वसिष्ठ उवाच ॥
विमोच्य पातकाद्राजा गृहगोधां हसन्निव ॥
उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः ॥ १५-१ ॥
योजनायुतगामी च क्षणात्कृष्णहयो यथा ॥
तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा ॥ १५-२ ॥
आरुरोह समं भर्त्रा तं हयं वातवेगिनम् ॥
उवाच च वचो भूपं भर्तारं चारुहासिनी ॥ १५-३ ॥
प्रचोदयेममर्वाणं स्वपुराय महीपते ॥
पुत्रवक्त्रं स्पृहा द्रष्टुं लम्पटा तव वर्तते ॥ १५-४ ॥
तवाधीना नृपश्रेष्ठ गम्यतां यत्र ते मनः ॥
मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति ॥ १५-५ ॥
पश्यमानः सुसंहृष्टः पादपान्पर्वतान्नदीः ॥
वनानि सुविचित्राणि मृगान्बहुविधानपि ॥ १५-६ ॥
ग्रामान्दुर्गांस्तथा देशान्नगराणि शुभानि च ॥
सरांसि च विचित्राणि भूभागान्सुमनोहरान् ॥ १५-७ ॥
अचिरेणाश्रमं दृष्ट्वा वामदेवस्य भूपते ॥
आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः ॥ १५-८ ॥
पुनरेव ययौ राजा वायुवेगेन वाजिना ॥
पश्यमानो बहून्देशान्धनधान्यसमन्वितान् ॥ १५-९ ॥
आससाद पुरं राजा वैदिशं स्ववशं च तत् ॥
तमायान्तं नृपं श्रुत्वा चारैर्द्धर्माङ्गदः सुतः ॥ १५-१० ॥
पितरं हर्षसंयुक्तो भूपालान्वाक्यमब्रवीत् ॥
एषा प्रकारशमायाति उदीची दिङ् नृपोत्तमाः ॥ १५-११ ॥
मत्पितुर्वाजिनाक्रान्ता तत्तेजः परिरञ्जिता ॥
तस्माद्गच्छामहे सर्वे सम्मुखं ह्यवनीपतेः ॥ १५-१२ ॥
पितुरागतमात्रस्य सम्मुखं न सुतो व्रजेत् ॥
स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दशा ॥ १५-१३ ॥
सम्मुखं व्रजमानस्य पुत्रस्य पितरं प्रति ॥
पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः ॥ १५-१४ ॥
उत्तिष्ठध्वं व्रजाम्येष भवद्भिः परिवारितः ॥
अभिवादयितुं प्रेम्णा एष मे देवदेवता ॥ १५-१५ ॥
तथोत्युक्तैस्तुतैः सर्वैर्भूमिपालैर्नृपात्मजः ॥
जगाम सम्मुखं पद्भ्यां क्रोशमात्रं पितुस्तदा ॥ १५-१६ ॥
ततो राजसहस्रेण मूर्तिमानिव मन्मथः ॥
स गत्वा दूरमध्वानमाससादनृपं पथि ॥ १५-१७ ॥
सम्प्राप्य पितरं स्त्रेहाज्जगाम धरणीं तदा ॥
शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा ॥ १५-१८ ॥
प्रेम्णा समागतं प्रक्ष्य तं पतन्तं नृपैः सह ॥
अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो ॥ १५-१९ ॥
भुजाभ्यां साधु पीनाभ्यां पर्यष्वञ्जत भूपतिः ॥
मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा ॥ १५-२० ॥
कच्चित्पासि प्रजाः सर्वाः कच्चिद्दण्डयसे रिपून् ॥
न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च ॥ १५-२१ ॥
कच्चिद्विप्रेष्वत्यधिका वृत्तिर्दत्तानपायिनी ॥
कच्चित्ते कान्तशीलत्वं कच्चिद्वक्ताः न निष्ठुरम् ॥ १५-२२ ॥
कच्चिद्गावो न दुह्यन्ते पुत्र चाण्डलवेश्मानि ॥
कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा ॥ १५-२३ ॥
कच्चिद्वधूः श्वश्रूवाक्ये वर्तते भर्तरि क्वचित् ॥
कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज ॥ १५-२४ ॥
कच्चिद्गावो न रुध्यन्ते विषये विविधैस्तृणैः ॥
तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे ॥ १५-२५ ॥
कुटुम्बिनं करैः पुत्र नात्यर्थमभिदूयसे ॥
कच्चिन्न द्यूतपानादि वर्तते विषये तव ॥ १५-२६ ॥
कच्चिद्भिन्नरसैर्लोका भिन्नवाक्यैः पुरे तव ॥
न दानैर्जीर्णवस्त्रैश्च नोपजीवन्ति मानवाः ॥ १५-२७ ॥
कच्चिदृष्ट्वा स्वयं पुत्र हस्त्यश्वं परिरक्षसि ॥
कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि ॥ १५-२८ ॥
कच्चिन्न वासरे विष्णोर्नरा भुञ्जन्ति पुत्रक ॥
शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः ॥ १५-२९ ॥
कच्चिच्चापररात्रेषु सदा निद्रां विमुञ्चसि ॥
निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी ॥ १५-३० ॥
निद्रा दारिद्यजननी निद्रा श्रेयोविनाशिनी ॥
नहि निद्रान्वितो राजा चिरं शास्ति वसुन्धराम् ॥ १५-३१ ॥
पुंश्चलीव सदा भर्तुर्लोकद्वयविनाशिनी ॥
एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत् ॥ १५-३२ ॥
धर्माङ्गदो महीपालं प्रणम्य च पुनः पुनः ॥
सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः ॥ १५-३३ ॥
पितुर्वचनकर्तारः पुत्रा धन्या जगत्त्रये ॥
किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः ॥ १५-३४ ॥
पितृवाक्यमनादृत्य व्रजेत्स्नातुं त्रिमार्गगाम् ॥
न तत्तीर्थफलं भुङ्क्ते यो न कुर्यात्पितुर्वचः ॥ १५-३५ ॥
त्वदधीनं शरीरं मे त्वदधीनं हि जीवितम् ॥
त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम् ॥ १५-३६ ॥
त्रैलोक्यस्यापि दानेन न शुद्ध्येत ऋणात्सुतः ॥
किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो ॥ १५-३७ ॥
एवं ब्रुवाणं तनयं बहुभूपालसंवृतम् ॥
रुक्माङ्गदः परिष्वज्य पुनराह सुतं वचः ॥
सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना ॥ १५-३८ ॥
पितुरभ्यधिकं किञ्चिद्दैवतं न सुतस्य हि ॥
देवाः पराङ्मुखास्तस्य पितरं योऽवमन्यते ॥ १५-३९ ॥
सोऽहं मूर्ध्नात्वया पुत्र धृतस्तत्क्षितिरक्षणात् ॥
जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम् ॥ १५-४० ॥
एतत्सौख्यं परं लोके एतत्स्वर्गपदं ध्रुवम् ॥
पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमण्डले ॥ १५-४१ ॥
सोऽहं पुत्र कृतार्थस्तु कृतः सद्गुणवर्त्मना ॥
त्वया साधयता भूपान्यथा हरिदिनं शुभम् ॥ १५-४२ ॥
तत्पितुर्वचनं श्रुत्वा पुत्रो धर्माङ्गदोऽब्रवीत् ॥
क्क गतस्तु भवांस्तात निवेश्य मयि सम्पदः ॥ १५-४३ ॥
कस्मिन्स्थाने त्वियं प्राप्ता सूर्यायुतसमप्रभा ॥
मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः ॥ १५-४४ ॥
नैतद्रूपा महीपालनारी त्रैलोक्यमध्यतः ॥
मन्ये भूधरजातेयमथवा सागरोद्भवा ॥ १५-४५ ॥
माया वा मयदैत्यस्य प्रमदारूपसंस्थिता ॥
अहो सुनिपुणो धाता येनेयं निर्मिता विभो ॥
बालाग्रशतभागो हि व्यलीको नोपपद्यते ॥ १५-४६ ॥
इयं हि योग्या कनकावदाता गृहाय तुभ्यं जगतीपतीश ॥
एवं विधा मे जननी यदि स्यात्कोऽन्योऽस्ति मत्तः सुकृती मनुष्यः ॥ १५-४७ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः ॥ १५ ॥