ ॥
विघ्नं कुर्वन्ति सततं पापिनां देवि सर्वदा ॥
तस्माद्देव्यः सदा पूज्या रक्षार्थे सविनायकाः ॥ ५०-२६ ॥
यदीच्छेत्परमां सिद्धिं सन्ततिं विभवं सुखम् ॥
ततो भक्त्या गन्धपुष्पनैवेद्यादीन्समर्प्पयेत् ॥ ५०-२७ ॥
अन्यच्च ते प्रवक्ष्यामि तस्मिन्स्थाने सुलोचने ॥
तिस्रो नद्यस्तु तत्रस्था वहन्ति च शुभोदकाः ॥ ५०-२८ ॥
तासां दर्शनमात्रेण ब्रह्महत्या निवर्तिते ॥
एका तु तत्र त्रिस्रोता तथा मन्दाकिनी परा ॥ ५०-२९ ॥
मत्स्योदरी तृतीया च एतास्तिस्रतु पुण्यदाः ॥
मन्दाकिनी तत्र पुण्या मध्यमेश्वरसंस्थिता ॥ ५०-३० ॥
संस्थिता त्रिस्रोतिका च अविमुक्तेति पुण्यदा ॥
मत्स्योदरी तु ॐकारे पुण्यदा सर्वदैव हि ॥ ५०-३१ ॥
तस्मिन्स्थाने यदा गङ्गा आगमिष्यति मोहिनी ॥
तदा पुण्यतमः कालो देवानामपि दुर्लभः ॥ ५०-३२ ॥
वरणासिक्तसलिले जाह्नवीजलविप्लुते ॥
तत्र नादेश्वरे पुण्ये स्नातः किमनुशोचति ॥ ५०-३३ ॥
मत्स्योदरीसमायुक्ता यदा गङ्गा बभूव ह ॥
तस्मिन्काले शिवः स्नानात्कपालं मुक्तवाञ्छुभे ॥ ५०-३४ ॥
कपालमोचनं नाम तत्रैव सुमहत्सरः ॥
पावनं सर्वसत्त्वानां पुण्यदं परिकीर्तितम् ॥ ५०-३५ ॥
मत्स्योदरीजले गङ्गा ॐकारेश्वरसन्निधौ ॥
तदा तस्मिञ्जले स्नात्वा दृष्ट्वा चोङ्कारमीश्वरम् ॥ ५०-३६ ॥
शोकं जरां मृत्युबन्धं ततो न स्पृशते नरः ॥
तस्मिन्स्रातः शिवः साक्षादोङ्कारेश्वरसञ्ज्ञितः ॥ ५०-३७ ॥
एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने ॥
अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ॥ ५०-३८ ॥
अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः ॥
तस्य दक्षिणपार्श्वे तु उकारः परिकीर्तितः ॥ ५०-३९ ॥
तत्र सिद्धिं परां प्राप्तो देवाचार्यो बृहस्पतिः ॥
ॐकारं तत्र विज्ञेयं ब्रह्मणः पदमव्ययम् ॥ ५०-४० ॥
तयोस्तथोत्तरे भागे मकारं विष्णुसञ्ज्ञितम् ॥
तस्मिँल्लिङ्गे तु संसिद्धः कपिलर्षिर्महामुनिः ॥ ५०-४१ ॥
वाराणसीमभ्युपेत्य पञ्चायतनमुत्तमम् ॥
आराध्यमानो देवशं भीष्मस्तत्र स्थितोऽभवत् ॥ ५०-४२ ॥
तस्मिन्स्थाने तु सुभगे स्वयमाविरभूच्छिवः ॥
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदैवतैः ॥ ५०-४३ ॥
गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य च मानवः ॥
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥ ५०-४४ ॥
वनस्था दह्यमानास्तु सुरभ्यो दाववह्निना ॥
म्रमन्त्योऽस्मिन्ह्रदेऽभ्येत्य शान्तास्तोयं पपुस्तदा ॥ ५०-४५ ॥
कपिला ह्रद इत्येवं ततः प्रभृति कथ्यते ॥
तत्रापि स शिवः साक्षाद्वषध्वज इति स्मृतः ॥ ५०-४६ ॥
सान्निध्यं कृतवान्देवो दृश्यमानः सदा स्थितः ॥
कपिलाह्रदतीर्थेऽस्मिन्स्नात्वा संयतमानसः ॥ ५०-४७ ॥
वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥
स्वर्लोकतां मृतस्तत्र पूजयित्वा शिवो भवेत् ॥ ५०-४८ ॥
लभते देहभेदेन गणत्वं चातिदुर्लभम् ॥
अस्मिन्नेव प्रदेशे तु गावो वै ब्रह्मणा स्वयम् ॥ ५०-४९ ॥
शान्त्यर्थं सर्वलोकानां सर्वान्पावयितुं ध्रुवम् ॥
भद्रदोहं सरस्तत्र पुण्यं पापहरं शुभम् ॥ ५०-५० ॥
तस्मिन्स्थाने नरः स्नातः साक्षाद्वागीश्वरो भवेत् ॥
शिवस्तत्र समानीय स्थापितः परमेष्ठिना ॥ ५०-५१ ॥
ब्रह्मणश्चापि सङ्गृह्य विष्णुना स्थापितः पुनः ॥
हिरण्यगर्भ इत्येवं नाम्ना तत्र स्थितः शिवः ॥ ५०-५२ ॥
पुनश्चापि ततो ब्रह्मा स्वर्लोकेश्वरसञ्ज्ञकम् ॥
स्थापयामास वै लिङ्गं स्वर्लीलं कारणे क्वचित् ॥ ५०-५३ ॥
दृष्ट्वा वै तं तु देवेशं शिवलोके महीयते ॥
प्राणानिह पुनस्त्यक्त्वा न पुनर्जायते क्वचित् ॥ ५०-५४ ॥
अनन्ता सा गतिस्तस्य योगिनामेव या स्मृता ॥
अस्मिन्नेव महीदेशे दैत्यो दैवतकण्टकः ॥ ५०-५५ ॥
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ॥
व्याघ्रेश्वर इति ख्यातो नित्यं तत्र समास्थितः ॥ ५०-५६ ॥
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् ॥
हिमवत्स्थापितं लिङ्गं शैलेश्वरमिति स्थितम् ॥ ५०-५७ ॥
दृष्ट्वैतन्मनुजो भद्रे न दुर्गतिमवाप्नुयात् ॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणो वरात् ॥ ५०-५८ ॥
स्त्रीलौल्याद्दर्पितौ दृष्ट्वा पार्वत्या निहतावुभौ ॥
सांरङ्गं कन्तुकेनात्र तस्येदं चिह्नमास्थितम् ॥ ५०-५९ ॥
दृष्ट्वैतन्मनुजो लिङ्गं ज्येष्ठस्थानं समाश्रितम् ॥
न शोचति पुनर्भद्रे सिद्धो जन्मनि जन्मनि ॥ ५०-६० ॥
समन्तात्तस्य देवैस्तु लिङ्गानि स्थापितानि च ॥
दृष्ट्वा च तानि वै मर्त्यो देहभेदे गणो भवेत् ॥ ५०-६१ ॥
नदी वारायणसी चेयं पुण्या पापप्रणाशिनी ॥
क्षेत्रमेतदलङ्कृत्य जाह्नव्या सह सङ्गता ॥ ५०-६२ ॥
स्थापितं सङ्गमे चास्मिन्ब्रह्मणा लिङ्गमुत्तमम् ॥
सङ्गमेश्वरमित्येव ख्यातं जगति दृश्यताम् ॥ ५०-६३ ॥
सङ्गमे देवनद्योश्च यः स्नात्वा मनुजः शुभे ॥
अर्चयेत्सङ्गमेशानं तस्य जन्मभयं कुतः ॥ ५०-६४ ॥
स्थापितं लिङ्गमेतच्च शुक्रेण भृगुसूनुना ॥
नाम्ना शुक्रेश्वरं भद्रे सर्वसिद्धामरार्चितम् ॥ ५०-६५ ॥
दृष्ट्वैतन्मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः ॥
मृतश्च न पुनर्जन्म संसारे लभते नरः ॥ ५०-६६ ॥
जम्बुकोऽत्र हतो दैत्यो महादेवेन मोहिनि ॥
तलिङ्गं तु नरो दृष्ट्वा सर्वान्कामानवाप्नुयात् ॥ ५०-६७ ॥
देवैः शक्रपुरोगैश्च एतानि स्थापितानि हि ॥
जानीहि पुण्यलिङ्गानि सर्वकामप्रदानि च ॥ ५०-६८ ॥
एवमेतानि सर्वाणि शिवलिङ्गानि मोहिनि ॥
कथितानि मया तुभ्यं क्षेत्रेऽस्मिन्नविमुक्तके ॥ ५०-६९ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥