यम उवाच ॥
विबुधेश जगन्नाथ चराचरगुरो प्रभो ॥
मोहिनी निष्फला जाता वन्ध्या स्त्री जनने यथा ॥ ३५-१ ॥
रुक्माङ्गदप्रणीतेन मार्गेण कुशलाञ्छन ॥
लोकः प्रयाति वैकुण्ण्ठं न मां कश्चित्प्रपद्यते ॥ ३५-२ ॥
गतेऽपि भूमिनाथेशे देहं देवस्य चक्रिणः ॥
तथापि सर्वभूतानां न बुद्धिः परिवर्तते ॥ ३५-३ ॥
उपोष्य वासरं विष्णोराकुमारात्तु मानवाः ॥
प्रयान्ति परमं लोकं लुप्तपापाः पितामह ॥ ३५-४ ॥
पुत्री ते व्रीडिता देवी मोहिनी मोहमागता ॥
नायाति तव सामीप्यं न भुङ्क्ते लोकगर्हिता ॥ ३५-५ ॥
निर्व्यापारस्त्वहं जातः किं करोमि प्रशाधि माम् ॥
रविपुत्रवचः श्रुत्वा प्रोवाच कमलासनः ॥ ३५-६ ॥
गच्छामः सहिताः सर्वे मोहिनीं प्रतिबोधितुम् ॥
मोहिन्यां प्रतिबुद्धायां करिष्यामो दिवाकरे ॥ ३५-७ ॥
तव कार्यं न सन्देहः सम्भ्रमस्त्यज्यतामयम् ॥
ततो देव गणाः सर्वे शतक्रतुपुरोगमाः ॥ ३५-८ ॥
ब्रह्मणा सहिताः पृथ्वीं विमानैः सूर्यसप्रभैः ॥
समायाता महीपाल नारीं तां प्रतिबोधितुम् ॥ ३५-९ ॥
ते विमानैः समन्तात्तु परिवार्य शुभाननाम् ॥
तेजोहीनां निरानन्दां शुष्कतोयां नदीमिव ॥ ३५-१० ॥
शशिहीनां निशां भूप ऋत्विग्घीनां क्रियामिव ॥
पराजितो यथा मर्त्यः प्रम्लानकुसुमं यथा ॥ ३५-११ ॥
निवृत्तोत्सववेदीव विद्रुमं धवलं यथा ॥
गतशालिस्तु केदारो निष्प्र यथा ॥ ३५-१२ ॥
मण्ड वा गतोद्वा यथा सरः ॥
मन्थानं नवनीते वा उद्धृते धरणीपते ॥ ३५-१३ ॥
असंस्कृता यथा वाणी मर्दिता च यथा चमूम् ॥
हत नाथां तु युवतीं धान्यहीनां प्रजां यथा ॥ ३५-१४ ॥
मन्त्रहीनविधिं युद्धं धर्मं च दयया विना ॥
पृथ्वीं भूपालहीना वा मन्त्रही नोयथा नृप ॥ ३५-१५ ॥
धनधान्यविहीनं वा गृहं नृपवरोत्तम ॥
जलहीनं यथा कुम्भं पङ्कस्थं गोपतिं यथा ॥ ३५-१६ ॥
गृहस्थं भार्यया हीनं राष्ट्रभ्रष्टं च भूपतिम् ॥
भग्नक्रियं यथा वैद्यं भग्नशाखं यथा द्रुमम् ॥ ३५-१७ ॥
तेजोहीनं यथागारं निर्जलं वा घनं यथा ॥
विधूम इव सप्तार्चिर्विरश्मिरिव भास्करः ॥ ३५-१८ ॥
मतिभ्रष्टो यथा मर्त्यः पर्वसङ्गी यथा नरः ॥
अतृप्तः कान्तया कान्तः पन्नगश्च विषोज्झितः ॥ ३५-१९ ॥
लूनपक्षो यथा पक्षी वृत्तिहीनो यथा द्विजः ॥
शिरोभ्रष्टा यथा माला पर्वतो धातुवर्जितः ॥ ३५-२० ॥
प्रभ्रष्टलिपि शास्त्रं वा ऋग्यजुर्विस्वरं यथा ॥
स्वरहीनं यथा साम पद्महीनं यथा सरः ॥ ३५-२१ ॥
यथा मार्गं तृणै रुद्धं पद्मं पत्रविवर्जितम् ॥
ज्ञानं ममत्वसंयुक्तं पुमांसं प्रकृतिं विना ॥ ३५-२२ ॥
साङ्ख्यानि तत्त्वहीनानि धर्मं दम्भान्वितं यथा ॥
तेजोहीनां तथापश्यन् मोहिनीं ते दिवौकसः ॥ ३५-२३ ॥
ध्यायमानां निरुत्साहां दृश्यमानां जनैः प्रभो ॥
आक्रोशवचनैः क्रूरैः पुत्रहत्यासमन्विताम् ॥ ३५-२४ ॥
दुःशीलां धर्मसन्त्यक्तां तद्वाक्यपरिमोषिताम् ॥
स्ववाक्यपालनां चण्डामुचुर्देवाः समागताः ॥ ३५-२५ ॥
मां शोकं कुरु वामोरु पौरुषं हि त्वया कृतम् ॥
नहि माधवभक्तानां विद्यते मानखण्डनम् ॥ ३५-२६ ॥
सा त्वं हरिणशावाक्षि देवकार्यार्थमागता ॥
तन्न सिद्धं वरारोहे स प्रयातोऽधुनाभवम् ॥ ३५-२७ ॥
विघ्नविध्वंसिनीं पूर्वं कृता रुक्माङ्गदेन हि ॥
एकादशी महापुण्या मोहिनी माधवे सिते ॥ ३५-२८ ॥
संवत्सरं विशालाक्षि कृच्छ्रपादप्रपूजिता ॥
तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि ॥ ३५-२९ ॥
विघ्नराज्ञी तु वै नारी लोकेषु परिगीयते ॥
कर्मणा मनसा वाचा पुत्रव्यापादने मतिम् ॥ ३५-३० ॥
कृत्वा चोद्धृत्य खङ्गं च त्यक्त्वा स्नेहं सुदूरुरतः ॥
तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः ॥ ३५-३१ ॥
हनिष्यति प्रियं पुत्रं न भुङ्क्ते हरिवासरे ॥
पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च ॥ ३५-३२ ॥
विष्णुना परेतुष्टेन नीताः स्वभवने त्रयः ॥
सदेहाः क्षीणकर्माणोह्यङ्गारोऽग्निरिवाहितः ॥ ३५-३३ ॥
फलं कर्मणि चारब्धे यदि देवी न सिद्ध्यति ॥
सर्वयत्नेन सुभगे दोषः कोऽत्र तवाधुना ॥ ३५-३४ ॥
एतस्माद्वरदाः सर्वे सम्प्राप्ता विबुधाः शुभे ॥
सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि ॥ ३५-३५ ॥
भर्तव्यो भृत्यवर्गश्च भूभुजा धर्ममिच्छता ॥
सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति ॥ ३५-३६ ॥
देयं वेतनमात्रं तु न च तुष्टिफलं भवेत् ॥
यो न तस्मै प्रयच्छेत जीवनं जीवनाय वै ॥ ३५-३७ ॥
गोवधं समवाप्नोति स नरो नात्र संशयः ॥
तस्माद्देयं वरारोहे अभीष्टं वरसुन्दरि ॥ ३५-३८ ॥
सद्भावेन कृते सम्यग्विघ्नं कार्यं दिवौकसाम् ॥
किं न कुर्वन्ति विबुधास्त्वया सह वरानने ॥ ३५-३९ ॥
द्वादश्यास्तेजसा भग्ना यामाहुर्विघ्रनाशिनीम् ॥
विबुधैरेवमुक्ता तु मोहिनी लोकमोहिनी ॥ ३५-४० ॥
उवाच सा निरानन्दा पतिहीनातिदुःखिता ॥
धिगिदं जीवितं मह्यं येन कार्यं न साधितम् ॥ ३५-४१ ॥
न कृतो जनसम्बाधो यममार्गोऽमराधिपाः ॥
न तु लुप्तं हरिदिनं न भुक्तं हरिवासरे ॥ ३५-४२ ॥
भूभुजा तेन वीरेण कृतः पुत्रवधो मुदा ॥
गतो मूर्ध्नि पदं दत्वा मम रुक्माङ्गदो हरिम् ॥ ३५-४३ ॥
अप्रमेयगुणं विष्णुं निर्मलं निर्मलाश्रयम् ॥
हंसं शुचिपदं व्योम प्रणवं बीजमव्ययम् ॥ ३५-४४ ॥
निराकारं निराभासं निष्प्रपञ्चं निरञ्जनम् ॥
शून्यं वियत्स्वरूपं च ध्येयध्यानविवर्जितम् ॥ ३५-४५ ॥
अस्ति नास्तीति यं प्राहुर्न दूरे नापि चान्तिके ॥
परं धाम मनोग्राह्यं पुरुषाख्यं जगन्मयम् ॥ ३५-४६ ॥
हृत्पङ्कजसमासीनं तेजोरूपंसनातनम् ॥
तस्मिँल्लयमनुप्राप्ते किं नु मे जीविते फलम् ॥ ३५-४७ ॥
असाधिते तु यः कार्ये नरो गृह्णाति वेतनम् ॥
स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम् ॥ ३५-४८ ॥
न साधयन्ति ये कार्यं स्वामिनां तु दिवौकसः ॥
भृत्या वेतनभोक्तारो जायन्ते भूतले हयाः ॥ ३५-४९ ॥
असाधिनीयं कार्यस्य भर्तृपुत्रविनाशिनी ॥
कथं वरं तु गृह्णामि भवतां नाकवासिनाम् ॥ ३५-५० ॥
देवा ऊचुः ॥
ब्रूहि मोहिनि दास्यामि यत्ते हृदि समीहितम् ॥
अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव ॥ ३५-५१ ॥
परिश्रमः कृतो देवि त्वया राजप्रयोजने ॥
तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु ॥ ३५-५२ ॥
एवमुच्चरमाणानां देवतानां महीपते ॥
नृपतेराजगामाथ पुरोधाः पावकप्रभः ॥ ३५-५३ ॥
उषितो जलमध्ये तु प्राणायामरतो मुनिः ॥
द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः ॥ ३५-५४ ॥
निर्गतेन श्रुतं तेन मोहिनीचेष्टितं नृप ॥
सक्रोधो मुनिशार्दूलो देववृन्दमुपागतः ॥ ३५-५५ ॥
उवाच विबुधान्सर्वान्मोहिनीवरदायिनः ॥
धिगिमां धिग्देवसङ्घं कर्म धिक्पापसञ्ज्ञितम् ॥ ३५-५६ ॥
भवतां भावनाशाय पुरुषार्थे प्ररोहकम् ॥
भवन्तो यच्च दातारो मोहिन्या वाञ्छितं वरम् ॥ ३५-५७ ॥
हत्यायुता भर्तृसुतोपघातिनी विहिनवृत्तिश्च नराशिरूपा ॥
नास्या हि लोके भवतीह शुद्धिः समिद्धवह्नौ पतनेऽपि देवाः ॥ ३५-५८ ॥
“हत्यायुतं भर्तृवधो निरर्थकमेतत्समं विप्रवरैः पुराकृतम् ॥
न चापि चास्या भवतीह शुद्धिः समिद्भवह्नौ पतनेऽपि देवाः” ॥ ३५-५९ ॥
विमोयित्वा वचनैः सुधामयैरुक्माङ्गदं धर्मंविभूषणं च ॥
प्रियायुतं मोक्षपदं निहत्य चकार भूमिं नृपवर्जितां च ॥ ३५-५९ ॥
न चापि वासो नरकेषु देवा अस्याः स्थितिः क्क त्रिदिवेऽल्पबुद्धेः ॥
न चापि राज्ञो निकटे च देवा नाप्येतु विष्णोः पदमव्ययं यत् ॥ ३५-६० ॥
न लोकवादेन विदूषिताया लोकेषु कुत्रापि भवेच्च वासः ॥
धिग्रजीवनं कर्ग्मविगर्हिताया देवाः सदा पापसमारतायाः ॥ ३५-६१ ॥
पतिं हत्वा सुतं हत्वा सपत्नीं जननीसमाम् ॥
हत्वा धरां समस्तां वा कां गतिं यास्यते सुराः ॥ ३५-६२ ॥
इयं पापतरा देवा धर्मविध्वंसिनी हरेः ॥
सर्वदाप्यनया प्रोक्तं भुज्यतां हरिवासरे ॥ ३५-६३ ॥
प्राणसंवर्द्धनार्थाय तेषामेवाप्यधोगतिः ॥
भुज्यतां वासरे विष्णोर्हन्यतां गौर्द्विजान्विता ॥ ३५-६४ ॥
अपेयं पीयता मुक्त्वा कथं वासं लभेद्दिवि ॥
एतदज्ञानिनां प्रोक्तं ज्ञाननां तु न निर्णयः ॥ ३५-६५ ॥
अज्ञानाव्द्याहृते वाक्ये भुज्यतां हरिवासरे ॥
तस्यापि शुद्धिर्गदिता प्राणायामशतेन हि ॥ ३५-६६ ॥
अथवाप्युपवासेन एकादश्या दिवौकसः ॥
ऋक्षेण संयुतायास्तु ज्येष्ठकुण्डाप्लवेन वा ॥ ३५-६७ ॥
शौकरस्पर्शनाद्वापि नरो देवार्चनेन वा ॥
व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा ॥ ३५-६८ ॥
भोजने पापनिरता दिने विष्णोर्दुरासदे ॥
भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम् ॥ ३५-६९ ॥
वाक्यज्ञं वाक्यनिरतं मातॄणां तु हिते रतम् ॥
विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता ॥ ३५-७० ॥
नैषा स्पृश्यास्ति देवेशाः कथमस्या वरप्रदाः ॥
भवन्तो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः ॥ ३५-७१ ॥
पालनं पापयुक्तस्य न कुर्वन्ति दिवौकसः ॥
धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः ॥ ३५-७२ ॥
वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः ॥
यद्ब्रवीति पतिः किञ्चित्तत्कार्यमाविशङ्कया ॥ ३५-७३ ॥
शुक्लं शुक्लमिति ब्रूयात्कृष्णं कृष्णेति चामराः ॥
शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम् ॥ ३५-७४ ॥
भर्तुराज्ञा हता देवा आत्माज्ञास्थापनेच्छया ॥
तस्मात्पापा न सन्देहो मोहिनी सर्वयोषिताम् ॥
सत्यस्य साधनार्थाय शपथैर्यन्त्रितो नृपः ॥ ३५-७५ ॥
उवाच विविधं वाक्यं सा नैच्छत्पुत्रघातिनी ॥
तेन मोक्षं गतो राजा पापमस्यां विसृज्य च ॥ ३५-७६ ॥
सेयं पापशरीरा हि हत्यायुतसमन्विता ॥ ३५-७७ ॥
दातारं सर्वदानानां ब्रह्मण्यं हरिदैवतम् ॥
प्रजारञ्जनशीलं च हरिवासरसेविनम् ॥ ३५-७८ ॥
परदारेषु निःस्नेहं विषये विगतस्पृहम् ॥
परार्थत्यक्तकामं च सदा मखनिषेविणम् ॥ ३५-७९ ॥
सदैव दुष्टदमने वर्तमानं धरातले ॥
व्यसनैः सप्तभिर्घोरैरनाक्रान्तं महीपतिम् ॥ ३५-८० ॥
सन्निरस्य दुराचारा वरयोग्या कथं भवेत् ॥
योऽस्याः पक्षेतु वर्तेत देवो वा दानवोऽपि वा ॥ ३५-८१ ॥
तं चापि भस्मसात्कुर्यां क्षणेन सुरसत्तमाः ॥
मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः ॥ ३५-८२ ॥
तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम् ॥ ३५-८३ ॥
स एवमुक्त्वा नृपते द्विजेन्द्रः सङ्गृह्य पाणौ सलिलं च तीव्रम् ॥
क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम् ॥ ३५-८४ ॥
निक्षिप्तमात्रे सलिले महीप सद्यः प्रजज्वाल च तच्छरीरम् ॥
सम्पश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा ॥ ३५-८५ ॥
कोपं विभो संहर संहरेति यावद्गिरः खे मरुतां बभूवुः ॥
तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार ॥ ३५-८६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी चरिते शापप्राप्तिर्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥