११८

सनातन उवाच ॥
अथ वक्ष्यामि विप्रेन्द्र नवम्यास्ते व्रतानि वै ॥
यानि कृत्वा नरा लोके लभन्ते वाञ्छितं फलम् ॥ ११८-१ ॥

चैत्रस्य शुक्लपक्षे तु श्रीरामनवमीव्रतम् ॥
तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत् ॥ ११८-२ ॥

अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परम् ॥
विप्रान्सम्भोज्य मिष्टान्नै रामप्रीति सुमाचरेत् ॥ ११८-३ ॥

गोभूतिलहरिरण्याद्येर्वस्त्रालङ्करणेस्तथा ॥
एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम् ॥ ११८-४ ॥

विधूय चेहपापानि व्रजेद्विष्णोः परं पदम् ॥
उक्तं मातृव्रतं चात्र भैरवेण समन्विताः ॥ ११८-५ ॥

स्रग्गन्धवस्रनमनैवेद्यैश्चतुःष्टिस्तु योगिनीः ॥
अत्रैव भद्रकालो तु योगिनीनां महाबला ॥ ११८-६ ॥

ब्राह्मणश्रेष्टः सर्वासामाधिपत्येऽभिषेचिता ॥
तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः ॥ ११८-७ ॥

राधे नवम्यां दलयोश्चण्डिकां यस्तु पूजयेत् ॥
विधिना स विमानेन देवतैः सह मोदते ॥ ११८-८ ॥

ज्येष्ठशुक्लनवम्यां तु सोपवासो नरोत्तमः ॥
उमां सम्पूज्य विधिवत्कुमारीर्भोजयेद्द्विजान् ॥ ११८-९ ॥

स्वभक्त्या दक्षिणां दत्वा शाल्यन्नं पयसाऽश्नुयात् ॥
उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः ॥ ११८-१० ॥

स भुक्त्वेह वरान्भोगानन्ते स्वर्गगतिं लभेत् ॥
आषाढे मासि विप्रेन्द्र यः कुर्यात्पक्षयोर्द्विज ॥ ११८-११ ॥

नक्तं चैन्द्रीं समभ्यर्च्येदैरावतगतां सिताम् ॥
स भवेद्वैवलोके तु भोगभारग्देवयानगः ॥ ११८-१२ ॥

श्रावणे मासि विप्रेन्द्र यः कुर्यान्नक्तभोजनम् ॥
पक्षयोरुपवासं वा कौमारीं चण्डिकां यजेत् ॥ ११८-१३ ॥

एवं पापहरां गन्धैः पुष्पैर्धूपैश्च दीपकैः ॥
नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा ॥ ११८-१४ ॥

एवं यः कुरुते भक्त्या कौमारीव्रतमुत्तमम् ॥
स विमानेन गच्छेद्वै देवीलोकं सनातनम् ॥ ११८-१५ ॥

भाद्रे तु नवमी शुक्ला नन्दाह्वा परिकीर्तिता ॥
तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः ॥ ११८-१६ ॥

सोऽश्वमेधफलं लब्ध्वा विष्णुलोके महीयते ॥
आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता ॥ ११८-१७ ॥

अपराह्णे शमीपूजा कार्याऽस्यां प्राग्दिशि द्विज ॥
ततो निशायां प्राग्यामे खङ्गं धनुरिषून्गदाम् ॥ ११८-१८ ॥

शूलं शक्तिं च परशुं धुरिकां चर्म खेटकम् ॥
छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम् ॥ ११८-१९ ॥

दण्डं पाशं चक्रशङ्खौ गन्धाद्यैरुपचारकैः ॥
सम्पूज्य महिषं तत्र भद्रकाल्यै समालभेत् ॥ ११८-२० ॥

एवं बलिं विधायाथ भुक्त्वा पवान्नमेव च ॥
द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत् ॥ ११८-२१ ॥

एवं यः पूजयेद्दुर्गां नॄणां दुर्गतिनाशिनीम् ॥
इह भुक्त्वा वरान्भोगानन्ते स्वर्गतिमाप्नुयात् ॥ ११८-२२ ॥

कार्तिके शुक्लनवमी याऽक्षया सा प्रकीर्तता ॥
तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत् ॥ ११८-२३ ॥

देवानां च ऋषीणां च पितॄणां चापि नारद ॥
स्वशाखोक्तैस्तथा मन्त्रैः सूर्यायार्घ्यं ततोऽर्पयेत् ॥ ११८-२४ ॥

ततो द्विजान्भोजयित्वा मिष्टान्नेन मुनीश्वर ॥
स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः ॥ ११८-२५ ॥

एवं यः कुरुते भक्त्या जपदानं द्विजार्चनम् ॥
होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः ॥ ११८-२६ ॥

मार्गे तु शुक्लनवमी नन्दिनी परिकीर्तिता ॥
तस्यामुपोषितो यस्तु जगदम्बां प्रपूजयेत् ॥ ११८-२७ ॥

गन्धाद्यैः सोऽश्वमेधस्य फलभाङ्नात्र संशयः ॥
पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत् ॥ ११८-२८ ॥

एकभक्तपरो विप्र वाजपेयफलाप्तये ॥
माघमासे तु वा शुक्ला नवमी लोकपूजिता ॥ ११८-२९ ॥

महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥
तस्यां स्नानं तथा दानं जपो होम उपोषणम् ॥ ११८-३० ॥

सर्वमक्षयतां याति नात्र कार्या विचारणा ॥
फाल्गुनामलपक्षस्य नवमी या द्विजोत्तम ॥ ११८-३१ ॥

आनन्दा सा महापुण्या सर्वपापहरा स्मृता ॥
सोपवासोऽर्चयेत्तत्र यस्त्वानन्दां द्विजोत्तम ॥ ११८-३२ ॥

स लभेद्वाञ्छितान्कामान्सत्यं सत्यं मयोदितम् ॥ ११८-३३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितनवमीव्रतकथनं नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥