०३९

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि गङ्गाया दर्शने फलम् ॥
यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ३९-१ ॥

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दशनात् ॥
गङ्गासन्दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ३९-२ ॥

सप्तावरान् सप्तपरान् पितृंस्तेभ्यश्च ये परे ॥
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ ३९-३ ॥

दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ॥
पुमान्पुनाति पुरुषाञ्छतशोऽथ सहस्रशः ॥ ३९-४ ॥

ज्ञानमैश्वर्यमतुलं प्रतिष्ठायुर्यशस्तथा ।
शुभानामाश्रमाणां च गङ्गादर्शनजं फलम् ॥ ३९-५ ॥

सर्वेन्द्रियाणां चाञ्चल्यं व्यसनानि च पातकम् ॥
निर्घृणत्वं च नश्यन्ति गङ्गादर्शन मात्रतः ॥ ३९-६ ॥

परहिंसा च कौटिल्यं परदोषाद्यवेक्षणम् ॥
दाम्भिकत्वं नृणां गङ्गादर्शनादेव नश्यति ॥ ३९-७ ॥

मुहुर्मुहुस्तथा पश्येत्स्पृशेद्वापि मुहुर्मुहुः ॥
भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम् ॥ ३९-८ ॥

वापीकूपतडागादिप्रपासत्रादिभिस्तथा ॥
अन्यत्र यद्भवेत्पुण्यं तद्गङ्गादर्शनाद्भवेत् ॥ ३९-९ ॥

यत्फलं जायते पुंसां दर्शने परमात्मनः ॥
तद्भवेदेव गङ्गाया दर्शनाद्भक्तिभावतः ॥ ३९-१० ॥

नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे ॥
स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः ॥ ३९-११ ॥

तद्गङ्गादर्शनादेव कलौ प्राहुर्महर्षयः ॥
अथ ते स्मरणस्यापि गङ्गाया भूपभामिनि ॥ ३९-१२ ॥

प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम् ॥
अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे ॥ ३९-१३ ॥

पततो नरके गङ्गा स्मृता दूरात्समुद्धरेत् ॥
योजनानां सहस्रेषु गङ्गां स्मरति यो नरः ॥ ३९-१४ ॥

अपि दुष्कृतकर्मा हि लभते परमां गतिम् ॥
स्मरणादेव गङ्गायाः पापसङ्घातपञ्जरम् ॥ ३९-१५ ॥

भेदं सहस्रधा याति गिरिर्वज्रहतो यथा ॥
गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुञ्जन् हसन् रुदन् ॥ ३९-१६ ॥

यः स्मरेत्सततं गङ्गां स च मुच्येत बन्धनात् ॥
सहस्रयोजनस्थाश्च गङ्गां भक्त्या स्मरन्ति ये ॥ ३९-१७ ॥

गङ्गागङ्गेति चाक्रुश्य मुच्यन्ते तेऽपि पातकात् ॥
ये च स्मरन्ति वै गङ्गां गङ्गाभक्तिपराश्च ये ॥ ३९-१८ ॥

तेऽप्यशेषैर्महापापैर्मुच्यन्ते नात्र संशयः ॥
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः ॥ ३९-१९ ॥

आरोग्यं वित्त्रसम्पत्तिर्गङ्गास्मरणञ्ज फलम् ॥
मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः ॥ ३९-२० ॥

चान्द्रायणसहस्रस्य स फलं लभते ध्रुवम् ॥
गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः ॥ ३९-२१ ॥

मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥
कीर्तनान्मुच्यते पापाद्दर्शनान्मङ्गलं लभेत् ॥ ३९-२२ ॥

अवगाह्य तथा पीत्वा पुनात्यासप्तमं कुलम् ॥
सप्तावपरान्परान्सप्त सप्ताथ परतः परान् ॥ ३९-२३ ॥

गङ्गा तारयते पुंसां प्रसङ्गेनापि कीर्तिता ॥
अश्रद्धयापि गङ्गाया यत्तु नामानुकीर्तनम् ॥ ३९-२४ ॥

करोति पुण्यवाहिन्याः सोऽपि स्वर्गस्य भाजनम् ॥
सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः ॥ ३९-२५ ॥

गङ्गायाः कीर्तनेनैव शुभां गतिमवाप्नुयात् ॥
ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः ॥ ३९-२६ ॥

गङ्गातोयं नरः स्पृष्ट्वा मुच्यते सर्वपातकैः ॥
कदा द्रक्ष्यामि तां गङ्गां कदा स्नानं लभे ह्यहम् ॥ ३९-२७ ॥

इति पुंसाभिलषिता कुलानां तारयेच्छतम् ॥
अथ स्नानफलं देवि गङ्गायाः प्रवदामि ते ॥ ३९-२८ ॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
स्नातस्य गङ्गासलिले सद्यः पापं प्रणश्यति ॥ ३९-२९ ॥

अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनि जायते ॥
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ॥ ३९-३० ॥

व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥ ३९-३१ ॥

तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥
एकेनैवापि विधिना स्नानेन नृपसुन्दरि ॥ ३९-३२ ॥

अश्वमेधफलं मर्त्यो गङ्गायां लभते ध्रुवम् ॥
अनेकजन्मसम्भूतं पुंसः पापं प्रणश्यति ॥ ३९-३३ ॥

स्नानमात्रेण गङ्गायाः सद्यः स्यात्पुण्यभाजनम् ॥
अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति ॥ ३९-३४ ॥

गङ्गातीरे कृतं पापं गङ्गास्नानेन नश्यति ॥
रात्रौ दिवा च सन्ध्यायां गङ्गायां तु प्रयत्नतः ॥ ३९-३५ ॥

स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ॥
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च ॥ ३९-३६ ॥

तत्फलं लभते मर्त्यो गङ्गास्नानान्न संशयः ॥
महापातकसंयुक्तो युक्तो वा सर्वपातकैः ॥ ३९-३७ ॥

गङ्गास्नानेन विधिवन्मुच्यते सर्वपातकैः ॥
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति ॥ ३९-३८ ॥

विशेषतः कलियुगे पापं हरति जाह्नवी ॥
निहत्य कामजान्दोषान्कायवाक्चित्तसम्भवान् ॥ ३९-३९ ॥

गङ्गास्नानेन भक्त्या तु मोदते दिवि देववत् ॥
वर्षं स्नाति च गङ्गायां यो नरो भक्तिसंयुतः ॥ ३९-४० ॥

तस्य स्याद्वैष्णवे लोके स्थितिः कल्पं न संशयः ॥
आमृत्युं स्नाति गङ्गायां यो नरो नित्यमेव च ॥ ३९-४१ ॥

समस्तपापनिमुक्तः समस्तकुलसंयुतः ॥
समस्तभोगसंयुक्तो विष्णुलोके महीयते ॥ ३९-४२ ॥

परार्द्धद्वितयं यावन्नात्र कार्या विचारणा ॥
गङ्गायां स्नाति यो मर्त्यो नैरन्तर्येण नित्यदा ॥ ३९-४३ ॥

जीवन्मुक्तः स चात्रैव मृतो विष्णुपदं व्रजेत् ॥
प्रातःस्नानाद्दशगुणं पुण्यं मध्यन्दिने स्मृतम् ॥ ३९-४४ ॥

सायङ्काले शतगुणमनन्तं शिवसन्निधौ ॥
कपिलाकोटिदानाद्धि गङ्गास्नानं विशिष्यते ॥ ३९-४५ ॥

कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता ॥
हरिद्वारे प्रयागे च सिन्धुसङ्गे फलाधिका ॥ ३९-४६ ॥

ये मदीयांशुसन्तप्ते जले ते स्नान्ति जाह्नवि ॥
ते भित्वा मण्डलं यान्ति मोक्षं चेति रवेर्वचः ॥ ३९-४७ ॥

यो गृहे स्वे स्थितोऽपि त्वां स्नाने सङ्कीर्तयिष्यति ॥
सोऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम् ॥ ३९-४८ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते गङ्गास्नानमाहात्म्यं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥