मान्धातोवाच ॥
भगवन्सम्यगाख्यातं सर्वज्ञेन कृपालुना ॥
मोहिनीचरितं पुण्यं महापातकनाशनम् ॥ ४८-१ ॥
पतिं पुत्रं सपत्नीं च या प्रसह्य भवार्णवात् ॥
मोचयामास धर्मस्य रक्षणे पितुराज्ञया ॥ ४८-२ ॥
सा ब्रह्मपुत्री सर्वज्ञा सर्वलोकहिते रता ॥
पुरोधसञ्च सम्प्राप्ता शरणं प्रभुमात्मनः ॥ ४८-३ ॥
श्रुत्वा गयाया माहात्म्यं पितॄणां गतिदं परम् ॥
भूयः पप्रच्छ किं विप्रं वसुं वेदविदांवरम् ॥ ४८-४ ॥
वसिष्ठ उवाच ॥
श्रृणु भूप प्रवक्ष्यामि यदपृच्छत्पुनर्वसुम् ॥
मोहिनी मोहिमापन्ना तीर्थसेवनकामुका ॥ ४८-५ ॥
मोहिन्युवाच ॥
साधु साधु द्विजश्रेष्ठ लोकोद्धरणतत्पर ॥
त्वया ह्यनुगृहीताहमधुना करुणात्मना ॥ ४८-६ ॥
श्रुतं पुण्यं मया ब्रह्मन् गयामाहात्म्यमुत्तमम् ॥
गोप्यं पितॄणां गतिदं धर्माख्यानं सुखावहम् ॥ ४८-७ ॥
अधुना वद विप्रेन्द्र काशीमाहात्म्यमुत्तमम् ॥
मया पूर्वं श्रुतं ब्रह्मन् किञ्चित्सन्ध्यावलीमुखात् ॥ ४८-८ ॥
तेन मे स्मृतिमापन्नं विस्तराद्वद साम्प्रतम् ॥
वसिष्ठ उवाच ॥
तच्छ्रुत्वा मोहिनी वाक्यं वसुस्तस्याः पुरोहितः ॥ ४८-९ ॥
वेदवेदाङ्गतत्त्वज्ञः प्राह तां श्रृयतामिति ॥
वसुरुवाच ॥
शुभा काशीपुरी धन्या धन्यो देवो महेश्वरः ॥ ४८-१० ॥
यः सेवतेऽनिशं काशीं मुक्तिदां वैष्णवीं पुरीम् ॥
याचयित्वा हरेः क्षेत्रं स्थितो देवः सनातनः ॥ ४८-११ ॥
पूजयंस्तं हृषीकेशं पूज्यमानः सुरादिभिः ॥ ४८-१२ ॥
वाराणसी तु भुवनत्रयसारभूता रम्या नृणां सुगतिदा किल सेव्यमाना ॥
अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षये विरजसः सुमनः प्रकाशाः ॥ ४८-१३ ॥
इदं गुह्यतमं क्षेत्रं सर्वप्राणिसुखावहम् ॥
मोक्षदं सर्वजन्तूनां वैष्णवं शैवमेव च ॥ ४८-१४ ॥
ब्रह्मघ्नगोघ्नगुरुतल्पगमित्रध्रुक्चन्यासापहरक्लशिदादिनिषिद्धवृत्तिः ॥
संसारभूतदृढपाशविमुक्तदेहो वाराणसीं शिवपुरीं समुपैति मर्त्यः ॥ ४८-१५ ॥
क्षेत्रं तथेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् ॥
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं सः ॥ ४८-१६ ॥
क्षेत्रेऽस्मिन्निवसन्ति ये सुकृतिनो भक्ता हरौ वा हरे पश्यन्तोऽन्वहमादरेण शुचयः सन्तः समाः शम्भुना ॥
ते मर्त्यां भयदुःखपापरहिताः संशुद्धकर्मक्रिया भित्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् ॥ ४८-१७ ॥
द्वियोजनमथार्द्धं च पूर्वपश्चिमतः स्थितम् ॥
अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम् ॥ ४८-१८ ॥
वरणासिर्नदी यावदसिः शुष्कनदी शुभे ॥
एष क्षेत्रस्य विस्तारः प्रोक्तो देवेन शम्भुना ॥ ४८-१९ ॥
अयनं तूत्तरं ज्ञेयं तिमिचण्डेश्वरं ततः ॥
दक्षिणं शङ्कुकर्णं तु ॐकारे तदनन्तरम् ॥ ४८-२० ॥
पिङ्गला नाम यत्तीर्थं आग्नेयी सा प्रकीर्तिता ॥
शुष्का सरिच्च सा ज्ञेया लोकार्को यत्र तिष्ठति ॥ ४८-२१ ॥
इडानाम्नी तु या नाडी सा सौम्या सम्प्रकीर्तिता ॥
वरणा नाम सा ज्ञेया केशवो यत्र संस्थितः ॥ ४८-२२ ॥
आभ्सां मध्ये तु या नाडी सुषुम्ना सा प्रकीर्तिता ॥
मत्स्योदरी च सा ज्ञेया विस्वरं तत्प्रकीर्तितम् ॥ ४८-२३ ॥
विमुक्तं न कदा यस्मान्मोक्ष्यते न कदाचन ॥
महाक्षेत्रमिदं तस्मादविमुक्तमिद स्मृतम् ॥ ४८-२४ ॥
प्रयागादपि तीर्थादेरधिकं दुस्तराच्छुभे ॥
अनायासेन वै यत्र मोक्षप्राप्तिः प्रजायते ॥ ४८-२५ ॥
नानावर्णा विकर्णाश्च चाण्डाला ये जुगुप्सिताः ॥
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ॥ ४८-२६ ॥
भैषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥
दुष्टान्धान् दीनकृपणान्पापान्दुष्कृतकारिणः ॥ ४८-२७ ॥
हरोऽनुकम्पया सर्वान्नयत्याशु परां गतिम् ॥
क्षेत्रमध्याद्यदा गङ्गा सङ्गता सरितां पतिम् ॥ ४८-२८ ॥
ततः प्रभृति सा पुण्या पुरी जाता शुभानने ॥
पुण्या चोदङ्मुखी गङ्गा प्राची चैव सरस्वती ॥ ४८-२९ ॥
तत्र मुक्तं कपालं तु शिवेन सुमहात्मना ॥
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन् ॥ ४८-३० ॥
श्राद्धेषु प्रीणयिष्यन्ति तेषां लोकास्तु भास्वराः ॥
ब्रह्महा योऽभिगच्छेत्तु अविमुक्तं कदाचन ॥ ४८-३१ ॥
तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ॥
अविमुक्तं गता ये वै महापुण्यकृतो नराः ॥ ४८-३२ ॥
अक्षय्या ह्मजराश्चैव विदेहाश्च भवन्ति ते ॥
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥ ४८-३३ ॥
यत्किञ्चिदशुभं कर्म कृतं चैव कुबुद्धिना ॥
अविमुक्तं प्रविष्टस्य तत्सर्वं भस्मसाद्भवेत् ॥ ४८-३४ ॥
सदा यजति यज्ञेन सदा दानं प्रयच्छति ॥
सदा तपस्वी भवति ह्यविमुक्ते स्थितो नरः ॥ ४८-३५ ॥
न सा गतिः कुरुक्षेत्रे गङ्गाद्वारे न पुष्करे ॥
या गतिर्विहिता पुंसामविमुक्तनिवासिनाम् ॥ ४८-३६ ॥
सर्वात्मना तपः सत्यं प्राणिनां नात्र संशयः ॥
अविमुक्तेवसेद्यस्तु स तु साक्षान्महेश्वरः ॥ ४८-३७ ॥
अविमुक्तं न सेवन्ते ये मूढास्तामसा नराः ॥
विण्मूत्ररजसां मध्ये ते वसन्ति पुनः पुनः ॥ ४८-३८ ॥
अविमुक्ते स्थिता नित्यं पांशुभिर्वायुनेरितैः ॥
स्पृष्टा दुष्कृतकर्माणो यान्ति वै परमां गतिम् ॥ ४८-३९ ॥
यस्तत्र निवसेन्मर्त्यः संयतात्मा समाहितः ॥
त्रैलोक्यमपि भुञ्जानो वायुभक्षसमः स्मृतः ॥ ४८-४० ॥
तत्र मासं वसेद्यस्तु लब्धाहारो जितेन्द्रियः ॥
सम्यक्तेन व्रतं चीर्णं महापाशुपतं भवेत् ॥ ४८-४१ ॥
जन्ममृत्युभयं जित्वा स याति परमां गतिम् ॥
निःश्रेयसगतिं पुण्यां तथा योगगतिं लभेत् ॥ ४८-४२ ॥
नहि योगगतिर्लभ्या जन्मान्तरशतैरपि ॥
प्राप्यते क्षेत्रमाहात्म्यात्प्रभावाच्छङ्करस्य च ॥ ४८-४३ ॥
एकाहारस्तु यस्तिष्ठेन्मासं तत्र शुभानने ॥
यावज्जीवकृतं पापं मासेनैकेन नश्यति ॥ ४८-४४ ॥
आदेहपाताद्यो मर्त्योऽविमुक्तं नैव मुञ्चति ॥
ब्रह्मचर्येण संयुक्तः स साक्षाच्छङ्करो भवेत् ॥ ४८-४५ ॥
विघ्नैराहन्यभानोऽपि योऽविमुक्तं न च त्यजेत् ॥
स मुञ्चति जरामृत्युं जन्म चैतच्च नश्वरम् ॥ ४८-४६ ॥
आदेहपतनाद्ये तु सेवन्ति ह्यविमुक्तकम् ॥
ते मृता हंसयानेन दिव्यान् लोकान्प्रयान्ति हि ॥ ४८-४७ ॥
विषयासक्तचित्तोऽपि त्यक्तभक्तिमतिर्नरः ॥
इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ॥ ४८-४८ ॥
स्वर्गापवर्गयोर्हेतुरेतत्तीर्थवरं भुवि ॥
यस्तत्र पञ्चतां याति तस्य मुक्तिर्न संशयः ॥ ४८-४९ ॥
जन्मान्तरसहस्रेण योगी यत्पदमाप्नुयात् ॥
तदिहैव परं मोक्षं मरणादधिगच्छति ॥ ४८-५० ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा वै वर्णसङ्कराः ॥
क्रिमयश्चैव ये म्लेच्छाः सङ्कीर्णाः पापयोनयः ॥ ४८-५१ ॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ॥
कालेन निधनं प्राप्तास्तेऽपि देवेश्वराः स्मृताः ॥ ४८-५२ ॥
चन्द्रार्द्धमौलयः सर्वे ललाटाक्षा वृषध्वजाः ॥
प्राणांस्त्यजन्ति ये तत्र प्राणिन स्तत्त्वतः शुभे ॥ ४८-५३ ॥
रुद्रत्वं ते तु सम्प्राप्य मोदन्ते शिवसन्निधौ ॥
अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा ॥ ४८-५४ ॥
अविमुक्ते त्यजन्प्राणान्मुक्तिभाक्स्यान्न संशयः ॥
शिवभक्तिपरा नित्यं नान्यभक्ताश्च ये नराः ॥ ४८-५५ ॥
तच्चित्तास्तद्गतप्राणा जीवन्मुक्ता न संशयः ॥
अग्रिप्रवेशं ये कुर्युरविमुक्ते विचारतः ॥ ४८-५६ ॥
कालाग्निरुद्रसायुज्यं ते प्रयान्ति च मोहिनि ॥
कुर्वन्त्यनशनं ये तु शिवभक्ताः सुनिश्चिताः ॥ ४८-५७ ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
अविमुक्ते मृत्युकाले भूतानामीश्वरः स्वयम् ॥ ४८-५८ ॥
कर्मभिः प्रेर्यमाणानां कर्णजाप्यं प्रयच्छति ॥
स्वयं रामेण चाप्युक्तं शिवाय शिवकारिणे ॥ ४८-५९ ॥
अतिप्रसन्नचित्तेन अविमुक्तनिवासिने ॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ॥ ४८-६० ॥
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥
अन्तकाले मनुष्याणां छिद्यमानेषु कर्मसु ॥ ४८-६१ ॥
वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते ॥
येऽविमुक्ते स्थिता रुद्रा भक्तप्रीतिप्रदायकाः ॥ ४८-६२ ॥
कर्णजाप्यं प्रयच्छन्ति डिमिचण्डेश्वरादयः ॥
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥ ४८-६३ ॥
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥
उद्देशमात्रात्कथिता अविमुक्तगुणास्तव ॥ ४८-६४ ॥
समुद्रस्यैव रत्नानामविमुक्तस्य विस्तरः ॥
ज्ञानविज्ञाननिष्ठानां परमानन्दमिच्छताम् ॥ ४८-६५ ॥
या मतिर्विहिता नूनं स्वन्निते तु मृतस्य सा ॥
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ॥ ४८-६६ ॥
अनन्ता सा गतिस्तस्य योगिनामेव या स्मृता ॥
योगपीठं श्मशानाख्यं यत्तीर्थं मणिकर्णिका ॥ ४८-६७ ॥
तेषु मुक्तिः समुद्दिष्टा पतितानां स्वकर्मणा ॥
तत्रापि सर्वतीर्थानामुत्तमा मणिकर्णिका ॥ ४८-६८ ॥
यत्र नित्यं वरारोहे सान्निध्यं धूर्जटेः स्मृतम् ॥
दशानामश्वमेधानां यज्ञानां यत्फलं स्मृतम् ॥ ४८-६९ ॥
तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने ॥
स्वस्वमप्यत्र यो दद्याद्ब्राह्मणे वेदपारगे ॥ ४८-७० ॥
शुभां गतिमवाप्नोति हुताश इव दीप्यते ॥
उपवासं तु यः कृत्वा विप्रान्सन्तर्पयन्नेरः ॥ ४८-७१ ॥
स सौत्रामणियज्ञस्य फलमाप्नोति निश्वितम् ॥
तत्र दीपप्रदानेन ज्ञानवत्स्फुरतीन्द्रियम् ॥ ४८-७२ ॥
प्राप्नोति धूपदानेन स्थानं रुद्रनिषेवितम् ॥
वृषभं तरुणं सौम्यं चतुर्वत्सतरीयुतम् ॥ ४८-७३ ॥
योंऽकयित्वा मोचयति स याति परमां गतिम् ॥
पितृभिः सहितो मोक्षं गच्छत्येव न संशयः ॥ ४८-७४ ॥
किमत्र बहुनोक्तेन धर्मादींस्तु प्रकुर्वतः ॥
यच्छिवं तु समुद्दिश्य तदनन्तफलं भवेत् ॥ ४८-७५ ॥
दशाश्वमेधिकं पुण्यं पुष्पदाने प्रकीर्तितम् ॥
अग्निहोत्रफलं धृपे गन्धे भूदानजं फलम् ॥ ४८-७६ ॥
मार्जने गोप्रदानस्य फलमत्र प्रकीर्तितम् ॥
अनुलेपे दशगुणं माल्ये दशगुणं स्मृतम् ॥ ४८-७७ ॥
गीते सहस्रगुणितं वाद्ये लक्षगुणं स्मृतम् ॥
अविमुक्ते महादेवमर्चयन्ति स्तुवन्ति वै ॥ ४८-७८ ॥
सर्वपापविमुक्तास्ते स्वस्तिष्ठन्त्यजरामराः ॥
अविमुक्तं समासाद्य लिङ्गमर्चयते नरः ॥ ४८-७९ ॥
कल्पकोटिशतैश्चापि तस्य नास्ति पुनर्भवः ॥
अजरो ह्यमरश्चैव क्रीडेत्स भवसन्निधौ ॥ ४८-८० ॥
ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः ॥
सन्नियम्येन्द्रियग्रामं जपन्ति शतरुद्रियम् ॥ ४८-८१ ॥
अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजोत्तमा- ॥
एकाहमुपवासं यः करिष्यति यशस्विनि ॥ ४८-८२ ॥
फलं वर्षशतस्येह लभते नात्र संशयः ॥
अतः परं तु सायुज्यं गङ्गावरुणसङ्गमम् ॥ ४८-८३ ॥
श्रवणद्वादशीयोगो बुधवारे यदा भवेत् ॥
तदा तस्मिन्नरः स्नात्वा सन्निहत्याफलं लभेत् ॥ ४८-८४ ॥
श्राद्धं करोति यस्तत्र तस्मिन्काले शुभानने ॥
तारयित्वा पितॄन्सर्वान्विष्णुलोकं स गच्छति ॥ ४८-८५ ॥
वरणास्योस्तु जाह्नव्याः सङ्गमे लोकविश्रुते ॥
दत्वाश्वं च विधानेन स भूयोऽपि न जायते ॥ ४८-८६ ॥
यस्तत्र सङ्गमेशानमर्चयेद्भक्तिमान्नरः ॥
स साक्षाद्देवदेवेशो निग्रहानुग्रहे क्षमः ॥ ४८-८७ ॥
देवेश्वरस्य पूर्वेण स्वयं तिष्ठति केशवः ॥
केशवस्य च पूर्वेण विश्रुतः सङ्गमेश्वरः ॥ ४८-८८ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे काशीमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥