१०२

ब्रह्मोवाच ॥
श्रृणु पुत्र प्रवक्ष्यामि पुराणं लिङ्गसञ्ज्ञितम् ॥
पठतां श्रृण्वतां चैव भुक्तिमुक्तिप्रदायकम् ॥ १०२-१ ॥

यच्च लिङ्गाभिधं तिष्ठन्वह्निलिङ्गे हरोऽभ्यधात् ॥
मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम् ॥ १०२-२ ॥

तदेव व्यासदेवेन भागद्वयसमन्वितम् ॥
पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम् ॥ १०२-३ ॥

तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ॥
परं सर्वपुराणानां सारभूतं जगत्त्रये ॥ १०२-४ ॥

पुराणोपक्रमे प्रश्नः सृष्टिः सङ्क्षेपतः पुरा ॥
योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम् ॥ १०२-५ ॥

लिङ्गोद्भवस्तदम्बा च कीर्तिता हि ततः परम् ॥
सनत्कुमारशैलादिसंवादश्चाथ पावनः ॥ १०२-६ ॥

ततो दाधीचचरितं युगधर्मनिरूपणम् ॥
ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः ॥ १०२-७ ॥

ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा ॥
लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ॥ १०२-८ ॥

शिवव्रतानि च तथा सदाचारनिरूपणम् ॥
प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम् ॥ १०२-९ ॥

अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः ॥
नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः ॥ १०२-१० ॥

शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् ॥
कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः ॥ १०२-११ ॥

ततो विनायकाख्यानं नृपाख्यानं शिवस्य च ॥
उपमन्युकथा चापि पूर्वभाग इतीरितः ॥ १०२-१२ ॥

विष्णुमाहात्म्यकथनमम्बरीषकथा ततः ॥
सनत्कुमारनन्दीशसंवादश्च पुनर्मुने ॥ १०२-१३ ॥

शिवमाहात्म्यसंयुक्तः स्नानयागादिकं ततः ॥
सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा ॥ १०२-१४ ॥

दानानि बहुधाक्तानि श्राद्धप्रकरणं ततः ॥
प्रतिष्ठातं त्रमुदितं ततोऽघोरस्य कीर्तनम् ॥ १०२-१५ ॥

वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः ॥
त्र्यम्बकस्य च माहात्म्यं पुराणश्रवणस्य च ॥ १०२-१६ ॥

एवं चोपरिभागस्ते लैङ्गस्य कथितो मया ॥
व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः ॥ १०२-१७ ॥

लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितम् ॥
फाल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ॥ १०२-१८ ॥

स लभेच्छिवसायुज्यं जरामरणवर्जितम् ॥
यः पठेच्छृणुयाद्वापि लैङ्गं पापापहं नरः ॥ १०२-१९ ॥

स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत् ॥
लिङ्गानुक्रमणीमेतां पठेद्यः श्रृणुयात्तथा ॥ १०२-२० ॥

तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ॥
जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः ॥ १०२-२१ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिङ्गपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥