०३३

वसिष्ठ उवाच ॥
सन्ध्यावली ततः पादौ भर्तुः सङ्गृह्य भूपते ॥
उवाच वचनं देवी धर्मां गदविनाशनम् ॥ ३३-१ ॥

बहुधाप्यनुशिष्टेयं मया भूप यथा त्वया ॥
मोहिन्या मोहरूपाया नान्यत्संरोचतेऽधुना ॥ ३३-२ ॥

भोजनं वासरे विष्णोर्वधं वा तनयस्य वै ॥
धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम् ॥ ३३-३ ॥

यादृशी हि जनन्यास्तु पीडा भवति भूपते ॥
पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः ॥ ३३-४ ॥

गर्भसन्धारणे राजन् खेदः स्नेहोऽधिको यथा ॥
मातुर्भवति भूपाल तथा नहि भवेत्पितुः ॥ ३३-५ ॥

बीजनिर्वाषकः प्रोक्तः पिता राजेन्द्र भूतले ॥
जननी धारिणी क्लिष्टा वर्द्धने पालनेऽधिका ॥ ३३-६ ॥

पितुः शतगुणः स्नेहो मातुः पुत्रे प्रवर्तते ॥
स्नेहाधिक्यं तु सम्प्रेक्ष्य मातरं महतीं विदुः ॥ ३३-७ ॥

साहं जाता गतस्नेहा परलोकजिगीषया ॥
पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात् ॥ ३३-८ ॥

व्यापादय सुतं भूप स्नेहं त्यक्त्वा सुदूरतः ॥
मा सत्यलङ्घनं कार्षीः शापितोऽसि मयात्मना ॥ ३३-९ ॥

निकषेषु ह्यषीकेशो भविष्यति फलप्रदः ॥
यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते ॥ ३३-१० ॥

अधर्मान्मानवोऽवश्यं स्वर्गभ्रष्टो न संशयः ॥
प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते ॥ ३३-११ ॥

यश्चानुवर्तते दैवं स पुमान् गीयते महान् ॥
ता आपदोऽपि भूपाल धन्या याः सत्यकारिकाः ॥ ३३-१२ ॥

सत्तयसंरक्षणार्थत्वान्नृणां स्युर्मोक्षदायिकाः ॥
कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा ॥ ३३-१३ ॥

कर्म भूपाल शास्त्रोक्तं स्नेहद्वेषविवर्जितम् ॥
तदलं परितापेन सत्यं पालय भूपते ॥ ३३-१४ ॥

सत्यस्य पालनाद्राजन्विष्णुदेहेन युज्यते ॥
देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी ॥ ३३-१५ ॥

मन्ये भूपाल सा पत्न्या कृता तां त्वं न बुध्यसे ॥
पुत्रव्यपादनाद्देवा भविष्यन्ति ह्यवाङ्मुखाः ॥ ३३-१६ ॥

तेषां दत्वा पदं मूर्ध्नि यास्यसे परमं पदम् ॥
विष्णोरुद्वहतां भक्तिं देवताः परिपन्थिनः ॥ ३३-१७ ॥

भविष्यत्यन्धता लोके तदेव प्रकटीकृतम् ॥
विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः ॥ ३३-१८ ॥

मोक्षमार्गप्रभेत्तारस्तव निश्चया लोपकाः ॥
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम् ॥ ३३-१९ ॥

मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात् ॥ ३३-२० ॥

लुप्तेऽपि वाक्ये भविता नृपेश पापं समं ब्रह्मवधेन घोरम् ॥
तन्तासि लोके शमनस्य भूप यशःप्रणाशो भविता धरायाम् ॥ ३३-२१ ॥

वसिष्ठ उवाच ॥
भार्याया वचनं श्रुत्वा राजा रुक्माङ्गदस्तदा ॥
सन्ध्यावलीमुवाचेदं मोहिन्याः सन्निधौ नृप ॥ ३३-२२ ॥

पुत्रहत्या महाहत्या ब्रह्महत्याधिका प्रिये ॥
घातयित्वा सुतं लोके का गतिर्म्मे भविष्यति ॥ ३३-२३ ॥

क्व गतो मन्दरं शैलं क्व प्राप्ता मोहिनी मया ॥
धर्माङ्गदविनाशाय देवि कालप्रिया त्वियम् ॥ ३३-२४ ॥

धर्मज्ञं विनयोपेतं प्रजारञ्जनकारकम् ॥
अप्रजं च सुतं हत्वा का गतिर्मे भविष्याति ॥ ३३-२५ ॥

कुपुत्रस्यापि हननाद्देवि दुःखं भवेत्पितुः ॥ ३३-२६ ॥

किं पुनर्द्धर्मशीलस्य गुरुसेवाविधायिनः ॥
जम्बूद्वीपमिदं भुक्तं मया तु वरवर्णिनि ॥ ३३-२७ ॥

द्वीपानि सप्त भुक्तानि तनयेन तवाधुना ॥
विष्णोरंशो वरारोहे पितुरप्यधिको भवेत् ॥ ३३-२८ ॥

पुराणेषु वरारोहे कविभिः परिकीर्तितः ॥
योऽयमत्यधिकः पुत्रो धर्माङ्गद इति क्षितौ ॥ ३३-२९ ॥

मम वंशस्य चार्वङ्गि किं पुनर्मम मानदः ॥
अहो दुःखमनुप्राप्तं पुत्रादप्यधिकं मया ॥ ३३-३० ॥

पुनरेव वरारोहे ब्रूहि त्वं वचनैः शुभैः ॥
मोहिनीं मोहसम्प्राप्तां मम दुःखप्रदायिनीम् ॥ ३३-३१ ॥

एवमुक्त्वा तु नृपतिः प्रियां सन्ध्यावलीं तदा ॥
समीपमागत्य नृपो मोहिनीमिदमब्रवीत् ॥ ३३-३२ ॥

न भोक्ष्ये वासरे विष्णोर्न हिंस्ये तनयं शुभे ॥
आत्मानं दारयिष्यामि देवीं सन्ध्यावलीं तथा ॥ ३३-३३ ॥

अन्यद्वा दारुणं कर्म करोमि तव शासनात् ॥
दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति ॥ ३३-३४ ॥

किं फलं भविता तुभ्यं हत्वा धर्माङ्गदं सुतम् ॥
भोजयित्वा दिने विष्णोः को लाभो भविता वद ॥ ३३-३५ ॥

दासोऽस्मि तव भृत्योऽस्मि वशगोऽस्मि वरानने ॥
अन्यं याचस्व सुभगे वरं त्वां शरणं गतः ॥ ३३-३६ ॥

रक्ताशोकसमानाभ्यां तव चार्वङ्गिसर्वशः ॥
अन्यत्प्रयोजनं किञ्चित्कर्त्ताऽस्मि वशगस्तव ॥ ३३-३७ ॥

प्रसादं कुरु मे देवि पुत्रभिक्षां प्रयच्छ मे ॥
दुर्लभो गुणवान्पुत्रो दुर्लभो हरिवासरः ॥ ३३-३८ ॥

दुर्लभः जाह्नवीतोयं दुर्लभा जननी क्षितौ ॥
दुर्लभं हि कुले जन्म दुर्लभा वंशजा प्रिया ॥ ३३-३९ ॥

दुर्लभं काञ्चनं दानं दुर्लभं हरिपूजनम् ॥
दुर्लभा वैष्णवी दीक्षा दुर्लभः स्मृतिसङ्ग्रहः ॥ ३३-४० ॥

दुर्लभः शौकरे वासो दुर्लभं हरिचिन्तनम् ।
दुर्लभो जागरो विष्णोर्दुर्लभा ह्यात्मसत्क्रिया ॥ ३३-४१ ॥

दुर्लभा पुत्रसम्प्राप्तिर्दुर्लभं पौष्करं जलम् ॥
दुर्लभः शिष्टसंसर्गो दुर्लभा भक्तिरुच्यते ॥ ३३-४२ ॥

दुर्लभं कपिलादानं दुर्लभं नीलमोक्षणम् ॥
कृतं श्राद्धं त्रयोदश्यां दुर्लभं वरवर्णिनि ॥ ३३-४३ ॥

दुर्लभा वसुधा चीर्णं व्रतं पातकनाशनम् ॥
धेनुस्तिलमयी सुभ्रु दुर्लभा विप्रगामिनी ॥ ३३-४४ ॥

धात्रीस्नानं वरारोहे दुर्लभो हरिवासरः ॥
दुर्लभं पर्वकाले तु स्नानं शीतलवारिणा ॥ ३३-४५ ॥

माघमासे विशेषेण प्रत्यूषसमये शुभे ॥
यथाशास्त्रोदितं कर्म तद्देवि भुवि दुर्लभम् ॥ ३३-४६ ॥

दुर्लभं कुशलं पथ्यं दुर्लभं चौषधं तथा ॥
व्याधेर्विघातकरणं दुर्लभं शास्त्रमार्गतः ॥ ३३-४७ ॥

दुर्लभं स्मरणं विष्णोर्मरणे वरवर्णिनि ॥
एवं वचो वरारोहे कुरु मे धर्मरक्षकम् ॥ ३३-४८ ॥

किं वधेनेवै चार्वङ्गि प्रसादं कर्तुमर्हसि ॥
सेविता विषयाः सम्यक्कृतं राज्यमकण्टकम् ॥ ३३-४९ ॥

मया मूर्घ्नि पदं दत्तं देवगोविप्ररक्षिणाम् ॥
अदृष्टविषयं पुत्रं नाहं हिंस्ये कदाचन ॥ ३३-५० ॥

स्वहस्तेनेह चार्वङ्गि किं नु पापमतः परम् ॥

मोहिन्युवाच ॥
धर्माङ्गदो न मे शत्रुर्नाहं हन्मि सुतं तव ॥ ३३-५१ ॥

पूर्वमेव मया प्रोक्तं भुङ्क्ष्वत्वं हरिवासरे ॥
वसुधां स्वेच्छया राजंस्त्वं शाधि बहुवत्सरम् ॥ ३३-५२ ॥

नाहं व्यापादये पुत्रमर्थसिद्धिस्तु भोजने ॥
मम भूमिपते कार्यं न पुत्रनिधने तव ॥ ३३-५३ ॥

यदि पुत्रः प्रियो राजन्भुज्यतां हरिवासरे ॥
किं विलापैर्महीपाल एतैर्द्धर्मबहिष्कृतैः ॥ ३३-५४ ॥

सत्यं संरक्ष यत्नेन कुरुष्व वचनं मम ॥
एवं ब्रुवाणां तां राजन्मोहिनीं तनुमध्यमाम् ॥ ३३-५५ ॥

धर्माङ्गदः प्रत्युवाच दृष्ट्वा नत्वाग्रतः स्थितः ॥
एतदेव गृहाण त्वं मा शङ्कां कुरु भामिनि ॥ ३३-५६ ॥

गृहीत्वा निर्मलं खङ्गं विन्यस्य नृपतेः पुरः ॥
आत्मानं च प्रत्युवाच सत्यधर्मव्यवस्थितः ॥ ३३-५७ ॥

न विलम्बः पितः कार्यस्त्वया मम निपातने ॥
मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम् ॥ ३३-५८ ॥

आत्मा रक्ष्यो धनैर्दारैरथवापि निजात्मजैः ॥
अपत्यं धर्मकामार्थं श्रेयस्कामस्य भूपतेः ॥ ३३-५९ ॥

त्वदर्थे मरणं मह्यमक्षय्य गतिदायकम् ॥
तवापि निर्मला लोकाः स्ववाक्यपरिपालनात् ॥ ३३-६० ॥

परित्यज्य परं दुःखं पुत्रव्यापादनोद्भवम् ॥
देहत्यागे ममारम्भो नरदेहे भविष्यति ॥ ३३-६१ ॥

सर्वामयविनिर्मुक्ते शतक्रतुसमे विभो ॥
पितुरर्थे हता ये तु मातुरर्थे हतास्तथा ॥ ३३-६२ ॥

गवार्थे ब्राह्यणार्थे वा प्रमदार्थे महीपते ॥
भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च ॥ ३३-६३ ॥

बालार्थे विकलार्थे च यान्ति लोकान्सुभास्वरान् ॥
तदलं परितापेन जहि मां त्वं वरासिना ॥ ३३-६४ ॥

सत्यं पालय राजेन्द्र मा भुङ्क्ष्व हरिवासरे ॥
धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते ॥ ३३-६५ ॥

श्रूयते वेदवाक्येषु पुत्रं हन्यान्मखस्थितः ॥
अश्वमेघे मखवरे न दोषो जायते नृप ॥ ३३-६६ ॥

यद्ब्रवीति महीपाल मोहिनी जननी मम ॥
तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम् ॥ ३३-६७ ॥

प्रसीद राजेन्द्र कुरुष्व वाक्यं मयेरितं चात्मवधाय सत्यम् ॥
विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात् ॥ ३३-६८ ॥

वधेन ते भूमिपते सुतस्य यशः प्रकाशं गमयिष्यते च ॥
यशः प्रकाशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयोऽत्र ॥ ३३-६९ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते धर्माङ्गदोक्तिर्नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥