ब्रह्मोवाच ॥
मरीचे श्रृणु वक्ष्याभि पुराणं गारुडं शुभम् ॥
गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः ॥ १०८-१ ॥
एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् ॥
पुराणोपक्रमप्रश्नः सर्गः सङ्क्षेपतस्ततः ॥ १०८-२ ॥
सूर्यादिपूजनविधिर्दीक्षाविधिरतः परम् ॥
श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज ॥ १०८-३ ॥
पूजाविधानं च तथा वैष्णवं पञ्जरं ततः ॥
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम् ॥ १०८-४ ॥
ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युञ्जयार्चनम् ॥
मालामन्त्रः शिवार्चाथ गणपूजा ततः परम् ॥ १०८-५ ॥
गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् ॥
विष्ण्वर्चा पञ्चतत्त्वार्चा चक्रार्चा देवपूजनम् ॥ १०८-६ ॥
न्यासादिसन्ध्योपास्तिश्च दुर्गार्चाथ सुरार्चनम् ॥
पूजा माहेश्वरी चातः पवित्रारोपणार्चनम् ॥ १०८-७ ॥
मूर्तिध्यान्नवास्तुमानं प्रासादानां च लक्षणम् ॥
प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ॥ १०८-८ ॥
योगोऽषटाङ्गो दानधर्माः प्रयश्चित्तविधिक्रिया ॥
द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् ॥ १०८-९ ॥
सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् ॥
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ॥ १०८-१० ॥
ततो मन्वन्तराख्यानं पृथक्पृथग्विभागशः ॥
पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् ॥ १०८-११ ॥
श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथआ श्रमाः ॥
जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः ॥ १०८-१२ ॥
सूर्यवंशः सोमवंशोऽवतारकथनं हरेः ॥
रामायणं हरेर्वंशो भारताख्यानकं ततः ॥ १०८-१३ ॥
आयुर्वेदनिदानं प्राक् चिकिकत्सा द्रव्यजा गुणाः ॥
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ॥ १०८-१४ ॥
प्रश्नचूडामणिश्चान्तो हयायुर्वेदकीर्तनम् ॥
ओषघीनाम कथनं ततो व्याकरणोहनम् ॥ १०८-१५ ॥
छन्दः शास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः ॥
तर्पणं वैश्वदेवं च सन्ध्या पार्वणकर्म च ॥ १०८-१६ ॥
नित्यश्राद्धं सर्पिडाख्यं धर्मसारोऽघनिष्कृतिः ॥
प्रतिसङ्क्रम उक्ताः स्म युगधर्माः कृतेः फलम् ॥ १०८-१७ ॥
योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ॥
माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम् ॥ १०८-१८ ॥
ज्ञानामृतं गुहुष्टकं स्तोत्रं विष्ण्वर्चनाह्वयम् ॥
वेदान्तसाङ्ख्यसिद्धान्तो ब्रह्मज्ञानं तथात्मकम् ॥ १०८-१९ ॥
गीतासारः फलोत्कीर्तिः पूर्वखण्डोऽयमीरितः ॥
अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ॥ १०८-२० ॥
यत्र तार्क्ष्येण सम्पृष्टो भगवानाह वाडवाः ॥
धर्मप्रकटनं पूर्वं योगिनां गतिकारणम् ॥ १०८-२१ ॥
दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम् ॥
यमलोकस्थमार्गस्य वर्णन च ततः परम् ॥ १०८-२२ ॥
षोडशश्राद्धफलको वृत्तान्तश्चात्र वर्णितः ॥
निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् ॥ १०८-२३ ॥
प्रेतपीडांविनिर्द्देशः प्रेतचिह्ननिरूपणम् ॥
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥ १०८-२४ ॥
प्रेतकृत्यविचारश्च सर्पिडीकरणोक्तयः ॥
प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ॥ १०८-२५ ॥
आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम् ॥
शारीरकविनिर्देशो यमलोकस्य वर्णनम् ॥ १०८-२६ ॥
प्रेतत्वोद्धारकथनं कर्मकृर्त्तृविनिर्णयः ॥
मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ॥ १०८-२७ ॥
मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम् ॥
सूतकस्याथ सङ्ख्यान्नं नारायणबलिक्रिया ॥ १०८-२८ ॥
वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् ॥
अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् ॥ १०८-२९ ॥
कृत्याकृत्यविचारश्च विष्णुध्यानविमुक्तये ॥
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ॥ १०८-३० ॥
भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् ॥
पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनम् ॥ १०८-३१ ॥
ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् ॥
आत्यन्तिकं लयाख्यानं फलस्तुति निरूपणम् ॥ १०८-३२ ॥
इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् ॥
कीर्तितं पापशमनं पठतां श्रृण्वतां नृणाम् ॥ १०८-३३ ॥
लिखित्वैतत्पुराणं तु विषुवे यः प्रयच्छति ॥
सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत् ॥ १०८-३४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥