श्रीब्रह्मोवाच ॥
अथातः सम्प्रवक्ष्यामि तवाग्नेयपुराणकम् ॥
ईशानकल्पवृत्तान्तं वसिष्ठायानलोऽब्रवीत् ॥ ९९-१ ॥
तत्पञ्चदशसाहस्रं नाना चरितमद्भुतम् ॥
पठतां श्रृण्वतां चैव सर्वपापहरं नृणाम् ॥ ९९-२ ॥
प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा ॥
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः ॥ ९९-३ ॥
अग्निकार्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् ॥
सर्वदीक्षाविधानं च अभिषेकनिरूपणम् ॥ ९९-४ ॥
लक्षणं मण्डलादीनां कुशापामार्जनं ततः ॥
पवित्रारोपणविधिर्देवालयविधिस्ततः ॥ ९९-५ ॥
शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् ॥
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः ॥ ९९-६ ॥
विनायकादिपूजा च नानादीक्षाविधिः परम् ॥
प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम् ॥ ९९-७ ॥
गङ्गादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् ॥
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ॥ ९९-८ ॥
ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ॥
षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः ॥ ९९-९ ॥
कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा ॥
कोटिहोमविधानं च मन्वन्तरनिरूपणम् ॥ ९९-१० ॥
ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः ॥
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च ॥ ९९-११ ॥
प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् ॥
वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम् ॥ ९९-१२ ॥
मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ॥
नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् ॥ ९९-१३ ॥
व्रतानां चापि दानानां निरूपणमिहोदितम् ॥
नाडीचक्रसमुद्देशः सन्ध्याविधिरनुत्तमः ॥ ९९-१४ ॥
गायत्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् ॥
राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम् ॥ ९९-१५ ॥
स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ॥
मण्डलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः ॥ ९९-१६ ॥
रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ॥
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ॥ ९९-१७ ॥
देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् ॥
गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम् ॥ ९९-१८ ॥
गोनरादिचिकित्सा च नानापूजास्ततः परम् ॥
शान्तयश्चापि विविधाश्छन्दः शास्त्रमतः परम् ॥ ९९-१९ ॥
साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः ॥
सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः ॥ ९९-२० ॥
प्रलयानां लक्षणं च शारीरकनिरूपणम् ॥
वर्णनं नरकाणां च योगाशास्त्र परम् ॥ ९९-२१ ॥
ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् ॥
एतदाग्नेयकं विप्र पुराणं परिकीर्तितम् ॥ ९९-२२ ॥
तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् ॥
तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ॥ ९९-२३ ॥
पुराणार्थविदे सोऽथ स्वर्गलोके महीयते ॥
एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा ॥ ९९-२४ ॥
श्रृण्वतां पठतां चैव नृणां चेह परत्र च ॥ ९९-२५ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः ॥ ९९ ॥