०२३

मोहिन्युवाच ॥
वाक्यमुक्तं त्वया साधु कार्तिके यदुपोषणम् ॥
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने ॥ २३-१ ॥

मुक्त्वैकं ब्राह्मणं लोके नोक्तं शूद्रविशोरपि ॥
दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम् ॥ २३-२ ॥

न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम् ॥
मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना ॥ २३-३ ॥

स्थातुं कमलगर्भाभ किं पुनर्माससङ्ख्यया ॥

यत्रोपवासकरणं मन्यसे वसुधाधिप ॥ २३-४ ॥

तत्र वै भोजनं देयं विप्राणां च महात्मनाम् ॥
अथवा ज्येष्ठपत्नी या सा करोतु व्रतादिकम् ॥
एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः ॥ २३-५ ॥

आजुहाव प्रियां भार्यां नाम्ना सन्ध्यावलिंशुभाम् ॥
आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम् ॥ २३-६ ॥

आशीनं शयने दिव्ये मोहिनीबाहुसंवृतम् ॥
सङ्घृष्टँ हि कुचाग्रेण स्वर्णकुम्भनिभेन हि ॥ २३-७ ॥

शयने वामनेत्रायाः सकामाया महीपते ॥
कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा ॥ २३-८ ॥

सन्ध्यावली प्राह नृपं किमाहूता करोम्यहम् ॥
तव वाक्ये स्थिता कान्त दुःसापत्न्यविवर्जिता ॥ २३-९ ॥

यथा यथा हि रमसे मोहिन्या सह भूपते ॥
तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः ॥ २३-१० ॥

भर्तुः सौख्येन या नारी दुःखयुक्ता प्रजायते ॥
सा तु श्येनी भवेद्राजंस्त्रीणि वर्षाणि पञ्च च ॥ २३-११ ॥

आज्ञां मे देहि राजेन्द्र मा व्रीहां कामिकां कुरु ॥ २३-१२ ॥

रुक्माङ्गद उवाच ॥
जानामि तव शीलं तु कुलं जानामि भामिनि ॥
तव वाक्येन हि चिरं मोहिनी रमिता मया ॥ २३-१३ ॥

रममाणस्य सुचिरं बहवः कार्तिका गताः ॥
प्रिया सौख्येन मुग्धस्य न गतो हरिवासरः ॥ २३-१४ ॥

सोऽहं तृप्तिमनुप्राप्तः कामभोगात्पुनः पुनः ॥
ज्ञातोऽयं कार्तिको मासः सर्वपापक्षयङ्करः ॥ २३-१५ ॥

कर्तुकामो व्रतं देवि कार्तिकाख्यं सुपुण्यदम् ॥
इयं वारयते मां च व्रताद्ब्रह्मसुता शुभे ॥ २३-१६ ॥

अस्या न विप्रियं कार्यं सर्वथा वरवर्णिनि ॥
मामकं व्रतमाधत्स्व कृच्छ्राख्यं कायशोषकम् ॥ २३-१७ ॥

सा चैवमुक्ता नवहेमवर्णा भर्त्रा तदा पीनपयोधरङ्गी ॥
उवाच वाक्यं द्विजराजवक्त्राव्रतं चरिष्ये तव तुष्टिहेतोः ॥ २३-१८ ॥

येनैव कीर्तिस्तु यशो भवेच्च तथैव सौख्यं तव कीर्तियुक्तम् ॥
करोमि सौम्यं नरदेवनाथ क्षिपामि देहं ज्वलनेत्वदर्थम् ॥ २३-१९ ॥

अकार्यमेतन्नहि भूमिपाल वाक्येन ते हन्मि सुतं स्वकीयम् ॥
किन्त्वेवमेतद्व्रतकर्म भूयः करोमि सौम्यं नरदेवनाथ ॥ २३-२० ॥

इत्येवमुक्त्वा रविपुत्रशत्रुं प्रणम्य तं चारुविशालनेत्रा ॥
व्रतं चकाराथ तदा हि देवी ह्यशेषपापौघविनाशनाय ॥ २३-२१ ॥

व्रते प्रवृत्ते वरकृच्छ्रसञ्ज्ञे प्रियाकृते हर्षमवाप राजा ॥
उवाच वाक्यं कुशकेतुपुत्रीं कृतं वचः सुभ्रु समीहितं ते ॥ २३-२२ ॥

रमस्व कामं मयि सन्निविष्टसम्पूर्णवाञ्छा करभोरु हृष्टा ॥
विमुक्तकार्यस्तव सुभ्रु हेतोर्नान्यास्ति नारी मम सौख्यहेतुः ॥ २३-२३ ॥

सा त्वेवमुक्ता निजनायकेन प्रहर्षमभ्येत्य जगाद भूपम् ॥
ज्ञात्वा भवन्तं बहुकामयुक्तं त्रिविष्टपान्नाथ समागताहम् ॥ २३-२४ ॥

त्यक्त्वामरान्दैत्यगणांश्च सर्वान्गन्धर्वयक्षोरगराक्षसांश्च ॥
सन्दृश्यमानान्मम नाथ हेतोः स्नेहान्विताहं तव मन्दराद्रौ ॥ २३-२५ ॥

एतत्कामफलं लोके यद्द्वयोरेकचित्तता ॥
अन्यचेतः कृतः कामः शवयोरिव सङ्गमः ॥ २३-२६ ॥

सफलं हि वपुर्मेऽद्य सफलं रूपमेव हि ॥
त्वया कामवता कान्त दुर्ल्लभं यज्जगत्त्रये ॥ २३-२७ ॥

प्रोन्नताभ्यां कुचाभ्यां हि कामिनो हृदयं यदि ॥
संश्लिष्टं नहि शीर्येत मन्ये वज्रसमं दृढम् ॥
तदेव चामृतं लोके यत्पुरन्ध्र्यधरासवम् ॥ २३-२८ ॥

कुचाभ्यां हृदि लीनाभ्यां मुखेन परिपीयते ॥
एवमुक्त्वा परिष्वज्य राजानं रहसि स्थितम् ॥ २३-२९ ॥

रमयामास तन्वङ्गी वात्स्यायनविधानतः ॥
तस्यैवं रममाणस्य मोहिन्या सहितस्य हि ॥ २३-३० ॥

रुक्माङ्गदस्य कर्णाभ्यां पटहध्वनिरागतः ॥
मत्तेभकुम्भसंस्थस्तु धर्माङ्गदनिदेशतः ॥ २३-३१ ॥

प्रातर्हरिदिनं लोकास्तिष्ठध्वं त्वेकभोजनाः ॥
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ॥ २३-३२ ॥

अवनीतल्पशयनाः प्रियासङ्गविवर्जिताः ॥
स्मरध्वं देवदेवेशं पुराणं पुरुषोत्तमम् ॥ २३-३३ ॥

सकृद्भोजनसंयुक्ता उपवासं करिष्यथ ॥
अकृतश्राद्धनिचया अप्राप्ताः पिण्डमेव च ॥ २३-३४ ॥

गयामगतपुत्राश्च गच्छध्वं श्रीहरेः पदम् ॥
एषा कार्तिकशुक्ला वै हरेर्निद्राव्यपोहिनी ॥ २३-३५ ॥

प्रातरेकादशी प्राप्ता मा कृथा भोजनं क्वचित् ॥
ब्रह्महत्यादिपापानि कामकारकृतानि च ॥ २३-३६ ॥

तानि यास्यन्ति सर्वाणि उपोष्येमां प्रबोधिनीम् ॥
प्रबोधयेद्धर्म्मपरान्न्यायाचार समन्वितान् ॥ २३-३७ ॥

हरेः प्रबोधमाधत्ते तेनैषा बोधिनी स्मृता ॥
सकृच्चोपोषितां चेमां निद्राच्छेदकरीं हरेः ॥ २३-३८ ॥

तनयो न भवेन्मर्त्यो न गर्भे जायते पुनः ॥
रुरुध्वं चक्रिणः पूजामात्मवित्तेन मानवाः ॥ २३-३९ ॥

वस्त्रैः पुष्पैर्धूपदीपैर्वरचन्दनकुङ्कुमैः ॥
सुहृद्यैश्च फलैर्गन्धैर्यजध्वं श्रीहरेः पदम् ॥ २३-४० ॥

यो न कुर्याद्वचो मेऽद्य धर्म्यं विष्णुगतिप्रदम् ॥
स मे दण्ड्यश्च वाध्यश्च निर्वास्यो विषयाद्ध्रुवम् ॥ २३-४१ ॥

एवंविधे वाद्यमाने पटहे मेघनिःस्वने ॥
हस्ता दमुञ्च ताम्बूलं सकर्पूरं नृपोत्तमः ॥ २३-४२ ॥

मोहिनीकुचयोर्लग्नं हृदयं स विकृष्य वै ॥
उदत्तिष्ठन्महीपालः शय्यायां रतिवर्द्धनः ॥ २३-४३ ॥

मोहिनीं मोहकामार्त्तां सत्वियन् श्लक्ष्णया गिरा ॥
देवि प्रातर्हरिदिनं भविष्यत्यधनाशनम् ॥ २३-४४ ॥

संयतोऽहं भविष्यामि क्षम्यतां क्षम्यतामिति ॥
तवाज्ञया मया कृच्छ्रं सन्ध्यावल्या तु कारितम् ॥ २३-४५ ॥

इयमेकादशी कार्या प्रबोधकरणी मया ॥
अशेषपापबन्धस्य छेदनी गतिदायिनी ॥ २३-४६ ॥

त्रयाणामपि लोकानां महोत्सवविधायिनी ॥
तस्माद्धविष्यं भोक्ष्येऽहं नियतो मत्तगामिनी ॥ २३-४७ ॥

मया सह विशालाक्षि त्वं चापि तमधोक्षजम् ॥
आराधय हृषीकेशमुपवासपरायणा ॥
येन यास्यसि निर्वाणं दाहप्रलयवर्जितम् ॥ २३-४८ ॥

मोहिन्युवाच ॥
साधूक्तं हि त्वया राजन्पूजनं चक्रपाणिनः ॥
जन्ममृत्युजराछेदि करिष्येऽहं तवाज्ञया ॥ २३-४९ ॥

प्रतिज्ञा या त्वया पूर्वं कृता मन्दरमस्तके ॥
करप्रदानसहिता भवता सुकृताङ्किता ॥ २३-५० ॥

तस्यास्तु समयः प्राप्तो दीयतां स हि मे त्वया ॥
जन्मप्रभृति यत्पुण्यं त्वया यत्नेन सञ्चितम् ॥ २३-५१ ॥

तत्सर्वं नश्यति क्षिप्रं न ददासि वरं यदि ॥
रुक्माङ्गद उवाच ॥
एहि चार्वङ्गि कर्त्तास्मि यत्ते मनसि वर्तते ॥ २३-५२ ॥

नादेयं विद्यते किञ्चित्तुभ्यं मे जीवितावधि ।
किं पुनर्ग्रामवित्तादि धरायुक्तं च भामिनि ॥ २३-५३ ॥

मोहिन्युवाच ॥
नाथ कान्त विभो राजन् जीवितेश रतिप्रिय ॥
नोपोष्यं वामरं विष्णोर्भोक्तव्या यद्यहं प्रिया ॥ २३-५४ ॥

न च तेऽहं प्रिया राजन् सुहूर्तमपि कामये ॥
त्वत्संयोगं विना भूता भविष्यामि वरं विना ॥ २३-५५ ॥

तस्मान्मां यदि वाञ्छेथा भोक्तुं सत्यपरायण ॥
तदा त्यजोपवासं हि भुज्यतां हरिवासरे ॥ २३-५६ ॥

एष एव वरो देयो यो मया प्रार्थितः पुरा ॥
न चेद्दास्यसि राजेन्द्र भूत्वानृतवचाभवान् ॥ २३-५७ ॥

यास्यते नरके घोरे यावदाभूतसम्प्लवम् ॥

राजोवाच ॥
मैवं त्वं वद कल्याणि नेदं त्वय्युपपद्यते ॥ २३-५८ ॥

विधेश्च तनया भूत्वा धर्मविघ्नं करोषि किम् ॥
जन्मप्रभृत्यहं नैव भुक्तवान्हरिवासरे ॥ २३-५९ ॥

स चाद्याहं कथं भोक्ता सञ्जातपलितः शुभे ॥
यौवनातीतमर्त्यस्य क्षीणेन्द्रियबलस्य च ॥ २३-६० ॥

स्वर्णदीसेवनं युक्तमथवा हरिपूजनम् ॥
न कृतं यन्मया बाल्ये यौवने न कृतं च यत् ॥ २३-६१ ॥

तदहं क्षीणवीर्योऽद्य कथं कुर्यां जुगुप्सितम् ॥
प्रसीद चपलापाङ्गि प्रसीद वरवर्णिनि ॥ २३-६२ ॥

मा कुरुष्व व्रते भङ्गं दाताहं राज्यसम्पदाम् ॥
अथवा नेच्छसि त्वं तत्करोम्यन्यत्सुलोचने ॥ २३-६३ ॥

आरोपयित्वा शिबिकां विमानप्रतिमां शुभाम् ॥
यत्रेच्छसि नयिष्यामि पादचारी कलत्रयुक् ॥ २३-६४ ॥

यदि तच्चापि नेच्छेस्त्वं विमानं हि कृतं मया ॥
तर्हि स्वर्णमयौ स्तम्भौ कृत्वा विद्रुमभूषितौ ॥ २३-६५ ॥

मुक्ताफलमयीं दोलां करिष्ये त्वत्कृते प्रिये ॥
तत्र त्वां दोलयिष्यामि बहून्मासानहर्निशम् ॥ २३-६६ ॥

व्रतभङ्गं वरारोहे मा कुरुष्व मम प्रिये ॥
वरं श्वपचमांसं हि श्वमांसं वा वरानने ॥ २३-६७ ॥

आत्मनो वा नरैर्भुक्तं यैर्भुक्तं हरिवासरे ॥
त्रैलोक्यघातिनः पापं मैथुने शशिनः क्षये ॥ २३-६८ ॥

नरस्य सञ्चरेत्पापं भूतायां क्षौरकर्मणि ॥
भोजने वासरे विष्णोस्तैले षष्ट्यां व्यवस्थिते ॥ २३-६९ ॥

लवणे तु तृतीयायां सप्तम्यां पिशिते शुभे ॥
आज्येषु पौर्णमास्यां वै सुरायां रविसङ्क्रमे ॥ २३-७० ॥

गोचारस्य प्रलोपे च कूटसाक्ष्यप्रदायके ॥
निक्षेपहारके वापि कुमारीविघ्नकारके ॥ २३-७१ ॥

विश्वस्तघातके चापि मृतवत्साप्रदोग्धरि ॥
ददामीति द्विजाग्र्याय प्रतिश्रुत्य न दातरि ॥ २३-७२ ॥

मणिकूटे तुलाकूटे कन्यानृतगवानृते ॥
यत्पातकं तदन्ने हि संस्थितं हरिवासरे ॥ २३-७३ ॥

तद्विद्वांश्चारुनयने कथं भोक्ष्यामि पातकम् ॥

मोहिन्युवाच ॥
एकभुक्तेन नक्तेन तथैवायाचितेन च ॥ २३-७४ ॥

उपवासेन राजेन्द्र द्वादशीं न हि लङ्घयेत् ॥
गुर्विणीनां गृहस्थानां क्षीणानां रोगिणां तथा ॥ २३-७५ ॥

शिशूनां वलिगात्राणां न युक्तं समुपोषणम् ॥
यज्ञभोगोद्यतानां च सङ्ग्रामक्षितिसेविनाम् ॥ २३-७६ ॥

पतिव्रतानां राजेन्द्र न युक्तं समुपोषणम् ॥
एतन्मे गौतमः प्राह स्थिताया मन्दराचले ॥। २३-७७ ॥

नाव्रतेन दिनं विष्णोर्नेयं मनुजसत्तम ॥
ते गृहस्था द्विजा ज्ञेया येषामग्निपरिग्रहः ॥ २३-७८ ॥

राजानस्ते तु विज्ञेया ये प्रजापालने स्थिताः ॥
गुर्विणी ह्यष्टमासीया शिशवश्चाष्टवत्सराः ॥ २३-७९ ॥

अतिलङ्घनिनः क्षीणा वलिगात्रास्तु वार्द्धकाः ॥
ये विवाहादिमाङ्गल्यकर्मव्यग्रा महोत्सवाः ॥ २३-८० ॥

निवृत्ताश्च प्रवृत्तेभ्यो यज्ञानां चोद्यता हि ते ॥
त्रिविधेन पुराणेन भर्त्तुर्या स्त्री हिते रता ॥ २३-८१ ॥

पतिव्रता तु सा ज्ञेया योनिसंरक्षणा तथा ॥
किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया ॥ २३-८२ ॥

भोजने तु कृते प्रीतिरेकादश्यां त्वया मम ॥
न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि ॥ २३-८३ ॥

न करिष्यसि चेद्राजन् भोजनं हरिवासरे ॥
तदा ह्यसत्यवचसो देहं न स्पर्शयामि ते ॥ २३-८४ ॥

वर्णानामाश्रमाणां हि सत्यं राजेन्द्र पूज्यते ॥
विशेषाद्भूमिपालानां त्वद्विधानां महीपते ॥ २३-८५ ॥

सत्येन सूर्यस्तपति शशी सत्येनराजते ॥
सत्ये स्थिता क्षितिर्भूप सत्यं धारयते जगत् ॥ २३-८६ ॥

सत्येन वायुर्वहति सत्येन ज्वलते शिखी ॥
सत्या धारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २३-८७ ॥

न सत्याच्चालते सिन्धुर्न विन्ध्यो वर्द्धते नृप ॥
न गर्भं युवती धत्ते वेलातीतं कदाचन ॥ २३-८८ ॥

सत्ये स्थिता हि तरवः फलपुष्पप्रदर्शिनः ॥
दिव्यादिसाधनं नॄणां सत्याधारं महीपते ॥ २३-८९ ॥

अश्वमेधसहस्रेभ्यः सत्यमेव विशिष्यते ॥
मदिरापानतुल्येन कर्मणा लिप्यसेऽनृतात् ॥ २३-९० ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गदसँलापो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥