०१२

वसिष्ट उवाच ॥
व्याहृते शोभने वाक्ये मोहिन्या नृपतिस्तदा ॥
उन्मील्य नेत्रे राजेन्द्र शतपत्रनिभे तथा ॥ १२-१ ॥

सगद्गदमुवाचेदं मुग्धो मोहिनिदर्शनात् ॥.
मया बाले सुबहुशः पूर्णचन्द्रनिभाननाः ॥ १२-२ ॥

दृष्टास्तथानुभूताश्च नेदृग्दृष्टं वपुः क्वचित् ॥
यादृशं त्वं धारयसे रूपं लोकविमोहनम् ॥ १२-३ ॥

सोऽहं दर्शनमात्रेण त्वदीयेन वरानने ॥
मनोभवशरैर्विद्धः पतितः सहसा क्षितौ ॥
अजल्पितवचो देवि मोहितस्तव तेजसा ॥ १२-४ ॥

कुरु प्रसादं करभोरु मह्यं दास्यामि सर्वं तव चित्तसंस्थम् ॥
नादेयमस्तीह जगत्त्रयेऽपि तवानुरागेण निबद्धचेतसः ॥ १२-५ ॥

इमां धरां भूधरभूषिताङ्गीं समुद्रवस्त्रां शशिसूर्यनेत्राम् ॥
घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुन्दरि वामशीलाम् ॥ १२-६ ॥

पातालगुह्यां बहुवृक्षरोम्णीं सप्ताधरां सुभ्रु तवास्मि दाता ॥
सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम् ॥ १२-७ ॥

आत्मानमपि दास्यामि तवा चार्वङ्गि सङ्गमे ॥
किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि ॥ १२-८ ॥

नृपस्य वचनं श्रुत्वा मोहिनी मधुराक्षरम् ॥
समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा ॥ १२-९ ॥

न धरां भूधरोपेतां वरये वसुधाधिप ॥
यद्विदिष्याम्यहं काले तत्कार्यमविशङ्कया ॥ १२-१० ॥

भजिष्यामि न सन्देहः कुरुष्व समयं मम ॥

राजोवाच ॥
येन सन्तुष्यसे देवि समयं तं करोम्यहम् ॥ १२-११ ॥

दशावस्थां गतो देहो मम त्वत्सङ्गमं विना ॥ १२-१२ ॥

मोहिन्युवाच ॥
दीयतां दक्षिणो हस्तो बहुधर्मकरस्तव ॥
येन मे प्रत्ययो राजन् वचने तावके भवेत् ॥ १२-१३ ॥

राजा त्वं धर्मशीलोऽसि सत्यकीर्तिर्जगत्त्रये ॥
न वक्तास्यनृतं काले मार्गाऽयं लौकिकः कृतः ॥ १२-१४ ॥

एवं ब्रवाणां राजेन्द्रो मोहिनीं हृच्छयातुरः ॥
अब्रवीन्नृपतिस्तां तु सुप्रसन्नमना नृप ॥ १२-१५ ॥

जन्मप्रभृति वामोरु नानृतं भाषितं मया ॥
स्वैरेष्वपि विहारेषु कदापि वरवाणिन्नि ॥ १२-१६ ॥

अथवा व्याहृतैर्वाक्यैः किमेभिः प्रत्ययाक्षरैः ॥
दतो ह्येष मया हस्तो दक्षिणः पुण्यलाञ्छनः ॥ १२-१७ ॥

यन्मया सुकृतं किञ्चित्कृतमाजन्म सुन्दरि ॥
तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः ॥ १२-१८ ॥

अन्तरे ह्येष दत्तो मे धर्मो भार्या भवाङ्गने ॥
तव रूपेण मे क्षोभः सहसा प्रत्युपस्थितः ॥ १२-१९ ॥

ऋतध्वजसुतश्चाहं नाम्ना रुक्मां गदो नृपः ॥
इक्ष्वाकुवशसम्भूतः सुतो धर्माङ्गदो मम ॥ १२-२० ॥

मृगव्याजेन गहनं प्रविष्टश्चारुलोचने ॥
ततो दृष्टो वने हृद्यो वामदेवाश्रमो मया ॥ १२-२१ ॥

मुनिना जल्पितं तत्र किञ्चित्तेन विसर्जितः ॥
आरुह्य वाहनश्रेष्ठम्मन्दरं द्रष्टुमागतः ॥ १२-२२ ॥

भ्रममाणो गिरिवरं कुतूहलमनास्तदा ॥
प्राप्तं मच्छ्रवणे गीतं तव वक्त्रविनिर्गतम् ॥ १२-२३ ॥

तेन गीतेन चाकृष्टस्त्वत्समीपमुपागतः ॥
दृष्टेः पथमनुप्राप्ता मम त्वं चारुलोचने ॥ १२-२४ ॥

ततोऽहं मूर्च्छितो देवि विसञ्ज्ञः पतितः क्षितौ ॥
साम्प्रतं चेतनायुक्तस्तव वाक्यामृतेन हि ॥ १२-२५ ॥

पुनर्जातमिवात्मानं मन्येऽहं लोकमोहिनि ॥
प्रत्युत्तरप्रदानेन प्रसादं कर्त्तुमर्हसि ॥ १२-२६ ॥

नृपेणैव समुद्दिष्टा मोहिन्याहोत्तरं वचः ॥
अहं ब्रह्मभवा राजंस्त्वदर्थं समुपागता ॥ १२-२७ ॥

श्रुत्वा कीर्ति स्मरोपेता मन्दरं कनकाचलम् ॥
परित्यज्य सुरान्सर्वान्विश्वम्भरपुरोगमान् ॥ १२-२८ ॥

समाहितमनास्त्वत्र तपस्यानिरता स्थिता ॥
सम्पूजयन्ती देवेशं गीतदानेन शङ्करम् ॥ १२-२९ ॥

गीतदानमहं मन्ये सुराणामतिवल्लभम् ॥
सर्वदानाधिकं भूप ह्यनन्तगतिदायकम् ॥ १२-३० ॥

येन तुष्टः पशुपतिः सद्यः प्रत्युपकारकः ॥
ईप्सितोऽयं मया प्राप्तो भवानवनिपालकः ॥ १२-३१ ॥

अभिप्रीतोऽसि मे राजन्नभिप्रीता ह्यहं तव ॥ १२-३२ ॥

तमेवं मुक्त्वा द्विजराजवक्त्रा करं गृहीत्वा नृपतेस्तु वेगात् ॥
उत्थापयामास धराशयानमिन्द्रस्य यष्टीमिव मोहिनी सा ॥ १२-३३ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे समयकरणं नाम द्वादशोऽध्यायः ॥ १२ ॥