०२७

वसिष्ठ उवाच ॥
तत्पितुर्वचनं श्रुत्वा पुत्रो धर्माङ्गदस्तदा ॥
आहूय जननीं शीघ्रं नाम्ना सन्ध्यावलीं शुभाम् ॥ २७-१ ॥
सूर्यायुत समप्रख्यां तेजसा रुचिरस्तनाम् ॥
पालयन्तीं धरां सर्वां पादविन्यासविक्रमैः ॥ २७-२ ॥
पुत्रस्य वचनात्प्राप्ता तत्क्षणं नृपसन्निधौ ॥
श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च ॥ २७-३ ॥
उभयोः संविदं कृत्वा परिसान्त्वय्य मोहिनीम् ॥
भोजनाय स्थितामेनां नृपस्य हरिवासरे ॥ २७-४ ॥
यथा नो च्यवते सत्याद्यथा भुङ्क्ते न मे पिता ॥
तथा विधीयतामेवं कुशलं चोभयोर्भवेत् ॥ २७-५ ॥
तत्पुत्रवचनं श्रुत्वा देवी सन्ध्यावली नृप ॥
मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा ॥ २७-६ ॥
माग्रहं कुरु वामोरु कथञ्चिदपि भूपतिः ॥
नास्वादयति पापान्न सम्प्राप्ते हरिवासरे ॥ २७-७ ॥
अनुवर्तय राजान गुरुरेष सनातनः ॥
सदा भवति या नारी भर्तुर्वचनकारिणी ॥ २७-८ ॥
तस्याः स्युरक्षयया लोकाः सावित्र्यास्तु यथामलाः ॥
यद्यनेन पुरा देवि तव दत्तः करो गिरौ ॥ २७-९ ॥
कामार्तेन विमूढेन तन्न योऽग्यं विचिन्तितम् ॥
यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा ॥ २७-१० ॥
विपत्तिरपि भद्रैव सन्मार्गे संस्थितस्य तु ॥
न भुक्तं येन सुभगे शैशवेऽपि हरेर्दिने ॥ २७-११ ॥
स कथं भोक्ष्यते पुण्ये माधवस्य दिनेऽधुना ॥
कामं वरय वामोरुवरमन्यं सुदुर्लभम् ॥ २७-१२ ॥
तं ददात्येव भूपालो निवृत्ता भव भोजने ॥
मन्यसे यदि मां देवि धर्माङ्गदविरोहिणीम् ॥ २७-१३ ॥
अस्मज्जीवितसंयुक्तं राज्यं वरय सुव्रते ॥
सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम् ॥ २७-१४ ॥
कनिष्ठाया वरिष्ठाहं करिष्ये पादवन्दनम् ॥
भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे ॥ २७-१५ ॥
वाचा शपथदोषैस्तु सन्निरुध्य पतिं हि या ॥
अकार्यं कारयेत्पापा सा नारी निरये वसेत् ॥ २७-१६ ॥
सा च्युता नरकाद्धोरात्सप्तजन्मानि पञ्च च ॥
सूकरीं योनिमाप्नोति चाण्डालीं च ततः परम् ॥ २७-१७ ॥
एवं ज्ञात्वा मया देवि विक्रियां पापसम्भवाम् ॥
निवारितासि वामोरु सखीभावेन सुन्दरि ॥ २७-१८ ॥
विपक्षस्यापि सद्बुद्धिर्दातव्या धर्ममिच्छता ॥
किं पुनः सखिसंस्थायास्तव पद्मनिभानने । २७-१९ ॥
सन्ध्या वलीवचः श्रुत्वा मोहिनी मोहकारिणी ॥
उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा ॥ २७-२० ॥
माननीयासि मे सुभ्रु करोमि वचनं तव ॥
विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः ॥ २७-२१ ॥
यदि तन्नाचरेद्राजा भोजनं हरिवासरे ॥
क्रियतामपरं देवि मरणादधिकं तव ॥ २७-२२ ॥
ममापि दुःखदंह्येतद्दैवाज्जल्पाम्यहं शुभे ॥
कस्येष्टमात्महननं कस्येष्टं विषभक्षणम् ॥ २७-२३ ॥
पतनं वा गिरेर्मूर्ध्रः क्रीडा वापि बिलेशयैः ॥
व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा ॥ २७-२४ ॥
दरुक्तानृतवाक्यं वा परदाराभिमर्शनम् ॥
अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम् ॥ २७-२५ ॥
मृगाटनमथाक्षैर्वा क्रीडनं साहसं तथा ॥
छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम् ॥ २७-२६ ॥
हिंसनं सूक्ष्मदेवानां जलपावकखेलनम् ॥
दैवाविष्टो वरारोहे नरः सर्वं करोति वै ॥ २७-२७ ॥
त्रिवर्गविच्युतं घोरं यशोदेहहरं क्षितौ ॥
नरकार्हो नरो देवि करोत्यशुभकर्म तत् ॥ २७-२८ ॥
साहं पापा दुराचारा वक्तुकामा सुनिर्घृणम् ॥
यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत् ॥ २७-२९ ॥
तादृशेन हि भावेन सन्तानं सम्भवेदिति ॥
साहं विवादभावेन राज्ञो रुक्माङ्गदस्य हि ॥ २७-३० ॥
जाता जलजजातेन स्त्रीरूपा वरवर्णिनी ॥
दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु ॥ २७-३१ ॥
न लग्नं न ग्रहा देवि न होरा पुण्यदर्शिनी ॥
तत्कालभावना ग्राह्या तद्भावो जायते सुतः ॥ २७-३२ ॥
तेन भावेन जातस्य दाक्षिण्यं नोपपद्यते ॥
न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते ॥ २७-३३ ॥
जानन्नपि यथायुक्तस्तं भावमनुवर्तते ॥ २७-३४ ॥
वक्ष्ये वचः प्राणहरं तवाधुना भर्तुः सलोकस्य वधूजनस्य ॥
धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु ॥ २७-३५ ॥
करोषि वाक्यं यदि मामकं हि भवेच्च कीर्तिर्महतीह लोके ॥
भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः ॥ २७-३६ ॥
वसिष्ठ उवाच ॥
मोहिनीवचनं श्रुत्वा देवी सन्ध्यावली विभो ॥
धैर्यमालम्ब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत् ॥ २७-३७ ॥
कीदृशं वदसे वाक्यं येन दुःखं भवेन्मम ॥
भर्तुर्मे सत्यकरणे न दुःखं जायते क्वचित् ॥
आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा ॥
भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा ॥ २७-३८ ॥
यस्या दुःखी भवेद्भर्ता भार्याया वरवार्णिनी ॥
समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः ॥ २७-३९ ॥
सा याति नरकं पापा पूयाख्यं युगसप्ततिम् ॥
ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते ॥ २७-४० ॥
ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति ॥
भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति ॥ २७-४१ ॥
जीवितं वा वरारोहे विष्ठायां सा भवेत्क्रिमिः ॥
क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे ॥ २७-४२ ॥
मम कौमारभावे तु मत्पितुः काष्ठपाटकः ॥
अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम् ॥ २७-४३ ॥
सखीभिः सहिता चाहं क्रीडासंसक्तमानसा ॥
काष्ठं पाटयतस्तस्य समीपमगमं तदा ॥ २७-४४ ॥
तत्र दृष्टा मया सुभ्रु काष्ठीला दारुनिर्गता ॥
नवनीतनिभं देहं बिभ्राणा चाञ्जनत्विषम् ॥ २७-४५ ॥
कनिष्ठिकाङ्गुलिसमा स्थौल्ये ह्यङ्गुलिमानिका ॥
तां दृष्ट्वा पतितां भूमौ हन्तुं ध्वाङ्क्षः समागतः ॥ २७-४६ ॥
यावद्गृह्णाति वक्त्रेण काष्ठीलां क्षुधितः स तु ॥
तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात् ॥ २७-४७ ॥
सा मुक्ता ताडितेनेत्थं वायसेन वरानने ॥
सक्षता तुण्डसंस्पृष्टा न च शक्ता पलायितुम् ॥ २७-४८ ॥
ततः सा वेपमाना तु प्राणत्यागमुपागमत् ॥
सिक्ता किञ्चिज्जलैनैव ततः स्वास्थ्यमुपागता ॥ २७-४९ ॥
तततः सा मानुषीवाचा मामाह वरवर्णिनी ॥
सन्ध्यावलीति सम्बोध्य सखीमध्यसमास्थिताम् ॥ २७-५० ॥
सुमन्तुनाम्नो हि मुनेः सर्वज्ञस्य सुताऽभवम् ॥
पूर्वजन्मनि पत्नी च कौण्डिन्यस्य शुभानने ॥ २७-५१ ॥
न्यवसं कान्यकुब्जे तु सुसमृद्धा सुदर्पिता ॥
जनन्या बन्धुवर्गस्य पितुरिष्टतमा ह्यहम् ॥ २७-५२ ॥
पित्रा दत्ता ततश्चाहं कौण्डिन्याय महात्मने ॥
कुलीनाय सरूपाय स्त्रीसङ्गरहिताय च ॥ २७-५३ ॥
शयनीयादिकं दत्तं यौतुकं जनकेन मे ॥
श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा ॥ २७-५४ ॥
पितृश्वशूरवित्ताभ्यां परिपूर्णाभवं तदा ॥
गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता ॥ २७-५५ ॥
इष्टा श्वशुरयोश्वाहं सौशीन्येन जनस्य च ॥
कालेन पञ्चतां प्राप्तः श्वशुरो वेदतत्त्ववित् ॥ २७-५६ ॥
तं मृतं पतिमादाय श्वश्रूरग्निं विवेश सा ॥
ततो भर्ताञ्जलिं दत्वा पित्रोः श्राद्धमथाकरोत् ॥ २७-५७ ॥
गते मासद्वये देवि भर्ता मे राजमन्दिरम् ॥
गतः कौतुकभावेनहृच्छयेन प्रपीडितः ॥ २७-५८ ॥
तत्र वेश्याः सुरूपाढ्या यौवनेन समन्विताः ॥
प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना ॥ २७-५९ ॥
तासां मध्यात्तु द्वे गृह्यवित्तदानेन भूरिणा ॥
स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः ॥ २७-६० ॥
ताभ्यां वित्तमशेषं तु क्षयं नीतं निषेवणात् । वर्षत्रये गते देवि निस्वो जातः पतिर्मम ॥ २७-६१ ॥
ततो मां प्रार्थयामास देहि मेऽङ्गविभूषणम् ॥
तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा ॥ २७-६२ ॥
सुभगे सर्वमादाय गताहं मन्दिरं पितुः ॥
ततः पितृगृहे वित्तं भृत्यादिकमशेषतः ॥ २७-६३ ॥
विक्रीय दत्तं वैश्याभ्यां तच्चापि क्षयमागतम् ॥
क्षेत्रधान्यादिकं यच्च सभाण्डं सपरिच्छदम् ॥ २७-६४ ॥
स्वल्पमूल्येन विक्रीयगतो नदनदीपतिम् ॥
नावमारुह्य मे भर्ता विवेशान्तर्महोदधेः ॥ २७-६५ ॥
स गतो दूरमध्वानं पश्यमानोऽद्भुतानि च ॥
शुभे समुद्रजातानि जीवचेष्ठाङ्कितानि च ॥ २७-६६ ॥
प्रभञ्जनवशं प्राप्ता सा नौका शतयोजनम् ॥
गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः ॥ २७-६७ ॥
मत्पतिर्दैवयोगेन दीर्घ काष्ठं समाश्रितः ॥
वायुना नीयमानोऽसौ प्राचीनेन स्वकर्मणा ॥ २७-६८ ॥
आससादाचलं देवि रत्नश्रृङ्गविभूषितम् ॥
बहुनिर्झरणोपेतं बहुपक्षिसमन्वितम् ॥ २७-६९ ॥
बहुवृक्षैः समाकीर्णं नानापुष्पफलोपगैः ॥
उल्लिखन्तं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः ॥ २७-७० ॥
तं दृष्ट्वा पर्वतं दिव्यं त्यक्त्वा नौकाष्ठमद्भुतम् ॥
आरुरोह मुदायुक्तो वित्ताकाङ्क्षी सुलोचने ॥ २७-७१ ॥
विशश्राम मुहूर्तं तु क्षुत्पिपासासमन्वितः ॥
तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत् ॥ २७-७२ ॥
सुपक्वास्तत्र मृद्वीका दृष्ट्वा भुक्त्वा मुदान्वितः ॥
शान्तिं प्राप्तस्ततोऽपश्यत्सालमेकं सुनिर्मलम् ॥ २७-७३ ॥
घनच्छायं मेघनिभं पञ्चाशत्पुरुषोच्छ्रयम् ॥
तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च ॥ २७-७४ ॥
मोहिन्या निद्रया चैव सम्प्रघूर्णितलोचनः ॥
तावत्सुप्तोऽतिखिन्नोऽसौ यावत्सूर्योऽस्ततां गतः ॥ २७-७५ ॥
सूर्येऽस्तं समनुप्राप्ते समायाते निशामुखे ॥
अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः ॥ २७-७६ ॥
अङ्केनादाय तन्वङ्गीं सीतामिव दशाननः ॥
शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम् ॥ २७-७७ ॥
अधौतपादां सुश्रोणीं सौम्यदिक्छीर्षशायिनीम् ॥
पतिकामा कुमारी सा नाविन्दत्सदृशं पतिम् ॥ २७-७८ ॥
सर्वयोषिद्वरा बाला रुदती निद्रयाकुला ॥
पिता तस्याः प्रदाने तु चिन्ताविष्टो ह्यहर्न्निशम् ॥ २७-७९ ॥
दीपच्छायाश्रिते तन्वि शयने सा व्यवस्थिता ॥
अटमानेन पापेन दृष्टा सा रूपशालिनी ॥ २७-८० ॥
दीपरत्नैः सुखचिते धारयन्ती च कङ्कणे ॥
उभयोर्दश रत्नानि निष्के च दशपञ्च च ॥ २७-८१ ॥
सीमन्ते सप्त रत्नानि केयूरेऽष्टौ च पञ्च च ॥
एवं रत्नाचितां बालां शातकुम्भसमप्रभाम् ॥ २७-८२ ॥
जहार राजभवनात्तां तदा चारुहासिनीम् ॥
वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम् ॥ २७-८३ ॥
तं पर्वतं स यत्रास्ते पतिर्मेशालमाश्रितः ॥
तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम् ॥ २७-८४ ॥
तद्भयस्यासहा तत्र प्रविवेशास्य पश्यतः ॥
अनेकैर्मणिविन्यासैः संयुक्तां चित्रमन्दिराम् ॥ २७-८५ ॥
नानाद्रव्यसमाकीर्णां शयनासनसंयुताम् ॥
भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा ॥ २७-८६ ॥
प्रविश्य तत्र शय्यायां मुमोचोत्पललोचनाम् ॥
रुदतीमतिसन्त्रस्तां पीनश्रोणिपयोधराम् ॥ २७-८७ ॥
तस्यास्तु रुदितं श्रुत्वा तस्य भार्या हि राक्षसी ॥
आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः ॥ २७-८८ ॥
तां दृष्ट्वा चारुसर्वाङ्गीं तप्तकाञ्चनसप्रभाम् ॥
पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती ॥ २७-८९ ॥
किमर्थमाहृता चेयं जीवन्त्यां मयि निर्घृणं ॥
अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते ॥ २७-९० ॥
एवं ब्रुवाणां तां भर्ता राक्षसीमसितेक्षणाम् ॥
उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम् ॥ २७-९१ ॥
त्वदर्थमाहृतं भक्ष्यं मया कोश्याः शुभानने ॥
दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति ॥ २७-९२ ॥
शालवृक्षाश्रितः शेते विप्रश्चैको वरानने ॥
तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे ॥ २७-९३ ॥
राक्षसस्य वचः श्रुत्वा कुमारी साब्रवीदिदम् ॥
मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम् ॥ २७-९४ ॥
ज्ञात्वा त्वां जरयोपेतां विरूपामतिजिह्यगाम् ॥
सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः ॥ २७-९५ ॥
अनूढां रुदतीं भद्रे भार्यार्थं समुपानयत् ॥
इतीरितमुपाकर्ण्य वचनं राजकन्यया ॥ २७-९६ ॥
क्रोधयुक्तातिमात्रं वै बभूव क्षिपती वचः ॥
तस्याश्च रूपमालोक्य सत्यमेवावधारयत् ॥ २७-९७ ॥
चिन्तयामास चाप्येवं भार्यार्थे ह्याहृतेति च ॥
अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः ॥ २७-९८ ॥
मास्म सीमन्तिनी काचिद्भेवत्सा भुवनत्रये ॥
या सापत्न्येन दुःखेन पीड्यमाना हि जीवति ॥ २७-९९ ॥
सर्वेषामेव दुःखानां महच्चेदं न संशयः ॥
सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत् ॥ २७-१०० ॥
एवं सा बहु सञ्चिन्त्य भर्तारं वाक्यमब्रवीत् ॥
मदीया मम भक्ष्यार्थँ त्वयानीता सुलोचना ॥ २७-१०१ ॥
तं विप्रमानयिष्यामि भक्ष्यार्थं तव सुव्रत ॥
ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम् ॥ २७-१०२ ॥
सृक्किणी स्रवतेऽत्यर्थं तस्य भक्षणकाम्यया ॥
ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम् ॥ २७-१०३ ॥
निर्जगाम दुरन्ताशा ददर्श द्विजसत्तमम् ॥
रूपयौवनसंयुक्तं विद्यारत्नविभूषितम् ॥ २७-१०४ ॥
तं दृष्ट्वा मायया भूत्वा सुन्दरी षोडशाब्दिका ॥
हृच्छयेन समाविष्टा तदन्तिकमुपागमत् ॥ २७-१०५ ॥
अब्रवीत्सा पृथुश्रोणी तं विप्रं प्रीतिसंयुता ॥
कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि ॥ २७-१०६ ॥
पृच्छामि पतिकामाहं राक्षसी हृच्छयातुरा ॥
स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता ॥ २७-१०७ ॥
तच्छ्रुत्वा वचनं तस्या भर्ता मे भयसंयुतः ॥
उवाच वचनं प्राज्ञो धैर्यमालम्ब्य तां शुभे ॥ २७-१०८ ॥
रक्षोमानुषसंयोगः कथं राक्षसि सम्भवेत् ॥
मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः ॥ २७-१०९ ॥
तच्छ्रुत्वा वचनं सा तु पुनस्तं प्राह सादरम् ॥
असम्भाव्यं च जगति सम्भवेद्दैवयोगतः ॥ २७-११० ॥
पुराणे श्रूयते ह्येतद्भविष्यं भारते स्थितम् ॥
हिडम्बा राक्षसी विप्र भीमभार्या भविष्यति ॥ २७-१११ ॥
मानुषोत्पादितः पुत्रो भविष्यति घटोत्कचः ॥
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति ॥ २७-११२ ॥
तस्माद्विषादं मा विप्रकुरु त्वं दैवयोगतः ॥
भार्या तवाहं सञ्जाता दव हि बलवत्तरम् ॥ २७-११३ ॥
मर्त्यलोकं गते शक्त्रे वैरोचनिनिरीक्षणे ॥
तदन्तरं समासाद्य भर्ता मे घोरराक्षसः ॥ २७-११४ ॥
तद्गृहाच्छक्तिमहरद्दीप्तामग्रिशिखामिव ॥
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी ॥ २७-११५ ॥
अहत्वैकं द्विजश्रेष्ठ नगच्छति पुरन्दरम् ॥
यद्वधाय प्रक्षिपेत्तां सोऽमरोऽपि विनश्यति ॥ २७-११६ ॥
साहमारुह्य शालाग्रं शक्तिमानीय भास्वराम् ॥
त्वत्करे सम्प्रदास्यामि भर्तुर्निधनकाम्यया ॥ २७-११७ ॥
यदि त्वमनया शक्त्या न हिंससि निशाचरम् ॥
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः ॥ २७-११८ ॥
तव शत्रुर्महानेष ममापि च परन्तप ॥
येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना ॥ २७-११९ ॥
सपत्नभावो जनितो मम भर्त्रा दुरात्मना ॥
व्यापादितेऽस्मिन्नुभयोः क्रीडनं सम्भविष्यति ॥ २७-१२० ॥
यद्यन्यथा वदेर्वाक्यं त्वामहं रतिवर्द्धन ॥
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी ॥ २७-१२१ ॥
या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते नरैः ॥
तां गतिं हि प्रपद्येऽहं यद्येतदनृतं भवेत् ॥ २७-१२२ ॥
मद्यं हि पिबतो ब्रह्मन् ब्राह्मणस्य दुरात्मनः ॥
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम् ॥ २७-१२३ ॥
गुरुदारप्रसक्तस्य जतोः पापनिषेविणः ॥
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम् ॥ २७-१२४ ॥
स्वर्णन्यासापहरणे मेदिनीहरणे च या ॥
आत्मनो हनने या हि विहिता मुनिभिर्द्विज ॥ २७-१२५ ॥
गतिस्तामनुगच्छामि यद्येतदनृतं वदे ॥
पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे ॥ २७-१२६ ॥
स्त्रीसङ्गमे तरुच्छेदे यत्पापं शशिनः क्षये ॥
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत् ॥ २७-१२७ ॥
वैश्वदेवमकर्तुश्च गृहिणो हि द्विजस्य यत् ॥
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात् ॥ २७-१२८ ॥
तैलं भोक्तुश्च सङ्क्रान्तौ गोभिस्तीर्थं च गच्छतः ॥
तथा मृदमनुद्धृत्य स्नातुः परजलाशये ॥ २७-१२९ ॥
निषिद्धवृक्षजनितं दन्तकाष्ठं च खादतः ॥
गामसेवयतो बद्ध्वा पाखण्डपथगामिनः ॥ २७-१३० ॥
पितृदेवार्चनं कर्तुः काष्ठग्रावस्थितस्य यत् ॥
गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुञ्जतः ॥ २७-१३१ ॥
अधौतभिन्नपारक्यवस्त्रसंवीतकर्मिणः ॥
नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः ॥ २७-१३२ ॥
कथायां श्रीहरेर्विघ्नं कर्तुर्यत्पातकं द्विज ॥
तेन पापेन लिप्येऽहं यदि वच्मि तवानृतम् ॥ २७-१३३ ॥
उक्तान्येतानि पापानि यान्यनुक्तान्यपि द्विज ॥
सर्वेषां भागिनी चाहं यद्येतदनृतं वदे ॥ २७-१३४ ॥
एवं सम्बोधितो देवि भर्ता मे पापया तया ॥
तथेति निश्चयं चक्रे भवितव्येन मोहितः ॥ २७-१३५ ॥
निर्द्रव्यो व्ययसनासक्तो मद्वाक्यकलुषीकृतः ॥
उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम् ॥ २७-१३६ ॥
शीघ्रमानय तां शक्तिं करोमि वचनं तव ॥
सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते ॥ २७-१३७ ॥
द्रव्याशया प्रविष्टोऽहं सागरं तिमिसङ्कुलम् ॥
तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम् ॥ २७-१३८ ॥
ददौ मद्भर्तृसिद्ध्यर्थं विमुञ्चन्तीं महार्चिषम् ॥
एतस्मिन्नेव काले तु राक्षसः काममोहितः ॥ २७-१३९ ॥
गमनायोद्यतः कन्यां सा भीता वाक्यमब्रवीत् ॥
कुमारीसेवने रक्षो महापापं विधीयते ॥ २७-१४० ॥
छलेनाहं हृता काश्याः सुप्ता पितृगृहात्वया ॥
तव दोषो न चेहास्ति भवितव्यं ममेदृशम् ॥ २७-१४१ ॥
गुहामध्यगतायास्तुको मे त्राता भविष्यति ॥
विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया ॥ २७-१४२ ॥
भवेद्विधिवशाद्विद्या गृहं सौख्यं धनं कुलम् ॥
विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति ॥ २७-१४३ ॥
अवश्यं भविता भर्ता त्वमेव रजनीचर ॥
विधइना विहिते मार्गे किं करिष्यति पण्डितः ॥ २७-१४४ ॥
तस्मादानयत विप्रं शालवृक्षाश्रित त्विह ॥
घृतं जलं कुशानग्निं विवाहं विधिना कुरु ॥ २७-१४५ ॥
विनापि दर्भतोयाग्नीन्न्यथोक्तविधिमतरा ॥
ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत् ॥ २७-१४६ ॥
न हतो यदि विप्रस्तु भार्यया तव राक्षस ॥
वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति ॥ २७-१४७ ॥
एवमुक्ते तु वचने तया वै राजकन्यया ॥
विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः ॥ २७-१४८ ॥
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः ॥ २७-१४९ ॥
तस्य निर्गच्छतो देवि क्षुतमासीत्स्वयं किल ॥
सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा ॥ २७-१५० ॥
अनाहृत्य तु तत्सर्वं निर्गतोऽसौ दरीमुखात् ॥
बिभ्राणां मानुषं रूपं स्वामपश्यन्नितम्बिनीम् ॥ २७-१५१ ॥
घटयन्तीं तु सम्बन्धं भार्याभर्तृसमुद्भवम् ॥
परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम् ॥ २७-१५२ ॥
मानुषीप्रमदासक्तं मच्छरीरस्य दूषकम् ॥
तच्छ्रुत्वा दारुणं वाक्यं भार्यया समुदीरितम् ॥
ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः ॥ २७-१५३ ॥
उत्क्षिप्य बाहू प्रविदार्य वक्त्रं सम्प्रस्थितो भक्षयितुं स चोभौ ॥
कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम् ॥ २७-१५४ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नाम सप्तविंशोऽध्यायः ॥ २७ ॥