००३

ऋषय ऊचुः ॥
विस्तरेण समाख्या हि विष्णोराराधनक्रियाम् ॥
यया तोषं समायाति प्रददाति समीहितम् ॥ ३-१ ॥

लक्ष्मीभर्ताजगन्नाथोह्यशेषाघौघनाशनः ॥
कर्मणा केन स प्रीतो भवेद्यः सचराचरः ॥ ३-२ ॥

सौतिरुवाच ॥
भक्तिग्राह्यो हृषीकेशो न धनैर्द्धरणीधर ॥
भक्त्या सम्पूजितो विष्णुः प्रददाति मनोरथम् ॥ ३-३ ॥

तस्माद्विप्राः सदा भक्तिः कर्त्तव्या चक्रपाणिनः ॥
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ ३-४ ॥

परितोषं व्रजत्याशुतृषितस्तु जलैर्यथा ॥
अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम् ॥ ३-५ ॥

रुक्माङ्गदस्य संवादमृषिणा गौतमेन हि ॥
आसीद्ग्रुक्माङ्गदो राजा सार्वभौमः क्षमान्वितः ॥ ३-६ ॥

क्षीरशायिप्रियो भक्तो हरिवासरतत्परः ॥
नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ॥ ३-७ ॥

पटहं वारणे धृत्वा वादयेद्धरि वासरे ॥
अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः ॥ ३-८ ॥

भुनक्ति मानवो ह्यद्य विष्णोरहनि मन्दधीः ॥
स मे दण्ड्यश्च वध्यश्च निर्वास्यो नगराद्बहिः ॥ ३-९ ॥

पिता च यदि वा भ्राता पुत्रो भार्या सुहृन्मम ॥
पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत् ॥ ३-१० ॥

ददघ्वम्म विप्रमुख्यभ्यो मज्जध्वं जाह्नवीजले ॥
ममेद वचनं श्रृत्वा राज्यं भुञ्जीत मामकम् ॥ ३-११ ॥

वासरे वासरे विष्णोः शुक्लपक्षे महीपतिः ॥
अशुक्ले तु विशेषेण पटहे हेमसम्पुटे ॥ ३-१२ ॥

एवं प्रघुष्टे भूपेन सर्वभूमौ द्विजोत्तमाः ॥
गच्छिद्भिः सङ्कुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः ॥ ३-१३ ॥

ये केचिन्निधनं यान्ति भूपालविषये नराः ॥
ज्ञानात्प्रमादतो वापि ते यान्ति हरिमन्दिरम् ॥ ३-१४ ॥

अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्विजाः ॥
व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम् ॥ ३-१५ ॥

सोऽश्नाति पार्थिवं पापं योऽश्नाति हरिवासरे ॥
स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने ॥ ३-१६ ॥

ब्राह्मणो नैव हन्तव्य इत्येषा वैदिकी स्मृतिः ॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ ३-१७ ॥

वैलक्ष्यमगमद्राजा रविसूनुर्द्विजोत्तमाः ॥
लेख्यकर्मणि विश्रान्तश्चित्रगुप्तोऽभवत्तदा ॥ ३-१८ ॥

सम्मार्जितानि लेख्यानि पूर्वकर्मोद्भवानि च ॥
गच्छन्ति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात् ॥ ३-१९ ॥

शून्यास्तु निरयाः सर्वे पापप्राणिविवर्जिताः ॥
भग्नो याम्योऽभवन्मार्गो द्वादशादित्यतापितः ॥ ३-२० ॥

सर्वे हि गरुडारूढा जना यान्ति हरेः पदम् ॥
देवा नामपि ये लोकास्ते शून्या ह्यभवँस्तथा ॥ ३-२१ ॥

उत्सन्नाः पितृदेवेज्यास्तीर्थदानादिसत्क्रियाः ॥
मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानन्ति ते व्रतम् ॥ ३-२२ ॥

शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा ॥
नारदो धर्मराजानं गत्वा चेदमुवाच ह ॥ ३-२३ ॥

नारद उवाच ॥
नाक्रन्दः श्रूयते राजन् प्राङ्गणे नरकेष्वथ ॥
न चापि क्रियते लेख्यं किञ्चिद्दुष्कृतकर्मणाम् ॥ ३-२४ ॥

चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंयुतः ॥
कारणं किं न चायान्ति पापिनो येन ते गृहम् ॥ ३-२५ ॥

मायादम्भसमाक्रान्ता दुष्टकर्मरतास्तथा ॥
एवमुक्ते तु वचने नारदेन महात्मना ॥ ३-२६ ॥

प्राह वैवस्वतो राजा किञ्चिद्दैन्यसमन्वितः ॥

यम उवाच ॥
योऽयं नारद भूपालः पृथिव्यां साम्प्रतं स्थितः ॥ ३-२७ ॥

स हि भक्तो हृषीकेशे पुराणपुरुषोत्तमे ॥
प्रबोधयति राजेन्द्रः स जनं पटहेन हि ॥ ३-२८ ॥

न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥
ये केचिद्भुञ्जते मर्त्यास्ते मे दण्डेषु यान्ति हि ॥ ३-२९ ॥

तद्भयाद्धि जनाः सर्वे द्वादशीं समुपासते ॥
व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः ॥ ३-३० ॥

प्रयान्ति वैष्णवं लोकं दाहप्रलयवर्जितम् ॥
द्वादशीसेवनाल्लोकाः प्रायान्ति हरिमन्दिरम् ॥ ३-३१ ॥

तेन राज्ञा द्विजश्रेष्ठ मार्गा लुप्ता ममाधुना ॥
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ॥ ३-३२ ॥

विश्रान्तं लेखकेर्लेख्यं लिखितं मार्जितं जनैः ।
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम ॥ ३-३३ ॥

ब्रह्महत्यादिपापानि अभुक्त्वैव जना द्विज ॥
समुपोष्य दिनं विष्णोः प्रयान्ति हरिमन्दिरम् ॥ ३-३४ ॥

सोऽहं काष्टमृगेणैव तुल्यो जातो महामुने ॥
नेत्रहीनः कर्णहीनः सन्ध्याहीनो द्विजो यथा ॥ ३-३५ ॥

स्त्रीजितो वा पुमान्यद्वत्षण्ढो वा प्रमदापतिः ॥
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम् ॥ ३-३६ ॥

यास्यामि ब्रह्मलोके वै दुःखं ज्ञापयितुं स्वकम् ॥
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति ॥ ३-३७ ॥

स्वामिवित्तं समश्नाति स याति नरकं ध्रुवम् ॥

सौतिरुवाच ॥
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः ॥ ३-३८ ॥

ययौ विरञ्चिसदनं चित्रगुप्तेन चान्वितः ॥
स ददर्श समासीनं मूर्तामूर्तजनावृतम् ॥ ३-३९ ॥

वेदाश्रयं जगद्बीजं सर्वेषां प्रपितामहम् ॥
स्वभवं भूतनिलयमोङ्काराख्यमकल्मषम् ॥ ३-४० ॥

शुचिं शुचिपदं हंसं ब्रह्माणं दर्भलाञ्छनम् ॥
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः ॥ ३-४१ ॥

इतिहासपुराणैश्च वेदौर्वेग्रहसंस्थितैः ॥
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः ॥ ३-४२ ॥

देहधृग्भिस्तथा वृक्षैरश्वत्थाद्यैर्विशेषतः ॥
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः ॥ ३-४३ ॥

अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैर्द्विजाः ॥
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः ॥ ३-४४ ॥

मन्वन्तरैस्तथा कल्पैर्निमेषैरुन्मिषैरपि ।
ऋक्षैर्योगैश्च करणैः पौर्णमासेन्दुसङ्क्षयैः ॥ ३-४५ ॥

सुखैर्दुःखैस्तथा द्वन्द्वैर्लाभालाभैर्जयाजयैः ॥
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः ॥ ३-४६ ॥

कर्मविद्भिश्च पुरुषैरनुरुपैरुपास्यते ॥
सत्त्वेन रजसा चैव तमसा च पितामहः ॥ ३-४७ ॥

शान्तमूढातिघोरैश्च विकारैः प्राकृतैर्विभुः ॥
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातङ्कनामभिः ॥ ३-४८ ॥

आनन्देन च विश्वात्मा परधर्मं समाश्रितः ॥
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम् ॥ ३-४९ ॥

दुरुक्तैः कटुवाक्याद्यैर्मूर्तिमद्भिरुपास्यते ॥
तेषां मध्येऽविशत्सौरिः सव्रीडेव वधूर्यथा ॥ ३-५० ॥

विलोकयन्नधोभागं नम्रवक्त्रो व्यदर्शयत् ॥
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम् ॥ ३-५१ ॥

विस्मिताक्षा मिथः प्रोचुः किमयं भास्करिस्त्विह ॥
सम्प्राप्तो हि लोककरं द्रष्टुं देवं पितामहम् ॥ ३-५२ ॥

निर्व्यापारः क्षणं नास्ति योऽयं व्यग्रो रवेः सुतः ॥
सोऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम् ॥ ३-५३ ॥

आश्चर्यातिशयं मन्ये यन्मार्जितपटस्त्वयम् ॥
लेखकः समनुप्राप्तो दैन्येन महतान्वितः ॥ ३-५४ ॥

न केनचित्पटो ह्यस्य मार्जितोऽभूच्च धर्मिणा ॥
यन्न दृष्टं श्रुन्त वापि तदिहैव प्रदृश्यते ॥ ३-५५ ॥

एवमुच्चरतां तेषां भूतानां कृतशासनः ॥
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः ॥ ३-५६ ॥

मूलच्छिन्नो यथा शाखी त्राहि त्राहीति संरुदन् ॥
परिभूतोऽस्मि देवेश यन्मार्जितपटः कृतः ॥ ३-५७ ॥

त्वया नाथेन विधुरं पश्यामि कमलासन ॥
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसन्त्तमाः ॥ ३-५८ ॥

ततो हलहलाशब्दः सभायां समवर्तत ॥
योऽर्थं रोदयते लोकान्सर्वान्स्थावरज गमान् ॥ ३-५९ ॥

सोऽयं रोदिति दुःखार्तः कस्माद्वैवस्वतो यमः ॥
अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः ॥ ३-६० ॥

जनसन्तापकर्ता यः सोऽचिरेणोपतप्यते ॥
नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम् ॥ ३-६१ ॥

ततो निवारयामास वायुस्तेषां वचस्तदा ॥
लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः ॥ ३-६२ ॥

निवार्य शङ्कां मार्तण्डिं शनैरुत्थापयन् विभुः ॥
भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः ॥ ३-६३ ॥

विह्वलं तं पलायन्तमासने सन्न्यवेशयत् ॥
सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम् ॥ ३-६४ ॥

केन त्वमभिभूतोऽसि केन स्थानाद्विवासितः ॥
केनापमार्जितो देवपटो लोकपटस्तव ॥ ३-६५ ॥

ब्रूहि सर्वमशेषेण कुशकेतुर्वदत्वयम् ॥
यः प्रभुस्तात सर्वेषां स ते कर्ता समुन्नतिम् ॥
अपनेष्यति मार्तण्डे दुःखं हृदयसंस्थितम् ॥। ३-६६ ॥

स एवमुक्तस्तु प्रभञ्जनेन दिनेशसूनुस्तमथो बभाषे ॥
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मन्दमुदीरयन्वचः ॥ ३-६७ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरे भागे यमस्य ब्रह्मलोकगमनं नाम तृतीयोऽध्यायः ॥ ३ ॥