००५

यम उवाच ॥
घृष्टतां समनुप्राप्तः पन्था देवस्य चक्रिणः ॥
अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित ॥ ५-१ ॥

अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पते ॥
यो न पूर्यति लोकौघैः सर्वसत्वसरोरुहैः ॥ ५-२ ॥

माधवावसथैनैव समस्तेन पितामह ॥
स्वकर्मस्था विकर्मस्थाः शुचयोऽशुचयोऽपि वा ॥ ५-३ ॥

उपोष्य वासरं विष्णोर्लोकं यान्ति नृपाज्ञया ॥
सोऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः ॥ ५-४ ॥

निग्राह्यो जगतान्नाथ भवेन्नास्त्यत्र संशयः ॥
तेन वर्षसहस्रेण शासितं क्षितिमण्डलम् ॥ ५-५ ॥

अप्रमेयो जनो नीतो वैष्णवं हरिवल्लभम् ॥
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम् ॥ ५-६ ॥

पीतवस्त्रसुसंवीतं स्रग्विणं चारुलोपनम् ॥
यदि स्थास्यति देवेश माधव्यां माधवप्रियः ॥ ५-७ ॥

समस्तं नेष्यते लोकं विष्णोः पदमनामयम् ॥
एष दण्डः पटो ह्येष तव पद्भ्यां विसर्जितः ॥ ५-८ ॥

लोकपालत्वमतुलं मार्जित तेन भूभुजा ॥
रुक्माङ्गदेन देवेश धन्या सा स धृतो यया ॥ ५-९ ॥

सर्वदुःखविनाशाय मात्रृजातो गुणाधिकः ॥
किमपत्येन जातेन मातुः क्लेशकरेण हि ॥ ५-१० ॥

यो न तापयते शत्रून् ज्येष्ठे मासि यथा रविः ॥
वृथाशूला हि जननी जाता देव कुपुत्रिणी ॥ ५-११ ॥

यस्य न स्फुरते कीर्तिर्घनस्थेव शतह्रदा ॥
यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा ॥ ५-१२ ॥

मातुर्जठरजो रोगः स प्रसूतो धरातले ॥
धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः ॥ ५-१३ ॥

मातृहा प्रोच्यते सद्भिर्वृथा तस्यैव जीवितम् ॥
एका हि वीरसूरेव विरञ्चे नात्र संशयः ॥ ५-१४ ॥

यया रुक्माङ्गदो जातो मल्लिपेमर्ज्जनाय वै ॥
नेदं व्यवस्थितं देव क्षितौ केनापि भूभुजा ॥ ५-१५ ॥

पुराणेऽपि जगन्नाथ न श्रुतं पटमार्जनम् ॥
सोऽहं न जान्ना मि कदाचिदाश दृष्ट्वा क्षिरीशं हरिसेवने स्थितम् ॥
प्रवादमानं पटहं सुघोरं प्रलोपमानं ममविश्ममार्गम् ॥ ५-१६ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमविलापनं नाम पञ्चमोऽध्यायः ॥ ५ ॥