वसिष्ठ उवाच ॥
उत्थापयित्वा राजानं मोहिनी वाक्यमब्रवीत् ॥
मा शङ्कां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम् ॥ १३-१ ॥
उद्वहस्व महीपाल गृह्योक्तविधिना हि माम् ॥
अनूढा कन्यका राजन् यदि गर्भं बिभर्ति हि ॥ १३-२ ॥
प्रसूयति दिवाकीर्तिं सर्ववर्णविगर्हितम् ॥
चाण्डालयोनयस्तिस्रः पुराणे कवयो विदुः ॥ १३-३ ॥
कुमारीसम्भवात्वेका सगोत्रापि द्वितीयका ॥
ब्राह्मण्यां शूद्रजनिता तृतीया नृपपुङ्गव ॥ १३-४ ॥
एतस्मात्कारणाद्राजन् कुमारीं मां समुद्वह ॥
ततस्तां चपलापाङ्गीं नृपो रुक्माङ्गदो गिरौ ॥ १३-५ ॥
उद्वाह्य विधिना युक्तस्तस्थौ राजा हसन्निव ॥
राजोवाच ॥
न तथा त्रिदिवप्राप्तिः प्रीणयेन्मां वरानने ॥ १३-६ ॥
तवप्राप्तिर्यथा देवि मन्दरेऽस्मिन्सुखाय वै ॥
मन्ये पुरन्दराद्देवि ह्यात्मानमधिकं क्षितौ ॥ १३-७ ॥
त्रैलोक्यसुन्दरीं प्राप्य भार्यां त्वां चारुलोचने ॥
तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम् ॥ १३-८ ॥
इहैव रमसे बाले अथवा मन्दिरे मम ॥
मलये मेरुशिखरे वने वा नन्दने वद ॥ १३-९ ॥
तच्छ्रुत्वा नृपतेर्वाक्यं मोहिनी मधुरं नृप ॥
उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम् ॥ १३-१० ॥
सपत्नीनां कटाक्षाणां क्षतानि नगरे मम ॥
भविष्यन्ति महीपाल कथं गच्छामि ते पुरम् ॥ १३-११ ॥
मास्म सीमन्तिनी काचिद्भवेद्धि क्षितिमण्डले ॥
यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत् ॥ १३-१२ ॥
साहं लब्धा महीपाल मनसा वशगा तव ॥
ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया ॥ १३-१३ ॥
वत्स्यामि पर्वतश्रेष्ठे बह्वाश्चर्यसमन्विते ॥
न त्वं वससि राजेन्द्र सन्ध्यावल्या विना क्वचित् ॥ १३-१४ ॥
तस्यास्त्वं विरहे दुःखी सपुत्राया भविष्यसि ॥
दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम ॥ १३-१५ ॥
यत्रैव भवतः सौख्यं तत्राहमपि संस्थिता ॥
यत्र त्वं रंस्यसे राजंस्तत्र मे मन्दरो गिरिः ॥ १३-१६ ॥
भर्तृस्थाने हि वस्तव्यमृद्धिहीनेऽपि भार्यया ॥
स मेरुः काञ्चनमयः सन्निधाने प्रचक्षते ॥ १३-१७ ॥
मनोरथो नाम मेरुर्यत्र त्वं रमसे विभो ॥
भर्तृस्थानं परित्यज्य स्वपितुर्वापि वर्जितम् ॥ १३-१८ ॥
पितृस्थानाश्रयरता नारी तमसि मज्जति ॥
सर्वधर्मविहीनापि नारी भवति सूकरी ॥ १३-१९ ॥
एवं जानाम्यहं दोषं कथं वत्स्यामि मन्दरे ॥
गमिष्यामि त्वया सार्द्धमीशस्त्वं सुखदुःखयोः ॥ १३-२० ॥
मोहिन्यास्तद्वचः श्रुत्वा राजा संहृष्टमानसः ॥
परिष्वज्य वरारोहामिदं वचनमब्रवीत् ॥ १३-२१ ॥
भार्याणां मम सर्वासामुपरिष्टाद्भविष्यसि ॥
मा शङ्कां कुरु वामोरु यतो दुःखं भविष्यति ॥ १३-२२ ॥
जीवितादधिका सुभ्रु भविष्यसि गृहे मम ॥
एहि गच्छाव तन्वङ्गि सुखाय नगरं प्रति ॥ १३-२३ ॥
भुङ्क्ष्व भोगान्मया सार्द्धं तत्रस्था स्वेच्छया प्रिये ॥ १३-२४ ॥
सा त्वेवमुक्ता शशिगौरवक्त्रा रुक्माङ्गदेनात्मविनाशनाय ॥
सम्प्रस्थिता नूपुरघोषयुक्ता विकर्षयन्ती गिरिजातशोभाम् ॥ १३-२५ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीसम्मोहनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥