०२५

वसिष्ठ उवाच ॥
तद्वाक्यं ब्राह्मणाः श्रुत्वा मोहिन्या समुदीरितम् ॥
तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन् ॥ २५-१ ॥

ब्राह्मणा ऊचुः ॥
यस्त्वया नृपते पुण्यः कृतोऽयं शपथः किल ॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ २५-२ ॥

न कृतः शास्त्रदृष्ट्या तु स्वबुद्ध्यैव प्रकल्पितः ॥
साग्रीनां प्राशनं प्रोक्तमुभयोः सन्ध्ययोः किल ॥ २५-३ ॥

होमोच्छिष्टप्रभोक्तारस्त्रयो वर्णाः प्रकीर्तिताः ॥
विशेषाद्भूमिपालानां कथं युक्तमुपोषणम् ॥ २५-४ ॥

सर्वदोद्यतशस्त्राणां दुष्टसंयमिनां विभो ॥
शास्त्रतोऽशास्त्रतो वापि यस्त्वया शपथः कृतः ॥ २५-५ ॥

परिपूर्णो भवत्यद्य वाक्येन हि द्विजन्मनाम् ॥
व्रतभङ्गो न तेऽस्तीह भुक्ष्वं विप्रसमन्वितः ॥ २५-६ ॥

परितापो न ते कार्यो विप्रवाक्यं महत्तरम् ॥
योऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम ॥ २५-७ ॥

स याति राक्षसीं योनिं जन्मानि दश पञ्च च ॥
तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः ॥ २५-८ ॥

उवाच स्फुरमाणौष्टस्तान्विप्रान्श्लक्ष्णया गिरा ॥
सर्वेषामेव भूतानां भवन्तो मार्गदर्शिनः ॥ २५-९ ॥

यतीनां विधवानां च श्लोकोऽयं पठ्यते द्विजाः ॥
विमार्गगामिनां चैतन्मतं न सात्वतां क्वचित् ॥ २५-१० ॥

यद्भवद्भिः समुद्दिष्टं राज्ञां नोपोषणं स्मृतम् ॥
तत्र वाक्यानि श्रृणुत वैष्णवा चारलक्षणे ॥ २५-११ ॥

न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ २५-१२ ॥

न पातव्यं हि मद्य तु न हन्तव्यो द्विजः क्वचित् ॥
क्रीडेन्नाक्षैस्तु धर्मज्ञो नाश्नीयाद्धरिवासरे ॥ २५-१३ ॥

अभक्ष्य भक्षणं पापं परदाराभिमर्शनम् ॥
एकादश्यां भोजनं च पतनस्यैव कारणम् ॥ २५-१४ ॥

अकार्यकरणं कृत्वा किं जीवेच्‌छरदां शतम् ॥
को हि सञ्चेष्टमानस्तु भुनक्ति हरिवासरे ॥ २५-१५ ॥

चतुष्पदेभ्योऽपि जनैर्नान्नं देयं हरेर्दिने ॥
उत्तराशास्थितैर्विप्रैर्विष्णुधर्मपरायणैः ॥ २५-१६ ॥

सोऽहं कथं करोम्यद्य अभक्ष्यस्य तु भक्षणम् ॥
नोपक्षीणशरीरोऽहं नामयावी द्विजोत्तमाः ॥ २५-१७ ॥

स कथं हि व्रतं त्यक्षे विमार्गस्थद्विजोक्तितः ॥
धर्मभूषणसञ्ज्ञेन रक्ष्यमाणे धरातले ॥ २५-१८ ॥

न च रक्षाविहीनोऽहं शत्रुः कोऽपिन मेऽस्ति च ॥
एवं ज्ञात्वा द्विजश्रेष्ठा वैष्णवव्रतशालिनः ॥ २५-१९ ॥

भवद्भिर्नोचितं वक्तुं प्रतिकूलं व्रतापहम् ॥
असम्परीक्ष्य ये दद्युः प्रायश्चित्तं द्विजातयः ॥ २५-२० ॥

तेषामेव हि तत्पापं स्मृतिवैकल्यसम्भवम् ॥
देवो वा दानवो वापि गन्धर्वो राक्षसोऽपि वा ॥ २५-२१ ॥

सिद्धो वा ब्राह्मणो वापि पितास्माकं स्वयं वदेत् ॥
हरिर्वापि हरो वापि मोहिनीजनकोऽपि वा ॥ २५-२२ ॥

दिनकृल्लोकपालो वा नो भोक्ष्ये हरिवासरे ॥
यो हि रुक्माङ्गदो राजा विख्यातो भूतले द्विजाः ॥ २५-२३ ॥

सत्यप्रतिज्ञां विफलां न कदाचित्करोति हि ॥
द्युपतेः क्षीयते तेजो हिमवान्परिवर्त्तते ॥ २५-२४ ॥

जलधिः शोषमायाति पावकश्चोष्णतां त्यजेत् ॥
तथापि न त्यजे विप्रा व्रतमेकादशीदिने ॥ २५-२५ ॥

प्रसिद्धिरेषा भुवनत्रयेऽपि आरट्यते मे पटहेन विप्राः ॥
ग्रामेषु देशेषु परेषु वापि ये भुञ्जते रुक्मविभूषणस्य ॥ २५-२६ ॥

दण्ड्याश्च वध्याश्च सपुत्रकास्ते न चापि वासो विषये हि तेषाम् ॥
हरेर्दिने सर्वमखप्रधाने पापापहे धर्मविवर्द्धने च ॥ २५-२७ ॥

मोक्षप्रदे जन्मनिकृन्तनाख्ये तेजो निधौ सर्वजनप्ररूढे ॥
एंवविधे प्रोद्गत एव शब्दे यद्यस्मि भोक्ता वृजिनस्य कर्त्ता ॥ २५-२८ ॥

अमेध्यलिप्तः पटहो भवेत्तदा सञ्छादितो नीलमयेन वाससा ॥
उत्पाद्य कीर्तिं स्वयमेव जतुर्निकृन्तति प्राणभयाच्च पापात् ॥ २५-२९ ॥

यस्तस्य वासो निरये युगानां षष्टिर्भवेद्वा क्रिमिदंशसञ्ज्ञे ॥
वृथा हि सूता मम सा जनित्री भवेन्निराशा द्विजपितृदेवाः ॥ २५-३० ॥

वैवस्वतो हर्षमुपाश्रयेच्च सलेखको मे व्रतभङ्ग एव ॥
किं तेन जातेन दुरात्मना हि ददाति हर्षं रिपुसुन्दरीणाम् ॥ २५-३१ ॥

कुकर्मणा पापरतिः कुजातिः सर्वस्य नाशी त्वशुचिस्स मूढः ॥
न मन्यते वेदपुराणशास्त्रानन्ते पुरीं याति दिनेशसूनोः ॥ २५-३२ ॥

कृत्वैव वान्तिं पुनरत्ति तां यस्तद्वत्प्रतिज्ञाव्रतभङ्गकारी ॥
वेदा न शास्त्रं न च तत्पुराणं न चापि सन्तः स्मृतयो न च स्युः ॥ २५-३३ ॥

ये माधवस्य प्रियकृत्ययोग्ये वदन्ति शुद्धेऽह्नि भुजिक्रियां तु ॥
श्राद्धेन तेनापि न चास्ति तृप्तिः पितुश्च चीर्णेन हरेर्दिने तु ॥ २५-३४ ॥

व्रतेन यद्विष्णुपदप्रदेन साकं क्षयाहेन वदन्तु मूढाः ॥ २५-३५ ॥

एतच्छ्रुत्वा तु तद्वाक्यं मोहिनी ज्वलितान्तरा ॥
कोपसंरक्तनयना भर्तारं पर्यभाषत् ॥ २५-३६ ॥

करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि ॥
धर्मबाह्यो हि पुरुषः पांशुना तुल्यतां व्रजेत् ॥ २५-३७ ॥

पांशुना पूर्यते गर्तः स गर्तखनको भवेत् ॥
त्वया ममार्पितः पाणिर्वराय पृथिवीपते ॥ २५-३८ ॥

तामुल्लङ्घ्य प्रतिज्ञां स्वां पालयिष्यासि नो यदि ॥
कृतकृत्या तदा यास्ये प्राप्तो धर्मो मया तव ॥ २५-३९ ॥

न चाहं ते प्रिया भार्या न च त्वं मे पतिर्नृप ॥
उपधानं करिष्यामि स्वकं बाहुं न ते युधि ॥ २५-४० ॥

धिक् त्वां धर्मक्षयकरं स्ववचोलोपकारकम् ॥
म्लेच्छेष्वपि न दृश्येत त्वादृशो धर्मलोपकः ॥ २५-४१ ॥

सत्याच्चलितमद्यत्वां परित्यक्ष्ये सुपापिनम् ॥
एवमुक्त्वा वरारोहा ह्युदतिष्ठत्त्वरान्विता ॥ २५-४२ ॥

यथा सती हरं त्यक्त्वा दिव्याभरणभूषिता ॥
प्रस्थिता सा तदा तन्वी भूसुरैश्च समन्विता ॥ २५-४३ ॥

वरं मद्यस्य संस्पर्शो नास्य सङ्गो नृपस्य वै ॥
वरं नीलाम्बरस्पर्शो नास्य धर्मच्युतस्य हि ॥ २५-४४ ॥

एवं हि मोहिनी रुष्टा प्रलपन्ती तदा भृशम् ॥
गौतमादिसमायुक्ता निर्जगाम गृहाद्ब्रहिः ॥ २५-४५ ॥

हा तात हा जगन्नाथ सृष्टिस्थित्त्यन्तकारक ॥
इत्येव शब्दं क्रोशन्ती ब्रह्मणोमानसोद्भवा ॥ २५-४६ ॥

एतस्मिन्नेव काले तु वाजिराजं समास्थितः ॥
अटित्वा सकलामुर्वीं सम्प्राप्तो धर्मभूषणः ॥ २५-४७ ॥

सम्मुखोऽभूज्जनन्यास्तु त्वरायुक्तो विमत्सरः ॥
कर्णाभ्यां तस्य शब्दोऽसौ विश्रुतः पितृवत्सलः ॥ २५-४८ ॥

मोहिनीवक्त्रसम्भूतो विप्रवाक्योपबृंहितः ॥
धर्माङ्गदो धर्ममूर्तिः रुक्मागदसुतस्तदा ॥ २५-४९ ॥

अवरुह्य हयात्तूर्णं ययौ तातपदान्तिके ॥
पुनरुत्थाय विप्रेन्द्रान्ननाम विहिताञ्जलिः ॥ २५-५० ॥

ततः शीघ्रगतिं दृष्ट्वा मोहिनीं रुष्टमानसाम् ॥
आलक्ष्य तरसा मातः प्राह राजन् कृताञ्जलिः ॥ २५-५१ ॥

केनावमानिता देवि कथं रुष्टा पितुः प्रिये ॥
एतैर्द्विजेन्द्रैः सहिता क्व त्वं सम्प्रस्थिताधुना ॥ २५-५२ ॥

धर्माङ्गदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ॥
पिता तवानृती पुत्र करो येन वृथा कृतः ॥ २५-५३ ॥

यः कर्त्ता सुकृतं भूरि रक्ताशोकाकृतिः स्थितः ॥
ध्वजाङ्कुशाङ्कितः श्रीमान्दक्षिणः कनकाङ्गदः ॥ २५-५४ ॥

रुक्माङ्गदेन ते पित्रा न चाहं वस्तुमुत्सहे ॥ २५-५५ ॥

धर्माङ्गद उवाच ॥
यद्ववीषि वचो देवि तत्कर्त्ताहं न संशयः ॥
मा कोपं कुरु मातस्त्वं निवर्त्ततस्व पितुः प्रिये ॥ २५-५६ ॥

मोहिन्युवाच ॥
अनेन समयेनाहं त्वत्पित्रा मन्दराचले ॥
कृता भार्या शिवः साक्ष्ये स्थितो यत्र सुराधिपः ॥ २५-५७ ॥

समयात्स च्युतः सम्यक्पिता ते रुक्मभूपणः ॥
न प्रयच्छति मे देयं तस्य वृद्धिं विचिन्तये ॥ २५-५८ ॥

न याचे काञ्चनं धान्यं हस्त्यश्वं ग्रामवाससी ॥
येन तस्य भवेद्धानिर्न याचे तन्नृपात्मज ॥ २५-५९ ॥

येनासौ प्रीणयेद्देहं स्वकीयं देहिनां वर ॥
तन्मया प्रार्थितं पुत्र स मोहान्न प्रयच्छति ॥ २५-६० ॥

तस्यैव चोपकाराय शरीरस्य नृपात्मज ॥
याचितः सुखहेतोस्तु मया नृपतिसत्तमः ॥ २५-६१ ॥

स्थितः सोऽद्यानृते घोरे सुरापानसमे विभुः ॥ २५-६२ ॥

सत्यच्युतं निष्ठुरवाक्यभाषिणं विमुक्तधर्मं त्वनृतं शठं च ॥
परित्यजेयं जनकं तवाधमं नैव स्थितिर्मे भविता हि तेन ॥ २५-६३ ॥

तच्छ्रुत्वा मोहिनीवाक्यं पुत्रो धर्माङ्गदोऽब्रवीत् ॥
मयि जीवति तातो मे न भवेदनृती क्वचित् ॥ २५-६४ ॥

निवर्तस्व वरारोहे करिष्येऽहं तवेप्सितम् ॥
पित्रा मे नानृतं देवि पूर्वमुक्तं कदाचन ॥ २५-६५ ॥

स कथं मयि जाते तु वदिष्यति महीपतिः ॥
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः ॥ २५-६६ ॥

वैवस्वतगृहं येन कृतं शून्यं हि पापिभिः ॥
विजृम्भते यस्य कीर्तिर्व्याप्तं ब्रह्माण्डमण्डलम् ॥ २५-६७ ॥

स कथं जायते भूपो मिथ्यावचनसंस्थितः ॥
अश्रुतं भूपतेर्वाक्यं परोक्षे श्रद्दधे कथम् ॥ २५-६८ ॥

ममोपरि दयां कृत्वा निवर्तस्व शुभानने ॥
एतद्धर्माङ्गदेनोक्तं वाक्यमाकर्ण्य मोहिनी ॥ २५-६९ ॥

न्यवर्तत महीपालपुत्रस्कन्धावलम्बिनी ॥
यत्र रुक्माङ्गदः शेते मृतकल्पो रविप्रभः ॥ २५-७० ॥

तस्मिन्निवेशयामास शयने काञ्चनान्विते ॥
दीपरत्नैः सुप्रकाशे विद्रुमैश्चित्रिते वरे ॥ २५-७१ ॥

आखण्डलास्त्रमणिभिः कृतपादे सुकोमले ॥
दीर्घविस्तारसंयुक्ते ह्यनौपम्ये मनोहरे ॥ २५-७२ ॥

ततः कृताञ्जलिः प्राहपितरं श्लक्ष्णया गिरा ॥
तातैषा जननी मेऽद्य त्वां वदत्यनृती त्विति ॥ २५-७३ ॥

कस्मात्त्वमनृती भूप भविष्यसि महीतले ॥
सकोषरत्ननिचये गजाश्वरथसंयुते ॥ २५-७४ ॥

राज्ये प्रशास्यमाने तु सप्तोदधिसमन्विते ॥
प्रदेहि सकलं ह्यस्यै यत्त्या श्रावितं विभो ॥ २५-७५ ॥

मयि चापधरे तात को व्यलीकं चरेत्तव ॥
देहि शक्रपदं देव्यै जितं विद्धि पुरन्दरम् ॥ २५-७६ ॥

वैरिञ्च्यं दुर्ल्लभं यच्च योगिगम्यं निरञ्जनम् ॥
तच्चाप्यहं प्रदास्यामि तपसा तोष्य पद्मजम् ॥ २५-७७ ॥

समीहते यज्जननी मदीया रसातले वापि धरातले वा ॥
त्रिविष्टपे वापि परे पदे वा दास्यामि जित्वा नरदेवदानवान् ॥ २५-७८ ॥

अहं हि दासस्तव भूप यस्माद्विक्रीयतां मामथवा तृणाय ॥
हस्ते हि पापस्य दिवाप्रकीर्तेर्वत्स्यामि तत्कर्मकरः सुभुक्तः ॥ २५-७९ ॥

यद्दुष्करं भूमिपते त्रिलोक्यां नादेयमस्तीह तदिष्टम्भावात् ॥
तच्चापि राजेन्द्र ददस्व देव्यै मज्जीवितं मज्जननीभवं वा ॥ २५-८० ॥

तेनैव सद्यो नृपनाथ लोके सत्कीर्तियुक्तो भव सर्वदैव ॥
विराजयित्वा स्वगुणैर्नृपौघान्करैरिवात्मप्रभवैः खशोभैः ॥ २५-८१ ॥

कीर्तिप्रभङ्गे वृजिनं भविष्यति प्रजावधे यन्मनुराह सत्यम् ॥
सम्मार्जयित्वा विमलं यशः स्वं कथं सुखी स्यां नृपते ततः क्षमः ॥ २५-८२ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पञ्चविंशोऽध्यायः ॥ २५ ॥