मोहिन्युवाच ॥
एकादशीसमं देवाः पावनं नापरं भवेत् ॥
यया पूता महापापा गच्छन्ति हरिमन्दिरम् ॥ ३७-१ ॥
तत्समीपे मम स्थानं युक्तं भाति विचार्यताम् ॥
देवा ऊचुः ॥
वेधो निशीथे देवानामुपकाराय मोहिनी ॥ ३७-२ ॥
सूर्योदये सुराणां च हरिणा परिकल्पितः ॥
पारणं च त्रयोदश्यामुपवासविनाशनम् ॥ ३७-३ ॥
महाद्वादशिका ह्यष्टौ याः स्मृता वैष्णवागमे ॥
तास्तु ह्येकादशीभिन्ना उपोष्यन्ते च वैष्णवैः ॥ ३७-४ ॥
एकादशीव्रतं भिन्नं वैष्णवानां महात्मनाम् ॥
नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके ॥ ३७-५ ॥
सायं प्रातस्त्यजेद्भुक्तिं क्रमात्पूर्वापराह्णयोः ॥
एकादशी यदा भिन्ना उपोष्या हि परेऽहनि ॥
द्वादश्यां हि व्रतं कार्यं निरम्बु समुपोषणम् ॥ ३७-६ ॥
लङ्घने त्वसमर्थानां जलं शाकं फलं पयः ॥
नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसम्मितम् ॥ ३७-७ ॥
स्वाती सूर्योदये विद्धो त्यजन्त्यकादशीं सति ॥
निष्कामा मध्यरात्रे च विद्धां मुञ्चन्ति याम्यया ॥ ३७-८ ॥
सर्वेष्वपि तु लोकेषु विदिता दशमी तिथिः ॥
यमस्य तस्याः प्रान्ति तु स्थितिः कार्या त्वयानघे ॥ ३७-९ ॥
एतेन देवकार्यं च सिद्धं भवति शोभने ॥
सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रान्तगामिनी ॥ ३७-१० ॥
भुवि तीर्थानि चैव त्वं स्वाघनाशाय सञ्चर ॥
अरुणोदयमारभ्य यावत्सूर्योदयो भवेत् ॥ ३७-११ ॥
तदन्तस्त्वं व्रते प्राप्ता लभस्वैकादशीफलम् ॥
यः कश्चित्कुरुते विद्धं त्वया ह्येकादशीव्रतम् ॥ ३७-१२ ॥
स तीपकारकस्तुभ्यं भविष्यति सुरप्रिये ॥
मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयम् ॥ ३७-१३ ॥
मूहूर्ताः पञ्चदश च स्मृता रात्रेर्दिनस्य च ॥
ज्ञेयास्ते ह्रस्वदीर्घत्वे त्रैराशिक विधानतः ॥ ३७-१४ ॥
त्रयोदशान्मुहूर्तान्त्तु रात्रैरूर्द्ध्वा समागता ॥
सब्ध्वोपवासिनां पुण्यं स्वस्था भव शुचिस्मिते ॥ ३७-१५ ॥
यमसंस्थापनार्थाय वैकुण्ठध्वंसनाय च ॥
पाखण्डानां विवृद्ध्यर्थँ पापसञ्चनाय च ॥ ३७-१६ ॥
दत्तं ते मोहिनि स्थानं प्रत्यूषसमयाङ्कितम् ॥ ३७-१७ ॥
विद्धं त्वयैकादशिकाव्रतं ये कुर्वन्ति कर्तार इह प्रयत्नात् ॥
तेषां भवेद्यत्सुकृतं शुभे फलं भुङ्क्ष्व प्रसन्ना भव भूसुरे त्वम् ॥ ३७-१८ ॥
एवं प्रदिष्टा कमलासनाद्यैः सा मोहिनी हृष्टतरा बभूव ॥
मेने कृतार्थं निजजीवितं च स्वपापतीर्थाभिनिषेवणेन ॥ ३७-१९ ॥
संसाधितं कार्यमिदं सुराणां भस्मावशेषं हि गतेऽपि देहे ॥
चैतन्यमात्रे पवनात्मकेऽस्मिन् सम्मार्जितो भूपकृतस्तु पन्थाः ॥ ३७-२० ॥
नीतं मया चात्मकृतं हि वाक्यं प्रहृष्टया वै यदुदाहृतं हि ॥
एवं विमृश्य क्षिप्तिपालदेवान्प्रणम्य हृष्टा च पुरोधसं स्वम् ॥ ३७-२१ ॥
प्रान्ते स्थिता सूर्यविहीनसञ्ज्ञे काले दशम्या जनमोहनाय ॥
कृच्छ्रान्तरूपा च दिनं च भुङ्क्ते प्रकृष्टरूपा नरकाय नॄणाम् ॥। ३७-२२ ॥
प्रान्तस्थितां तां रविजो निरीक्ष्य प्रहृष्टवक्त्रो वचनं जगाद ॥
त्वया प्रतिष्ठा मम चारुनेत्रे कृतात्र लोके पुनरेव सम्यक् ॥
विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघोषः ॥ ३७-२३ ॥
दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति ॥ ३७-२४ ॥
सूर्योदय स्पृशा ह्येषा दशमी गर्हिता सदा ॥
अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति ॥ ३७-२५ ॥
विहाय तां यत्प्रिययोगभुक्तिं पादस्थिता सापि ह्यदृष्यरूपा ॥
सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति ॥ ३७-२६ ॥
विमोहयित्वा हि जनं समस्तं पटे मदीये लिखितं करोषि ॥
इत्येवमुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः ॥ ३७-२७ ॥
जगाम देवैः सह नाकलोकं करे गृहीत्वा लिपिलेखितारम् ॥
गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम् ॥ ३७-२८ ॥
विज्ञापयामास पितः पुरोधा ममायमत्युग्रतरश्च कोपात् ॥
दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्येऽथ तथा कुरुष्व ॥ ३७-२९ ॥
विमोहितं चैव जगन्मयेदं प्रान्ते समास्थाय यमस्य तिथ्याः ॥
जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात् ॥ ३७-३० ॥
तव कृत्यमिदं तात यत्पुनर्देहधारिणी ॥
भूयामहं जगन्नाथ ब्रह्मणं सान्त्ययस्व भोः ॥ ३७-३१ ॥
तच्छ्रुत्वा मोहिनीवाक्यं ब्रह्मा लोकविधानकृत् ॥
ब्राह्मणं सान्त्वयामास पुनरेव सुताकृते ॥ ३७-३२ ॥
वसो तात निबोधेदं यद्ब्रवीमि हितावहम् ॥
तव चास्या महाभाग सर्वलोकहिताय च ॥ ३७-३३ ॥
त्वयेयं मोहिनी कोपात्कृता भस्मावशेषिता ॥
पुनः शरीरं याचेत तदाज्ञां देहि मानद । ३७-३४ ॥
मत्पुत्री तव याज्येयं दुर्गतिं तात गच्छति ॥
त्वया मया च सपाल्या कृतकार्या तपस्विनी ॥ ३७-३५ ॥
यदि त्वं शुद्धभावेन मां ज्ञापयसि मानद ॥
तातोऽहमस्या भूयोऽपि देहमुत्पादयाम्यहम् ॥ ३७-३६ ॥
किन्तु विष्णुदिनस्यैषा वैरिणी पापकारिणी ॥
यथा शुद्ध्येति विप्रेन्द्र तथैवाशु विधीयताम् ॥ ३७-३७ ॥
तच्छ्रुत्वा वचनं तस्य ब्रह्मणः स पुरोहितः ॥
याज्याया देहयोगार्थमादिदेश मुदान्वितः ॥ ३७-३८ ॥
विप्रवाक्यं समाकर्ण्य ब्रह्मा लोकपितामहः ॥
कमण्डलुजलेनौक्षन्मोहिन्या देहभस्म तत् ॥ ३७-३९ ॥
समुक्षिते ब्रह्मणा लोककर्त्रा सा मोहिनी देहयुता बभूव ॥
प्रणम्य तातं च वसोः पुरोधसो जग्राह पादौ विनयेन नत्वा ॥ ३७-४० ॥
ततो वसुर्याजक एव राज्ञो मुदान्वितो याज्यनितम्बिनीं ताम् ॥
विमोहिनीं स्वामिसुतोञ्ज्झितां च जगाद वाक्यं विदुतामवीराम् ॥ ३७-४१ ॥
वसुरुवाच ॥
क्रोधस्त्यक्तो मया देवि ब्रह्मणो वचनादथ ॥
गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा ॥ ३७-४२ ॥
इत्युक्त्वा मोहिनीं विप्रो ब्रह्माणां जगतां पतिम् ॥
विससर्ज नमस्कृत्य मोहिनीपितरं मुदा ॥ ३७-४३ ॥
मोहिन्या वसुना चैव प्रीत्या ब्रह्मा विसर्जितः ॥
जगाम लोकं तमसः परमव्यक्तवर्त्मना ॥ ३७-४४ ॥
स वसुर्ब्राह्मणश्रेष्ठो रुक्माङ्गदपुरोहितः ॥
मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन् ॥ ३७-४५ ॥
मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः ॥ ३७-४६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सप्तत्रिंशोऽध्यायः ॥ ३७ ॥