वसुरुवाच ॥
अथ ते सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥
तृतीयदिवसे कृत्यं गयासङ्गफलप्रदम् ॥ ४६-१ ॥
स्नात्वा तु ब्रह्मसरसि श्राद्धं कुर्यात्सपिण्डकम् ॥
“स्नानं करोमि तीर्थेऽस्मिन्नृणत्रयविमुक्तये ॥ ४६-२ ॥
श्राद्धाय पिण्डदानाय तर्पणायार्थसिद्धये” ॥
तत्कूपयूपयोर्मध्ये कुर्वंस्तारयते पितॄन् ॥ ४६-३ ॥
स्नानं कृत्वच्छ्रितो यूपो ब्रह्मणो यूप इत्युत ॥
कृत्वा ब्रह्मसरः श्राद्धं ब्रह्मलोकं नयेत्पितॄन् ॥ ४६-४ ॥
गोप्रचार समीपस्था आम्रा ब्रह्मप्रकल्पिताः ॥
तेषां सेचनमात्रेण पितरो मोक्षगामिनः ॥ ४६-५ ॥
“आम्रं ब्रह्मसरोद्भूतं सर्वदेवमयं विभुम् ॥
विष्णुरूपं प्रसिञ्चामि पितॄणां चैव मुक्तये ॥ ४६-६ ॥
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददाति ॥
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया व्द्यर्थकरीप्रसिद्धा” ॥
आचम्य मूले सलिलं ददानो नोपेक्षणीयो विबुधैर्मनुष्यः ॥ ४६-७ ॥
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥
ब्रह्माणं च नमस्कृत्य पितॄन् ब्रह्मपुरं नयेत् ॥ ४६-८ ॥
“ॐ नमो ब्रह्मणेऽजाय जगज्जन्मादिकारिणे ॥
भक्तानां च पितॄणां च तरकाय नमोनमः” ॥ ४६-९ ॥
ततो यमबलिं क्षिप्त्वा मन्त्रेणानेन संयतः ॥
“यमराजधर्मराजौ निश्चलार्था इति स्थितौ ॥ ४६-१० ॥
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्तिहेतवे” ॥
ततः श्वानबलिं कृत्वा पूर्वमन्त्रेण मोहिनि ॥ ४६-११ ॥
ततः काकबलिं कुर्यान्मन्त्रेणानेन संयतः ॥
“ऐन्द्रवारुणवायव्या याम्या वैनैऋतास्तथा ॥ ४६-१२ ॥
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्” ॥
ततः स्नानं प्रकुर्वीत ब्रह्मतीर्थे कुशान्वितः ॥ ४६-१३ ॥
एवं तृतीयदिवसे समाप्य नियमं सुधीः ॥
नत्वा गदाधरं देवं ब्रह्मचर्यपरो भवेत् ॥ ४६-१४ ॥
फल्गुतीर्थे चतुर्थे च स्नानादिकमथाचरेत् ॥
गयाशिरस्यथो श्राद्धं पदे कुर्यात्सपिण्डकम् ॥ ४६-१५ ॥
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रयं कृतम् ॥
क्रौञ्चपादात्फल्गुतीर्थँ यावत्साक्षाद्गयाशिरः ॥ ४६-१६ ॥
गयाशिरे नगाद्याश्च साक्षात्तत्फलगुतीर्थकम् ॥
मुखं गयासुरस्यैतत्स्नात्वा श्राद्धं समाचरेत् ॥ ४६-१७ ॥
आद्यो गदाधरो देवो व्यक्ताव्यक्तार्थमास्थितः ॥
विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे ॥ ४६-१८ ॥
तत्र विष्णुपदं दिव्यं दर्शनात्पापनाशनम् ॥
स्पर्शनात्पूजनाच्चापि पितॄणां मोक्षदायकम् ॥ ४६-१९ ॥
श्राद्धं सपिण्डकं कृत्वा सहस्रकुलमात्मनः ॥
विष्णुलोकं समुद्धृत्य नयेद्विष्णुपदे नरः ॥ ४६-२० ॥
श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः ॥
सहात्मना शिवपुरं तथा ब्रह्मपदे शुभे ॥ ४६-२१ ॥
दक्षिणाग्निपदे श्राद्धी वाजपेयफलं लभेत् ॥
गार्हपत्यपदे श्राद्धी राजसूयफलं लभेत् ॥ ४६-२२ ॥
श्राद्धँ कृत्वा चन्द्रपदे वाजिमेधफलं लभेत् ॥
श्राद्धं कृत्वा सत्यपदे ज्योतिष्टोमफलं लभेत् ॥ ४६-२३ ॥
आवसथ्यपदे श्राद्धी सोमलोकपवाप्नुयात् ॥
श्राद्ध कृत्वा चन्द्रपदे शक्रलोकं नयेत्पितॄन् ॥ ४६-२४ ॥
अन्येषां च पदे श्राद्धी पितॄन्ब्रह्मपदे नयेत् ॥
श्राद्धी सूर्यपदे यश्च पापिनोऽर्कपुरं नयेत् ॥ ४६-२५ ॥
कार्तिकेयपदे श्राद्धी शिवलोके नयेत्पितॄन् ॥
श्राद्धँ कृत्वागस्त्यपदे ब्रह्मलोकं नयेत्पितॄन् ॥ ४६-२६ ॥
सर्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम् ॥
ब्रह्मणश्च पदं तत्र सर्वश्रेष्ठमुदाहृतम् ॥ ४६-२७ ॥
प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम् ॥
श्रेयस्करं भवेत्तत्र श्राद्धकर्तुश्च मोहिनि ॥ ४६-२८ ॥
कश्यपस्य पदे दिव्यो भारद्वाजो मुनिः पुरा ॥
श्राद्धं हि चोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥ ४६-२९ ॥
शुक्लकृष्णौ तदा हस्तौ पदमुद्भिद्य निष्कृतौ ॥
दृष्ट्वा हस्तद्वयं तत्र पितृसंशयमागतः ॥ ४६-३० ॥
ततः स्वमातरं शान्तां भारद्वाजस्तु पृष्टवान् ॥
कश्यपस्य पदे कस्मिञ्छुक्ले कृष्णे पदे पुनः ॥ ४६-३१ ॥
पिण्डो देयो मया मातर्जानासि पितरं वद ॥
तच्छ्रुत्वा वचनं तस्य भारद्वाजस्य धीमतः ॥ ४६-३२ ॥
शान्तोवाच प्रसन्नास्या पुत्रं श्राद्धप्रदायिनम् ॥
भारद्वाज महाप्राज्ञ पिण्डं कृष्णाय देहि भोः ॥ ४६-३३ ॥
भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः ॥
श्वेतो दृश्योऽब्रवीत्पुत्र देहि पुत्रो ममौरसः ॥ ४६-३४ ॥
कृष्णोऽब्रवीत् क्षेत्रजस्त्वं ततो मे देहि पिण्डकम् ॥
शुक्लोऽब्रवीत्स्वौरिणीयं यतोऽतस्त्वं ममौरसः ॥ ४६-३५ ॥
स्वैरिणीजो ददौ चादौ क्षेत्रिणे बीजिने ततः ॥
ततो भक्त्या महाभागे दत्वापिण्डान्महामतिः ॥ ४६-३६ ॥
कृतकृत्यं निजात्मानं मेने प्रत्यक्षभाषणात् ॥
भीष्मो विष्णुपदे श्राद्ध आहूय तु पितॄन्स्वकान् ॥ ४६-३७ ॥
श्राद्धं कृत्वा विधानेन पिण्डदानाय चोद्यतः ॥
पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः ॥ ४६-३८ ॥
भीष्मः पिण्डं ददौ भूमौ नाधिकरः करे यतः ॥
शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान् ॥ ४६-३९ ॥
त्रिकालदर्शी भव च विष्णुश्चान्ते गतिस्तव ॥
स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः ॥ ४६-४० ॥
रामो रुद्रपदे रम्ये पिण्डार्पणकृतोद्यमः ॥
पिता दशरथः स्वर्गात्प्रसार्य करमागतः ॥ ४६-४१ ॥
नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः ॥
शास्त्रार्थातिक्रमाद्भीतो रामं दशरथोऽब्रवीत् ॥ ४६-४२ ॥
तारितोऽहं त्वया पुत्र रुद्रलोको ह्यभून्मम ॥
पदे पिण्डप्रदानेन हस्ते तु स्वर्गतिर्नहि ॥ ४६-४३ ॥
त्वं च राज्यं चिरं कृत्वा पालयित्वा निजाः प्रजाः ॥
यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं गमिष्यसि ॥ ४६-४४ ॥
सहायोध्याजनैः सर्वैः कृमिकीटादिभिः सह ॥
इत्युक्त्वा स नृपो रामं रुद्रलोकं परं ययौ ॥ ४६-४५ ॥
कनकेशं च केदारं नारसिंहं च वामनम् ॥
रथमार्गे समभ्यर्च्य पितॄन्सर्वांश्च तारयेत् ॥ ४६-४६ ॥
गयाशिरसि यः पिण्डं येषां नाम्ना तु निर्वपेत् ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षगामिनः ॥ ४६-४७ ॥
गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ॥
कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन् ॥ ४६-४८ ॥
पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ॥
श्राद्धं कृत्वा पदे येषां तेषां लोकान्नेयात्पितॄन् ॥ ४६-४९ ॥
सर्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः स लक्षितः ॥
प्रयान्ति पितरस्तत्र पूजिता ब्रह्मणः पदम् ॥ ४६-५० ॥
गयासुरस्य तु शिरो गदया यद्द्विधा कृतम् ॥
यतः प्रक्षालिता तीर्थे गदालोलस्तदा स्मृतः ॥ ४६-५१ ॥
क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत् ॥
तस्य पादाङ्कको यस्मात्क्रौञ्चपादः स्मृतस्ततः ॥ ४६-५२ ॥
विष्ण्वादीना पदान्यत्र लिङ्गरूपस्थितानि च ॥
देवादितर्पणं कृत्वा श्राद्धं रुद्रपदादितः ॥ ४६-५३ ॥
चतुर्थदिवसे कृत्यमेतत्कृत्वा तु मोहिनि ॥
पूतः कर्माधिकारी स्याच्छ्राद्धकृद्ब्रह्मलोकभाक् ॥ ४६-५४ ॥
शिलास्थितेषु तीर्थेषु स्नात्वा कृत्वाथ तर्पणम् ॥
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्ति ते ॥ ४६-५५ ॥
स्थास्यन्ति च रमिष्यन्ति यावदाभूतसम्प्लवम् ॥
देहं त्यक्त्वा शिलापृष्ठे स्वदेजाण्डजरायुजाः ॥ ४६-५६ ॥
गच्छन्ति विष्णुसायुज्यं कुलैः सप्तशतैः सह ॥ ४६-५७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्ये विष्ण्वादिपदे पिण्डदानमाहात्म्यकथनं नाम
षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥