मोहिन्यु वाच ॥
धन्याहं कृतकृत्याहं सफलं जीवितं मम ॥
यच्छ्रुतं त्वन्मुखाम्भोजाद्गामाहात्म्यमुत्तमम् ॥ ४२-१ ॥
अहो गङ्गासमं तीर्थं नास्ति किञ्चिद्धरा तले ॥
यस्याः सन्दर्शनादीनामीदृशं पुण्यमीरितम् ॥ ४२-२ ॥
गुडधेन्वादिधेनूनां विधानं च यथाक्रमम् ॥
तथा कथय विप्रेन्द्र भक्ताहं तव सर्वदा ॥ ४२-३ ॥
वसिष्ठ उवाच ॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुस्तस्याः पुरोहितः ॥
वेदागमानां तत्त्वज्ञः स्मयमान उवाच ह ॥ ४२-४ ॥
वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि यत्पृष्टं हि त्वया मम ॥
गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितम् ॥ ४२-५ ॥
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥
गोमयेनोपलिप्तायां कुशानास्तीर्य यत्नतः ॥ ४२-६ ॥
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम् ॥
उत्तमा गुडधेनुस्तु चतुर्भारैः प्रकीर्तिता ॥ ४२-७ ॥
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ॥
अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥ ४२-८ ॥
चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तयेत् ॥ ४२-९ ॥
न साम्परायिकं तस्य दुर्मतेर्जायते फलम् ॥
धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णाम्बरावृतौ ॥ ४२-१० ॥
शुक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ ॥
सितसूत्रशिरालौ च सितकम्बलकम्बलौ ॥ ४२-११ ॥
ताम्रगण्डूकपृष्ठौ तौ सितचामरलोमकौ ॥
विद्रुमक्रमगोपेतौ नवनीतस्तनान्वितौ ॥ ४२-१२ ॥
कांस्यदोहाविन्द्रनीलमणिकल्पिततारकौ ॥
सुवर्णश्रृङ्गाभरणौ शुद्धरौप्यखुरावुभौ ॥ ४२-१३ ॥
नानाफलं समायुक्तौ घ्राणगन्धकरण्डकौ ॥
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत् ॥ ४२-१४ ॥
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥ ४२-१५ ॥
देहस्था या च रुद्राणां शङ्करस्य सदा प्रिया ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ ४२-१६ ॥
विष्णोर्वक्षसि या लक्ष्मीः स्वाहारूपा विभावसोः ॥
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥ ४२-१७ ॥
चतुर्मुखस्य या लक्ष्मीर्लक्ष्मीर्या धनदस्य च ॥
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥ ४२-१८ ॥
स्वधा या पितृमुख्यानां स्वाहा यज्ञभुजा च या ॥
सर्वपापहरा धेनुः सा मे शान्तिं प्रयच्छतु ॥ ४२-१९ ॥
एवमाम्मत्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
विधानमेतद्धेनूनां सर्वासामिह पठ्यते ॥ ४२-२० ॥
यास्तु पापविनाशिन्यः कीर्तिता दशधेनवः ॥
तासां स्वरूपं वक्ष्यामि शास्त्रोक्तं श्रृणु मोहिनि ॥ ४२-२१ ॥
प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा ॥
तिलधेनुस्तृतीया च चतुर्थी जलसञ्ज्ञिता ॥ ४२-२२ ॥
पञ्चमी क्षीरधेनुश्च षष्ठी मधुमयी स्मृता ॥
सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी ॥ ४२-२३ ॥
रत्नधेनुश्च नवमी दशमी तु स्वरूपतः ॥
कुम्भाः स्युर्द्रवधेनूनां चेतरासां तु राशयः ॥ ४२-२४ ॥
सुर्वणधेनुमप्यत्र केचिदिच्छन्ति सूरयः ॥
नवनीतेन तैलेन तथा केऽपि महर्षयः ॥ ४२-२५ ॥
एतदेव विधानं स्यादेत एव ह्युपस्कराः ॥
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि ॥ ४२-२६ ॥
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥
अनेकयज्ञफलदाः सर्वपापहराः शुभाः ॥ ४२-२७ ॥
अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः ॥
युगादौ चैव मन्वादौ चोपरागादिपर्वसु ॥ ४२-२८ ॥
गुडधेन्वादयो देया भक्तिश्रद्धासमन्वितैः ॥
तीर्थेषु स्वगृहे वापि गङ्गातीरे विशेषतः ॥ ४२-२९ ॥
एवं दत्वा विधानेन धेनुं द्विजवराय च ॥
प्रदक्षिणीकृत्य विप्रं दक्षिणाभिः प्रतोष्य च ॥ ४२-३० ॥
ऋत्विजः प्रीतिसंयुक्तो नमस्कृत्य विसर्जयेत् ॥
ततः सम्पूजयेद्गङ्गां विधिना सुसमाहितः ॥ ४२-३१ ॥
अष्टमूर्तिधरां देवीं दिव्यरूपां निरीक्ष्य च ॥
शालितन्दुलप्रस्थेन द्विप्रस्थपयसा तथा ॥ ४२-३२ ॥
पायसं कारयित्वा च दत्वा मधु घृतं तथा ॥
प्रत्येकं पलमात्रं च भक्तिभावेन संयुतः ॥ ४२-३३ ॥
तत्पायसमपूपांश्च मोदका मण्डलानि च ॥
तथा गुञ्जार्द्धमात्रं च सुवर्णं रूप्यमेव च ॥ ४२-३४ ॥
चन्दनागरुकर्पूरकुङ्कुमानि च गुग्गुलम् ॥
बिल्वपत्राणि दूर्वाश्च रोचना सितचन्दनम् ॥ ४२-३५ ॥
नीलोत्पलानि चान्यानि पुष्पाणि सुरभीणि च ॥
यथाशक्ति महाभक्त्या गङ्गायां चैव निक्षिपेत् ॥ ४२-३६ ॥
मन्त्रेणानेन सुभगे पुराणोक्तेन चापि हि ॥
ॐगङ्गायै नारायण्यै शिवायै च नमोनमः ॥ ४२-३७ ॥
एतदेव विधानं तु मासि मासि च मोहिनि ॥
पौर्णमास्याममायां वा कार्यं प्रातः समाहितैः ॥ ४२-३८ ॥
वर्षं यस्तु नरो भक्त्या यथा शक्त्यर्चयन्मुदा ॥
हविष्याशी मिताहारो ब्रह्मचर्यसमन्वितः ॥ ४२-३९ ॥
दिने वापि तथा रात्रौ नियमेन च मोहिनि ॥
संवत्सरान्ते तस्यैषा गङ्गा दिव्यवपुर्द्धरा ॥ ४२-४० ॥
दिव्यमाल्याम्बरा चैव दिव्यरत्नविभूषिता ॥
प्रत्यक्षरूपा पुरतस्तिष्ठत्येव वरप्रदा ॥ ४२-४१ ॥
एवं प्रत्यक्षरूपां तां गङ्गां दिव्यवपुर्द्धराम् ॥
दृष्ट्वा स्वचक्षुषा मर्त्यः कृतकृत्यो भवेच्छुभे ॥ ४२-४२ ॥
यान्यान्कामयते मर्त्यः कामांस्तांस्तानवाप्नुयात् ॥
निष्कामस्तु लभेन्मोक्षं विप्रस्तेनैव जन्मना ॥ ४२-४३ ॥
एतद्विधानं च मयोदितं ते पृष्टं हि सर्वं गुडधेनुपूर्वम् ॥
गङ्गार्चनं मुक्तिकरं व्रतं त्त सांवत्सरं श्रीपतितुष्टिदं हि ॥ ४२-४४ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये गुडधेनुविधिकथनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥