वसिष्ठ उवाच ॥
एवं सुरतमूढस्य राज्ञो रुक्माङ्गदस्य च ॥
त्रीणि पञ्च च वर्षाणि व्यतीतानि सुखेन वै ॥ २०-१ ॥
सम्प्राप्ते नवमे वर्षे पुत्रो धर्माङ्गदो बली ॥
जित्वा विद्याधरान्पञ्च मलये पर्वतोत्तमे ॥ २०-२ ॥
आजहार मणीन्पञ्च सर्वकामप्रदान् शुभान् ॥
एकं काञ्चनदातारं कोटिकोटिगुणं शुभम् ॥ २०-३ ॥
द्वितीयं वस्त्रभूषादिलक्षकोटिप्रदं तथा ॥
तृतीयममृतस्रावि पुनर्यौवनकारकम् ॥ २०-४ ॥
सभागृहप्रकर्तारं चतुर्थं चान्नसाधकम् ॥
पञ्चमं व्योभगतिदं त्रैलोक्यपरिसर्पणम् ॥ २०-५ ॥
तान्मणीन्गृह्य मनसा विद्याधरसमन्वितः ॥
स्त्रीभिर्विद्याधराणां च साश्रुनेत्राभिरावृतः ॥ २०-६ ॥
ववन्दे चरणौ मातुः पितू रुक्माङ्गदस्य च ॥
मणीन्पञ्च समर्प्याथ पादयोः प्राह सन्नतः ॥ २०-७ ॥
इमे जिता मया तात पञ्च विद्याधरा रणे ॥
मलये भूधरश्रेष्ठे वैष्णवास्त्रेण भूपते ॥ २०-८ ॥
इमे ते भृत्यतां प्राप्ताः सस्त्रीका नृपसत्तम ॥
मणीन्प्रयच्छ मोहिन्यै भुजभूषणहेतवे ॥ २०-९ ॥
सर्वकामप्रदा ह्येते पुनर्यौवनकारिणः ॥
जीर्णदन्ताः पुनर्बाला भवन्ति मणिधारणात् ॥ २०-१० ॥
वस्त्रहर्म्यसुवर्णानां स्वर्गतेरमृतस्य च ॥
दातारो मासयुद्धेन साधितास्तव तेजसा ॥ २०-११ ॥
साधितानि मया कृच्छ्रात्सप्तद्वीपानि भूपते ॥
करदानिसमस्तानि कृतानि तव तेजसा ॥ २०-१२ ॥
समुद्रे च प्रविष्टस्य गतः संवत्सरो मम ॥
जिता भोगवती तात मया नागसमावृता ॥ २०-१३ ॥
आहृता नागकन्याश्च मया चायुतसङ्ख्यकाः ॥
तत्रापि हाररत्नानि सुबहून्याहृतानि च ॥ २०-१४ ॥
पुनश्चाहं गतस्तात दानवानां पुरं महत् ॥
तान्निर्जित्यं च कन्यानां सुरूपाणां सुवर्चसाम् ॥ २०-१५ ॥
आहृतानि मया त्रीणि सहस्राणि च पञ्च च ॥
दशकोट्यस्तु रत्नानां दीपकर्म निशागमे ॥ २०-१६ ॥
कुर्वतां ते महीपाल आनीतास्तव मन्दिरे ॥
ततोऽहं वारुणं लोकं रसातलतलस्थितम् ॥ २०-१७ ॥
गतो वीर्यबलोत्सिक्तस्त्वदङ्घ्रियुगसेवकः ॥
तत्रोक्तो वरुणो देवः स्थीयतां मत्पिन्तुर्वशे ॥ २०-१८ ॥
रुक्माङ्गदस्य नृपतेर्यदि जीवितुमिच्छसि ॥
कुपितो मम वाक्येन वरुणो योद्धुमागतः ॥ २०-१९ ॥
तेन संवत्सरं युद्धं घोरं जातं रसातले ॥
जितो नारायणास्त्रेण मया स जलनायकः ॥ २०-२० ॥
न हतः प्रमदावाक्यैस्तस्य जीवितरक्षणे ॥
निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम् ॥ २०-२१ ॥
एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥
तृणतोयविहीना ये जीवन्ति बहुशः समाः ॥ २०-२२ ॥
एकां कन्यां सुरूपां मे पुरस्कृत्य स्वलङ्कृताम् ॥
भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा ॥ २०-२३ ॥
कुमारी तु समानीताः बहुवित्तसमन्विता ॥
तन्नास्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम् ॥ २०-२४ ॥
यन्मया न जितं ह्यस्ति तवाङ्घ्रिपरिसेवनात् ॥
तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम् ॥ २०-२५ ॥
अहं च सम्पदः सर्वास्त्वदधीना विशाम्पते ॥
यः पुत्रस्तात वदति मया लक्ष्मीः समर्जिता ॥ २०-२६ ॥
न देया भूमिदेवेभ्यः सोऽपि वै नरकं व्रजेत् ॥
आत्मसम्भावनं तात न कर्तव्यं सुतेन हि ॥ २०-२७ ॥
कुठारदात्रसदृशः पुत्रः सम्पत्समुच्चये ॥
पितुः शौर्येण पुत्रस्य वर्द्धते धनसञ्चयः ॥ २०-२८ ॥
तैजसं दात्रमादाय लुनाति तृणसञ्चयान् ॥
वायुना पूरितं वस्त्रं तारयेन्नौगतं जले ॥ २०-२९ ॥
यथा दारुमयी योषा चेष्टते कुहकेच्छया ॥
तथाहि पितृवीर्येण पुत्रास्तेजोबलान्विताः ॥ २०-३० ॥
तस्मादियं माधवदेववल्लभा विलोकयस्वाद्य मयोपनीता ॥
आत्मेच्छया यच्छतु रक्षताद्वा स्वसम्पदो मातृसमूहवर्याः ॥ २०-३१ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे धर्माङ्गददिग्विजयो नाम विंशोऽध्यायः ॥ २० ॥