सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पञ्चम्यास्ते व्रतान्यहम् ॥
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात् ॥ ११४-१ ॥
प्रोक्ता मत्स्यजयन्ती तु पञ्चमी मधुशुक्लगा ॥
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ॥ ११४-२ ॥
श्रीपञ्चमीति चैषोक्ता तत्र कार्यं श्रियोऽर्चनम् ॥
गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ॥ ११४-३ ॥
यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुञ्चति ॥
पृथ्वीव्रतं तथा चान्द्रं हयग्रीवव्रतं तथा ॥ ११४-४ ॥
कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः ॥
अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः ॥ ११४-५ ॥
सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् ॥
तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः ॥ ११४-६ ॥
सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ॥
अथाषाढस्य पञ्चम्यां वायुं सर्वगतं मुने ॥ ११४-७ ॥
ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः ॥
ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम् ॥ ११४-८ ॥
समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ॥
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ॥ ११४-९ ॥
लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् ॥
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ॥ ११४-१० ॥
तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ॥
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम् ॥ ११४-११ ॥
सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः ॥
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ ॥ ११४-१२ ॥
यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ॥
स एव भविता नूनं स्वप्न इत्याह वै शिवः ॥ ११४-१३ ॥
अशुभे तु समुत्पन्ने शिवपूजापरायणः ॥
सोपवासो नयेदष्टयामं तद्दिनमेव वा ॥ ११४-१४ ॥
भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् ॥
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम् ॥ ११४-१५ ॥
नृणां सौभाग्यजनकमिह लोके परत्र च ॥
श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम् ॥ ११४-१६ ॥
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ॥
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ॥ ११४-१७ ॥
ततो पात्रान्तरे तत्तु निष्कास्याम्बु निधापयेत् ॥
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन् ॥ ११४-१८ ॥
देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ॥
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ॥ ११४-१९ ॥
सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये ॥
गत्वा सम्पूजयेद्देवं लिङ्गरूपिणमीश्वरम् ॥ ११४-२० ॥
गन्धपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् ॥
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम् ॥ ११४-२१ ॥
जपं निवेद्य देवाय भवाय भवरूपिणे ॥
स्तुत्वा सर्वैर्वौदिकैश्च पौराणैश्चाप्यनाकुलः ॥ ११४-२२ ॥
प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ॥
शारदीयानि चान्नानि तथा वासन्तिकान्यपि ॥ ११४-२३ ॥
यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ॥
एवं सम्प्रार्थ्य देवेशं गृहमागत्य वै स्वकम् ॥ ११४-२४ ॥
दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः ॥
एतदन्नव्रतं विप्र विधिनाऽऽचरितं नृभिः ॥ ११४-२५ ॥
सर्वान्नसम्पज्जनकं परलोके गतिप्रदम् ॥
श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः ॥ ११४-२६ ॥
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥
गन्धाद्यैः पूजयेत्तांश्च तथेन्द्राणीमनन्तरम् ॥ ११४-२७ ॥
सम्पूज्य स्वर्णरूप्यादिदध्यक्षतकुशाम्बुभिः ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसञ्चयैः ॥ ११४-२८ ॥
ततः प्रदक्षिणीकृत्य तद्द्रव्यं सम्प्रणम्य च ॥
सम्प्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत् ॥ ११४-२९ ॥
यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् ॥
तदनन्तफलं भूयान्मम जन्मनि जन्मनि ॥ ११४-३० ॥
इत्येवं ददतो द्रव्यं भक्तिभावेन नारद ॥
प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ॥ ११४-३१ ॥
एतद्व्रतं नरः कृत्वा विप्रान्सम्भोज्य भक्तितः ॥
पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः ॥ ११४-३२ ॥
भाद्रे तु कृष्णपञ्चम्यां नागान् क्षीरेण तर्पयेत् ॥ ११४-३३ ॥
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् ॥
भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान् ॥ ११४-३४ ॥
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतन्द्रितः ॥
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ॥ ११४-३५ ॥
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् ॥
तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत् ॥ ११४-३६ ॥
गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः ॥
कश्यपोऽत्रिर्भरद्वाजौ विश्वामित्रोऽथ गौतमः ॥ ११४-३७ ॥
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ॥
एतैभ्योऽघ्य च विधिवत्कल्पयित्वा प्रदाय च ॥ ११४-३८ ॥
नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः ॥
तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ॥ ११४-३९ ॥
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् ॥
कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान् ॥ ११४-४० ॥
प्रतिमाः सप्तकुर्वीन्त सुवर्णेन स्वशक्तितः ॥
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः ॥ ११४-४१ ॥
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ॥
स्नापयेद्विधिवद्भक्त्या पृथक्पञ्चामृतैरपि ॥ ११४-४२ ॥
उपचारैः षोडशभिस्ततः सम्पूज्य भक्तितः ॥
अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः ॥ ११४-४३ ॥
`
सहस्तोमा’इति ऋखा नामनन्त्रैस्तु वा पृथक् ॥
पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत् ॥ ११४-४४ ॥
ततस्तु सप्त गा दद्याद्वस्त्रालङ्कारसंयुताः ॥
आचार्यं पूजयेज्जैव वस्त्रालङ्कारभूषणैः ॥ ११४-४५ ॥
अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् ॥
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत् ॥ ११४-४६ ॥
ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् ॥
भुङ्क्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः ॥ ११४-४७ ॥
एतत्कृत्वा व्रतं गाङ्गं भोगान्भुक्त्वाथ वाञ्छितान् ॥
सप्तर्षीणां प्रसादेन विमानवरगो भवेत् ॥ ११४-४८ ॥
आश्विने शुक्लपञ्चम्यामुपाङ्गललिताव्रतम् ॥ ११४-४९ ॥
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद ॥
उपचारैः षोडशभिः पूजयेत्तां विधानतः ॥ ११४-५० ॥
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् ॥
द्विजवर्याय दातव्यं व्रतसम्पूर्तिहेतवे ॥ ११४-५१ ॥
“सवाहना शक्तियुता वरदा पूजिता मया ॥
मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम् ॥” ११४-५२ ॥
कार्तिके शुक्लपञ्चम्यां जयाव्रतमनुत्तमम् ॥
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम ॥ ११४-५३ ॥
पूजयित्वा जयां विप्र यथाविधि समाहितः ॥
उपचारैः षोडशभिस्ततः शुचिरलङ्कृतः ॥ ११४-५४ ॥
विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् ॥
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ॥ ११४-५५ ॥
यस्तु वै भक्तिसंयुक्तः स्नानं कुर्य्याज्जयादिने ॥
नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा ॥ ११४-५६ ॥
यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् ॥
तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने ॥ ११४-५७ ॥
अपुत्रो लभते पुत्रं वन्ध्या गभ च विन्दति ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ११४-५८ ॥
मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः ॥
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः ॥ ११४-५९ ॥
पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् ॥
लभते बाञ्छितान्कामान्नात्र कार्या विचारणा ॥ ११४-६० ॥
पञ्चम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ॥
पितॄणां पूजनं शस्तं नागानां चापि सर्वथा ॥ ११४-६१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥