०३०

काष्ठीलोवाच ॥
भार्यायास्तद्वचः श्रुत्वा राक्षस्या धर्मसम्मितम् ॥
पृष्ठात्करोणुरूपिण्याः सकन्योऽवातरद्द्विजः ॥ ३०-१ ॥

अवतीर्णे द्विजे साभूत्सुरूपा प्रमदा पुनः ॥
क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी ॥ ३०-२ ॥

सा कुमारी ततः प्राप्य नगरं स्वपितुः शुभम् ॥
बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह ॥ ३०-३ ॥

गच्छ त्वं नृपतेः पार्श्वं पितुर्मम पुराधिप ॥
ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम् ॥ ३०-४ ॥

रत्नावलिं रत्नभूतां सुद्युम्नस्य महीक्षितुः ॥
तल्पथा रक्षसा रात्रौ स्वपुरस्था हृता द्विज ॥ ३०-५ ॥

पुनः सा समनुप्राप्ता जीवमानाऽक्षता पितः ॥
समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित् ॥ ३०-६ ॥

अविप्लुतास्मि राजेन्द्र गाङ्गा आप इवामलाः ॥
तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका ॥ ३०-७ ॥

तत्कुमारीवचः श्रुत्वा पुरापालस्त्वरान्वितः ॥
अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ ॥ ३०-८ ॥

कृतप्रणामः सम्पृष्टः प्राह राजानमादरात् ॥
राजन्नुपागता नष्टा दिहिता तव मानद ॥ ३०-९ ॥

रत्नावलीति विख्याता सस्त्रीकद्विदजसंयुता ॥
पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत् ॥ ३०-१० ॥

तयाहं प्रेरितः प्रागां त्वां विज्ञापयितुं प्रभो ॥
अविप्लुताहं वदति मां जानातु समागताम् ॥ ३०-११ ॥

पितरं मम सत्कृत्यै नात्र कार्या विचारणा ॥
तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात् ॥ ३०-१२ ॥

सामात्यः सकलत्रस्तु सद्विजो निर्ययौ नृपः ॥
स तु गत्वा पुराद्ब्राह्ये गङ्गातीरे व्यवस्थिताम् ॥ ३०-१३ ॥

अपश्यद्भास्कराकारां सस्त्रीकद्विजसंयुताम् ॥
सहजे नैव वेषेण भूषितां भूषणप्रियाम् ॥ ३०-१४ ॥

अम्लानकुसुमप्रख्यां तत्पकाञ्चनसुप्रभाम् ॥
दूराद्दृष्ट्वान्तिकं गत्वा पर्यष्वजत भूपतिः ॥ ३०-१५ ॥

पितरं सापि संहृष्टा समाश्लिष्य ननाम ह ॥
ततश्च मात्रा सङ्गम्य हृष्टया हर्षितान्तरा ॥ ३०-१६ ॥

प्राह वाक्यं विशालाक्षी सम्बोध्य पितरं नृपम् ॥
सुप्ताहं रत्नशालायां सखीभिः परिवारिता ॥ ३०-१७ ॥

उदकूकृत्वा शिरस्ताताधौताङ्घ्रिर्मञ्चकोपरि ॥
चिन्तयत्नी भर्तृयोगं निशीथे रक्षसा हृता ॥ ३०-१८ ॥

स मां गृहीत्वा स्वपुरं प्रागादर्णवगे गिरौ ॥
नानारत्नमये तत्र गुहायां स्थापिता ह्यहम् ॥ ३०-१९ ॥

स तत्रोद्वहनोपायचिन्तयान्तर्व्यवस्थितः ॥
तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा ॥ ३०-२० ॥

बिभ्रती मानुषं रूपं राक्षसी राक्षसप्रिया ॥
अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते ॥ ३०-२१ ॥

घातितो विप्रहस्तेन क्रूरकर्मा पतिः स्वकः ॥
पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः ॥ ३०-२२ ॥

इयं तु राक्षसी दृष्ट्वा पतिं स्वं धर्मदूषकम् ॥
विप्रेण संविदं कृत्वा दाम्पत्ये निजकर्मणा ॥ ३०-२३ ॥

रूपेणाप्यस्य सम्मुग्धा घातयामास राक्षसम् ॥
एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी ॥ ३०-२४ ॥

गृहीत्वा वास्तुकं वित्तं पृष्ठमारोप्य मामपि ॥
समायातात्र भूपाल मामत्तुं तव मन्दिरम् ॥ ३०-२५ ॥

अनया रक्षिता राजन् राक्षस्याराक्षसात्ततः ॥
तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम् ॥ ३०-२६ ॥

अस्या एवामुमत्या मां देह्यस्मै ब्राह्मणाय हि ॥
अनेनैकासनगता जाता भर्ता स मे भवत् ॥ ३०-२७ ॥

येनैकासनगा नारी भवेद्भर्ता स एव हि ॥
नान्य इत्थँ पुराणेषु श्रूयते ह्यागमेष्वपि ॥ ३०-२८ ॥

अस्याः पृष्ठे निविष्टाहं प्रीत्या सह द्विजन्मना ॥
धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम ॥ ३०-२९ ॥

तस्मादिमां सान्त्वयित्वा शास्त्रागमविधानतः ॥
देहि विप्राय मां तात पितमन्यं वृणे न च ॥ ३०-३० ॥

तच्छ्रुत्वा दुहितुर्वाक्यं सुद्युम्नो भूपतिस्तदा ॥
सान्त्वयामास तन्वङ्गीं राक्षसीं प्रश्रयानतः ॥ ३०-३१ ॥

सुतैषा धर्मभीता मे त्वामेव शरणं गता ॥
यदर्थं निहतः कान्तस्त्वया पूर्वतरः सति ॥ ३०-३२ ॥

त्वदधीना ततो भद्रे जातेयं मत्सुता किल ॥
इममिच्छति भर्तारं योऽयं भर्ता कृतस्त्वया ॥ ३०-३३ ॥

मया प्रणामदानाभ्यां याचिता त्वं निशाचरि ॥
अनुमोदय साहाय्ये सुतां मम सुलोचने ॥ ३०-३४ ॥

त्वद्वाक्याद्भवतु प्रेष्या मत्सुता ब्राह्मणस्य तु ॥
सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय ॥ ३०-३५ ॥

सुताया मम भार्याया मद्बलस्य जनस्य च ॥
पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः ॥ ३०-३६ ॥

तव वाक्ये स्थिता ह्येषा सदैवापि भविष्यति ॥
एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी ॥ ३०-३७ ॥

अन्वमोदत शुद्धेन चेतसा सहचारिणी ॥
उवाच च धरापालं प्रदानाय कृतोद्यमम् ॥ ३०-३८ ॥

यदर्थं प्रणतस्त्वं मां सद्भावेन नृपोत्तम ॥
तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः ॥ ३०-३९ ॥

अहं च भवता पूज्या कृत्वार्चां देवमन्दिरे ॥
सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले ॥ ३०-४० ॥

सप्ताहमुत्सवः कार्यो ह्यष्टम्या आचतुर्दशीम् ॥
नटनर्तकयुक्तेन गीतवाद्येन भूरिणा ॥ ३०-४१ ॥

मैरेयमांसरक्तादिबलिभिश्चापि पूजया ॥
एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम् ॥ ३०-४२ ॥

भवेयं नृपशार्दूल स्वं वचः प्रतिपालय ॥
तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा ॥ ३०-४३ ॥

अङ्गीचकार तत्सर्वं यदुक्तं प्रीतया तया ॥
प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी ॥ ३०-३४ ॥

उवाच ब्राह्मणं प्रेम्णा कुरु भार्यामिमामपि ॥
राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम् ॥ ३०-४५ ॥

ईर्ष्यां त्यक्त्वा विशालाक्ष्या भवाम्येषा सहोदरी ॥
राक्षस्या वचनेनेह परिणीय नृपात्मजाम् ॥ ३०-४६ ॥

बहुवित्तयुतां विप्रो महोदयपुरं ययौ ॥
आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः ॥ ३०-४७ ॥

ततो मया श्रुतं देवि भर्ता ते समुपागतः ॥
धनरत्नसमायुक्तो भार्याद्वयसमन्वितः ॥ ३०-४८ ॥

ततोऽहं बन्धुवर्गेण पितृभ्यां च सखीगणैः ॥
बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः ॥ ३०-४९ ॥

कथं यास्यसि भर्तारं धनलुब्धे श्रिया वृतम् ॥
यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत् ॥ ३०-५० ॥

चञ्चलानीह वित्तानि पित्र्याणि किल योषिताम् ॥
कान्तार्जितानि सुभगे स्थिराणीति निगद्यते ॥ ३०-५१ ॥

परुषैर्वचनैर्यस्तु क्षिप्तस्तद्भाषणं कथम् ॥
भविष्यति प्रवेशोऽपि दुष्करस्तस्य वेश्मनि ॥ ३०-५२ ॥

गताया अपि ते तत्र शयनं पतिना सह ॥
भविष्यति दुराचारे सुखदं न कदाचन ॥ ३०-५३ ॥

लोकापवादाद्यदि चेद्ग्रहीष्यति पतिस्तव ॥
त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति ॥ ३०-५४ ॥

नेदृशं दुःखदं किञ्चिद्यादृशं दूरचित्तयोः ॥
दम्पकत्योर्मिलनं लोके वैकल्यकरणं महत् ॥ ३०-५५ ॥

एवं बहुविधा वाचः श्रृण्वाना बन्धुभाषिताः ॥
अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता ॥ ३०-५६ ॥

चेतसार्चितयं चाहं पूर्वलोभेन मुह्यती ॥
न दत्तं कङ्कणं पाणेर्न दत्तं कटिसूत्रकम् ॥ ३०-५७ ॥

न चापि नूपुरे दत्ते येन तुष्टिं व्रजेत्पतिः ॥
धनजीवितयोः स्वामी भर्ता लोकेषु गीयते ॥ ३०-५८ ॥

तन्मयापहृतं वित्तं भवित्री का गतिर्मम ॥
कथं यास्यामि तद्वेश्म कथं सम्भाषये पुनः ॥ ३०-५९ ॥

यो मया दुष्टया त्यक्तः स प्रत्येति कथं हि माम् ॥
एवं विचिंये यादद्धृदयेन विदूयता ॥ ३०-६० ॥

वेष्टिता बन्धुवर्गेण तावद्दोला समागता ॥
छत्रेण शशिवर्णेन शोभमाना सुकोमला ॥ ३०-६१ ॥

आस्तृता राङ्कवैः पीनैः पुरुषोर्विधृतांसकैः ॥
ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे ॥ ३०-६२ ॥

आकारितासि पत्या ते व्रज शीघ्रं मुदान्विता ॥
धनरत्नयुतो भर्ता सद्धिभार्यः समागतः ॥ ३०-६३ ॥

प्रविष्टमात्रेण गृहे त्वामानेतुं वरानने ॥
प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि ॥ ३०-६४ ॥

ततोऽहं व्रीडिता देवि भर्तुस्तद्वीक्ष्य चेष्टितम् ॥
नैवोत्तरमदां तेभ्यः किञ्चिन्मौनं समास्थिता ॥ ३०-६५ ॥

ततोऽहं बन्धुवर्गेण भूयोभूयः प्रबोधिता ॥
आहूता स्वामिना गच्छ सम्मानेन तदन्तिकम् ॥ ३०-६६ ॥

स्वामिनाकारिता पत्नी या न याति तदन्तिकम् ॥
सा तु ध्वाङ्क्षी भवेत्पुत्रि जन्मानि दश पञ्च च ॥ ३०-६७ ॥

एवमुक्त्वा समाश्वास्य मां गृहीत्वा त्वरान्विताः ॥
दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः ॥ ३०-६८ ॥

ततस्ते पुरुषा दोलां निधायांसेषु सत्वरम् ॥
जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः ॥ ३०-६९ ॥

दृष्टं मया गृहं तस्य सर्वतः काञ्चनावृतम् ॥
आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः ॥ ३०-७० ॥

अथ सा राक्षसी देवी सा चापि नृपनन्दिनी ॥
प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि ॥ ३०-७१ ॥

ततस्ताभ्यामहं प्रेम्णा यथार्हमभिपूजिता ॥
भर्तृवाक्येन सम्प्रीता स्नात्वाभुजं तथाहृता ॥ ३०-७२ ॥

ततोऽस्तसमयात्पश्चाद्भर्ता चाहूय सत्वरम् ॥
परिष्वज्य चिरं दोर्भ्यां पर्यङ्के सन्न्यवेशयत् ॥ ३०-७३ ॥

ततो निशाचरीं राजपुत्रीं चाहूय सोऽब्रवीत् ॥
भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम् ॥ ३०-७४ ॥

इयं प्राक्कालिकी भार्या ज्येष्ठा च युवयोर्द्भुवम् ॥
पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम ॥ ३०-७५ ॥

सापत्नभावजामीर्ष्यां परित्यज्य सुलोचने ॥
ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत् ॥ ३०-७६ ॥

यत्किञ्चिद्रक्षसः पार्श्वान्मया प्राप्तं पुरा वसु ॥
सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम् ॥ ३०-७७ ॥

तत्सर्वं भक्तिभावेन समानयत मा चिरम् ॥
इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किङ्कराः ॥ ३०-७८ ॥

तद्वाक्यात्सहसा प्रेष्यैः समानीतं धनं शुभे ॥
भर्ता समर्पयामास प्रीत्या युक्तोऽखिलं तदा ॥ ३०-७९ ॥

सत्कृत्य भूषणैर्वस्त्रैख्यलीकेन चेतसा ॥
उभयोस्तत्र पश्यन्त्यो राक्षसीराजकन्ययोः ॥ ३०-८० ॥

पर्यङ्कस्थां परिष्वज्य मां चुञ्चुबाधरे शुभे ॥
तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम् ॥ ३०-८१ ॥

उल्लासकरण वाक्यं करेण कुचपीडनम् ॥
छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन् ॥ ३०-८२ ॥

ततोऽहं यमनिर्द्दिष्टां प्राप्ता नरकयातनाम् ॥
तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे ॥ ३०-८३ ॥

यास्यामि पुनरेवाहं तिर्यग्योनिं सहस्रशः ॥
या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने ॥ ३०-८४ ॥

सापीदृशीमवस्था वै यास्यत्येव न संशयः ॥
एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम् ॥ ३०-८५ ॥

पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः ॥ ३०-८६ ॥

प्रयाति नारी बहुभिः सुपुण्यैः सहैव भर्त्रा स्वशरीरदाहात् ॥
विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम् ॥ ३०-८७ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलाचरितं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥