००८

सौतिरुवाच ॥
सा श्रुत्वा ब्रह्मणो वाक्यं नारी कमललोचना ॥
उवाच नाम मेदेहि येन गच्छामि मन्दिरम् ॥ ८-१ ॥

पित्रा नाम प्रकर्तव्यमपत्यानां जगत्पते ॥
नाम पापहरं प्रोक्तं तत्कुरुष्व कुशध्वज ॥ ८-२ ॥

ब्रह्मोवाच ॥
यस्मादिदं जगत्सर्वं त्वया सुन्दरि मोहितम् ॥
मोहिनी नाम ते देवि सगुणं हि भविष्यति ॥ ८-३ ॥

दशावस्थागतः सम्यग् दर्शनात्ते भविष्यति ॥
यदि प्राप्नोति वै सुभ्रु त्वत्सम्पर्कं सुखावहम् ॥ ८-४ ॥

एवमुक्ता वरारोहा प्रणम्य कमलासनम् ॥
वीक्ष्यमाणामरैर्मार्गे प्रतस्थे मन्दराचलम् ॥ ८-५ ॥

तृतीयेन मुहूर्तेन सम्प्राप्ता गिरिमस्तकम् ॥
यस्य संवेष्टने नागो वासुकिर्नहि पूर्यते ॥ ८-६ ॥

यो धृतो हरिणा पूर्वं मथितो देवदानवैः ॥
षड्लक्षयोजनः सिन्धुर्यस्यासौ गह्वरो भवेत् ॥ ८-७ ॥

कूर्मदेहेन सम्पृक्तो यो न भिन्नो गिरिर्महान् ॥
पतता येन राजेन्द्र सिन्धोर्गुह्यं प्रदर्शितम् ॥। ८-८ ॥

गतं ब्रह्माण्डमार्गेण पयो यस्माद्गिरेर्द्विजाः ॥
कूर्मास्थिघर्षता येन पावको जनितो महान् ॥ ८-९ ॥

यस्मिन्स वसते देवः सह भूतैर्दिगम्बरः ॥
न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः ॥ ८-१० ॥

दशवर्षसहस्राख्ये काले महति गच्छति ॥
केयूरघर्षणे येन कृतं देवस्य चक्रिणः ॥ ८-११ ॥

रत्नानां मन्दिरं ह्येष बहुधातुसमन्वितः ॥ ८-१२ ॥

क्रीडाविहारोऽपि दिवौकसां यस्तपस्विना यस्तपसोऽपि हेतु- ॥
सुराङ्गनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान् ॥ ८-१३ ॥

दशैकसाहस्रमितश्च मूले तत्सङ्ख्यया विस्तरतां गतोऽसौ ॥
दैर्घ्येण तावन्ति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितोऽसौ ॥ ८-१४ ॥

सकाञ्चनै रत्नमयैश्च श्रृङ्गैः प्रकाशयन्भूमितलं वियच्च ॥
यस्मिन्गतः कश्यपनन्दनो वै विरश्मितामेति विनष्टतेजाः ॥ ८-१५ ॥

काञ्चनाकारभूताङ्गं सप्राप्ता काञ्चनप्रभा ॥
सूर्यतेजोनिहन्तारं मन्दरं तेजसा स्वयम् ॥ ८-१६ ॥

कुर्वती नृपकामार्थमुपविष्टा शिलातले ॥
नीलकान्तिमये दिव्ये सप्तयोजनविरतृते ॥ ८-१७ ॥

तस्यां शिलायां राजेन्द्र लिगं तिष्ठति कौलिशम् ॥
दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसङ्ख्यया ॥ ८-१८ ॥

वृषलिङ्गेति विख्यातं प्रासादाभ्रसमं परम् ॥
तस्मिन्बाला द्विजश्रेष्ठाश्चक्रे सङ्गीतमुत्तमम् ॥ ८-१९ ॥

तन्त्रीता लसमायुक्तं क्लमहानिकरं परम् ॥
समीपवर्तिनी तस्य भूत्वा लिङ्गस्य भामिनी ॥ ८-२० ॥

मूर्च्छनातालसहितं गान्धारध्वनिसंयुतम् ॥
तस्मिन्प्रवृत्ते राजेन्द्रगीते मन्मथवर्द्धने ॥ ८-२१ ॥

बभूव स्थावराणां हि स्पृहा तस्मिन्मुनीश्वराः ॥
न च दैवं न चादैवं गीतं तादृग्बभूव ह ॥ ८-२२ ॥

मोहिनीमुखनिर्गीतं गीतं सत्वविमोहनम् ॥ ८-२३ ॥

श्रुत्वैव गीतं हि दिगम्बरस्तु तेनैव रूपेण वराङ्गनायाः ॥
कामातुरो भोक्तुमनाश्चचाल तां मोहिनीं पार्वतिदृष्टिलज्जः ॥ ८-२४ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मन्दरर्णनं नामाऽष्टमोऽध्यायः ॥ ८ ॥