०१९

वसिष्ठ उवाच ॥
सोऽनुज्ञातो महीपालः प्रियाभिः प्रियकामुकः ॥
प्रहर्षमतुलं लेभे धर्माङ्गदमुवाच ह ॥ १९-१ ॥

एतां द्वीपवतीं पृथ्वीं परिपालय पुत्रक ॥
कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः ॥ १९-२ ॥

सदावसरसंयुक्तः सदाचारनिरीक्षकः ॥
सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः ॥ १९-३ ॥

सदा भ्रमणशीलश्च सदा दानरतिर्भव ॥
सदा कौटिल्यहीनश्च सदाचाररतः सदा ॥ १९-४ ॥

अपरं श्रृणु मे पुत्र यत्कर्त्तव्यं त्वयाधुना ॥
अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते ॥ १९-५ ॥

कोषस्य च परिज्ञानं जनानां जनवल्लभ ॥
रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः ॥ १९-६ ॥

त्वया पुत्रेण सम्प्राप्तं पुनरेवेह यौवनम् ॥ १९-७ ॥

इमामपूर्वां वररूपमोहिनीं सम्प्राप्य भार्यां द्विजराजवक्त्राम् ॥
सुखेन संयोज्य च तेऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये ॥ १९-८ ॥

व्रीडाकरस्तात मनुष्यलोके समर्थपुत्रे सुरताभिकामी ॥
भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च ॥ १९-९ ॥

जीर्णोऽप्यजीर्णस्तव सौख्यवृद्धो वाञ्छे इमां लोकवरां वरार्हाम् ॥
सन्त्यज्य देवान्मम हेतुमागतामनङ्गबाणाभिहतां सुनेत्राम् ॥ १९-१० ॥

कामं रमिष्ये द्रुतकां चनाभां ह्येकान्तशीलः परिपूर्णचेताः ॥
भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु ॥ १९-११ ॥

इयं पुरन्ध्री मम जीविताधिका सुखेन धार्या त्रिदिवैकनारी ॥
अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसङ्घाः ॥ १९-१२ ॥

तद्वाक्यमाकर्ण्य पितुः सुबुद्धिः प्रणम्य भक्त्या जननीसमेतम् ॥
नृपोत्तमं तं नृपनन्दनोऽसौ दिदेश भोगार्थमनेकवित्तम् ॥ १९-१३ ॥

आज्ञाविधेयांस्तु पितुर्नियोज्य दासांश्च दासीश्च हिरण्यकण्ठीः ॥
मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार ॥ १९-१४ ॥

नृपैस्तुतो धर्मविभूषणोऽसौ समावृतो द्वीपवतीं समग्राम् ॥
तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनौघः ॥ १९-१५ ॥

न चापि वृक्षः फलपुष्पहीनो न क्षेत्रमासीद्यवशालिहीनम् ॥
स्रवन्ति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम् ॥ १९-१६ ॥

क्षीरं सुपेयं सकलार्तिनाशनं पापापहं पुष्टिविवर्धनं च ॥
जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी ॥ १९-१७ ॥

पुत्रो विनीतः पितृशासने रतो वधूः स्थिता हस्तपुटे च श्वश्रोः ॥
द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः ॥ १९-१८ ॥

न भुञ्जते माधववासरे जना न यान्ति शोषं भुविः निम्नगास्तु ॥
सम्भुज्य माना नहि यान्ति सम्पदः सम्भोगयुक्तैरपि मानवैः क्षयम् ॥ १९-१९ ॥

विवृद्धिमायान्ति जलैरिवोर्द्ध्वं दूर्वातृणं शाद्वलतामुपैति ॥
कृती च लोको ह्यभवत्समस्तो धर्माङ्गदे पालनसम्प्रवृत्ते ॥ १९-२० ॥

भुक्त्वा तु सौख्यानि च यान्ति मानवा हरेः पदं तद्दिनसेवनेन ॥
द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वन्ति न दस्यु भीताः ॥ १९-२१ ॥

न चापि गोपेषु ददन्ति वृत्तिं स्वेच्छाचरा मन्दिरमाव्रजन्ति ॥
क्षीरं क्षरन्त्यो घटवत्सुभूरिशो वत्सप्रियाः शान्तिकराश्च गावः ॥ १९-२२ ॥

अकृष्टपच्या धरणी समस्ता प्ररूढसस्या किल लाङ्गलं विना ॥
मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः ॥ १९-२३ ॥

नृपैः सुगुप्तास्तु जनाः सुपुष्टाः सत्याभियुक्तो हि वृषः सुपुष्टः ॥
एवंविधे धर्मरतिप्रधाने जने प्रवृत्ते हरिभक्तियुक्ते ॥
संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः ॥ १९-२४ ॥

निरामयो भूतिसमन्वितश्च सभूरिवर्षोत्सवकारकश्च ॥
पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः ॥ १९-२५ ॥

दिनं न जानाति न चापि रात्रिं मासं च पक्षं च स वत्सरं च ॥
अतीव मुग्धः सुरतेन तस्या विरञ्चिपुत्र्याः शुभचेष्टितायाः ॥ १९-२६ ॥

विमोहिनीसङ्गमने नृपस्य बभूव शक्तिस्त्वधिका मनोजे ॥
यथा यथा सेवत एव भूपस्तथा तथा वृद्धिमियर्ति वीर्यम् ॥
पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते सन्ततसेवनेन ॥ १९-२६ ॥

वृन्दारकः पीतसुधारसो यथा संस्पृश्य संस्पृश्य पुनर्नवोऽसौ ॥
पिबंस्तु पानं सुमनोहरं हि श्रृण्वंस्तु गीतं सुपदप्रयुक्तम् ॥ १९-२७ ॥

पश्यंश्च रूपं स नितम्बिनीनां स्पृशन्स्पृशन्मोहिनिवक्त्रचन्द्रम् ॥
विमर्द्दमानस्तु करेण तुङ्गौ सुखेन पीनौ पिशितोपरूढौ ॥ १९-२९ ॥

घनस्तनौ काञ्चनकुम्भतुल्यौ प्रच्छादितौ हारविभूषणेन ॥
वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम् ॥ १९-३० ॥

स्तनस्य रूपं परितो विलोक्य दध्रे वराङ्ग्याः शुभलोचनायाः ॥
नहीदृशं चारुतरं नितान्तं नितम्बिनीनां मनसोऽभिरामम् ॥ १९-३१ ॥

यादृग्विधं मोहिनमोहनार्थं विनिर्मितं यद्विधिना स्वरूपम् ॥
मृगेन्द्रशत्रोःकरसन्निकाशे जङ्घे विलोमे द्रुतकाञ्चनाभे ॥ १९-३२ ॥

शशाङ्ककान्तिर्द्दशनस्य पङ्क्तिर्निगूढगुल्फे जनमोहनार्थम् ॥
आपादशीर्षं किल तत्स्वरूपं सम्पश्यतच्चारुविशालनेत्र्याः ॥ १९-३३ ॥

मेने सुराणामधिकं हि राजा कृतार्थमात्मानमतीव हर्षात् ॥
अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम् ॥ १९-३४ ॥

अस्यास्तु रम्ये सुरते शुभाया दास्यामि चान्ते निजवित्तजातम् ॥
सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम् ॥ १९-३५ ॥

यद्यप्यदेयं मम जीवितं हि याचिष्यते चेद्यदि हेमवर्णा ॥
दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः ॥ १९-३६ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रणयवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥